dvā+daśaḥ sargaḥ |12|

tataḥ śama+vihārasya |muner* ikṣvāku+candra+māḥ |
arāḍasya*āśramaṃ* bheje |vapuṣā pūrayann* iva ||12.1|
sa* kālāma+sa+gotreṇa |tena*ālokya*eva dūrataḥ |
uccaiḥ sv+āgatam ity* uktaḥ |samīpam upajagmivān ||12.2|
tāv* ubhau nyāyataḥ pṛṣṭvā |dhātu+sāmyaṃ* paras+param |
dāravyor* medhyayor* vṛṣyoḥ |śucau deśe (niṣedatuḥ Cniṣīdatuḥ )||12.3|
tam āsīnaṃ* nṛ+pa+sutaṃ* |so* *abravīn* muni+sattamaḥ |
bahu+māna+viśālābhyāṃ* |darśanābhyāṃ* pibann* iva ||12.4|
viditaṃ* me yathā saumya |niṣkrānto* bhavanād* asi |
chittvā snehamayaṃ* pāśaṃ* |pāśaṃ* dṛpta* iva dvi+paḥ ||12.5|
sarvathā dhṛtimac* ca*eva |prājñaṃ* ca*eva manas* tava |
yas* tvaṃ* prāptaḥ śriyaṃ* tyaktvā |latāṃ* viṣa+phalām iva ||12.6|
na*āścaryaṃ* jīrṇa+vayaso* |yaj* jagmuḥ pārthivā* vanam |
apatyebhyaḥ śriyaṃ* dattvā |bhukta+ucchiṣṭām iva srajam ||12.7|
idaṃ* me matam āścaryaṃ* |nave vayasi yad* bhavān |
a+bhuktvā*eva śriyaṃ* prāptaḥ |sthito* viṣaya+go+care ||12.8|
tad* vijñātum imaṃ* dharmaṃ* |paramaṃ* bhājanaṃ* bhavān |
jñāna+(plavam Cpūrvam )adhiṣṭhāya |śīghraṃ* duḥkha+arṇavaṃ* tara ||12.9|
śiṣye yady* api vijñāte |śāstraṃ* kālena (varṇyate Cvartate )|
gāmbhīryād* vyavasāyāc* ca |(na parīkṣyo* Csu+parīkṣyo* )bhavān mama ||12.10|
iti vākyam arāḍasya |vijñāya sa* (nara+ṛṣabhaḥ Cnara+adhipaḥ )|
babhūva parama+prītaḥ |provāca*uttaram eva ca ||12.11|
viraktasya*api yad* idaṃ* |saumukhyaṃ* bhavataḥ param |
a+kṛta+artho* *apy* anena*asmi |kṛta+artha* iva saṃ+prati ||12.12|
didṛkṣur* iva hi jyotir* |yiyāsur* iva daiśikam |
tvad+(darśanam Cdarśanād* )ahaṃ* manye |titīrṣur* iva ca plavam ||12.13|
tasmād* arhasi tad* vaktuṃ* |vaktavyaṃ* yadi manyase |
jarā+maraṇa+rogebhyo* |yathā*ayaṃ* parimucyate ||12.14|
ity* arāḍaḥ kumārasya |māhātmyād* eva coditaḥ |
saṃkṣiptaṃ* kathayāṃ* cakre |svasya śāstrasya niścayam ||12.15|
śrūyatām ayam asmākaṃ* |siddha+antaḥ śṛṇvatāṃ* vara |
yathā bhavati saṃsāro* |yathā (ca*eva nivartate Cvai parivartate )||12.16|
prakṛtiś* ca vikāraś* ca |janma mṛtyur* jarā*eva ca |
tat tāvat sattvam ity* uktaṃ* |sthira+sattva parehi (tat Cnaḥ )||12.17|
tatra tu (prakṛtiṃ* Cprakṛtir* )nāma |viddhi prakṛti+kovida |
pañca bhūtāny* ahaṃ+kāraṃ* |buddhim a+vyaktam eva ca ||12.18|
vikāra* iti (budhyasva Cbuddhiṃ* tu )|viṣayān indriyāṇi ca |
pāṇi+pādaṃ* ca vādaṃ* ca |pāyu+upasthaṃ* tathā manaḥ ||12.19|
asya kṣetrasya vijñānāt |kṣetra+jña* iti saṃjñi ca |
kṣetra+jña* iti ca*ātmānaṃ* |kathayanty* ātma+cintakāḥ ||12.20|
sa+śiṣyaḥ kapilaś* ca*iha |(pratibuddhir* Cpratibuddha* )iti smṛtiḥ |
sa+(putro* *a+pratibuddhas* tu Cputraḥ pratibuddhaś* ca )|prajā+patir* iha*ucyate ||12.21|
jāyate jīryate ca*eva |(bādhyate Cbudhyate )mriyate ca yat |
tad* vyaktam iti vijñeyam |a+vyaktaṃ* tu viparyayāt ||12.22|
a+jñānaṃ* karma tṛṣṇā ca |jñeyāḥ saṃsāra+hetavaḥ |
sthito* *asmiṃs* tritaye (jantus* Cyas* tu )|tat sattvaṃ* (na*ativartate Cna*abhivartate )||12.23|
vi+pratyayād* ahaṃ+kārāt |saṃdehād* abhisaṃplavāt |
a+viśeṣa+an+upāyābhyāṃ* |saṅgād* abhyavapātataḥ ||12.24|
tatra vi+pratyayo* nāma |viparītaṃ* pravartate |
anyathā kurute kāryaṃ* |mantavyaṃ* manyate *anyathā ||12.25|
bravīmy* aham ahaṃ* vedmi |gacchāmy* aham ahaṃ* sthitaḥ |
iti*iha*evam ahaṃ+kāras* tv* |an+ahaṃ+kāra vartate ||12.26|
yas* tu (bhāvān a+saṃdigdhān Cbhāvena saṃdigdhān )|ekī+bhāvena paśyati |
mṛt+piṇḍa+vad* a+saṃdeha |saṃdehaḥ sa* iha*ucyate ||12.27|
ya* eva*ahaṃ* sa* eva*idaṃ* |mano* buddhiś* ca karma ca |
yaś* (ca*eva*eṣa* Cca*evaṃ* sa* )gaṇaḥ so* *aham |iti yaḥ so* *abhisaṃplavaḥ ||12.28|
a+viśeṣaṃ* viśeṣa+jña |pratibuddha+a+prabuddhayoḥ |
prakṛtīnāṃ* ca yo* veda |so* *a+viśeṣa* iti smṛtaḥ ||12.29|
namas+kāra+vaṣaṭ+kārau |prokṣaṇa+abhyukṣaṇa+ādayaḥ |
an+upāya* iti prājñair* |upāya+jña praveditaḥ ||12.30|
sajjate yena dur+medhā* |mano+(vāg+buddhi+karmabhiḥ Cvāk+karma+buddhibhiḥ )|
viṣayeṣv* an+abhiṣvaṅga |so* *abhiṣvaṅga* iti smṛtaḥ ||12.31|
mama*idam aham asya*iti |yad* duḥkham abhimanyate |
vijñeyo* *abhyavapātaḥ sa* |saṃsāre yena pātyate ||12.32|
ity* a+(vidyāṃ* Cvidyā )hi (vidvān sa* Cvidvāṃsaḥ [??] )|pañca+(parvāṃ* Cparvā )samīhate |
tamo* mohaṃ* mahā+mohaṃ* |tāmisra+dvayam eva ca ||12.33|
tatra*ālasyaṃ* tamo* viddhi |mohaṃ* mṛtyuṃ* ca janma ca |
mahā+mohas* tv* a+saṃmoha |kāma ity* (eva gamyatām Cavagamyatām )||12.34|
yasmād* atra ca bhūtāni |pramuhyanti mahānty* api |
tasmād* eṣa* mahā+bāho |mahā+moha* iti smṛtaḥ ||12.35|
tāmisram iti ca*a+krodha |krodham eva*adhikurvate |
viṣādaṃ* ca*andha+tāmisram |a+viṣāda pracakṣate ||12.36|
anayā*a+vidyayā bālaḥ |saṃyuktaḥ pañca+parvayā |
saṃsāre duḥkha+bhūyiṣṭhe |janmasv* abhiniṣicyate ||12.37|
draṣṭā śrotā ca mantā ca |(kārya+karaṇam Ckāryaṃ* karaṇam )eva ca |
aham ity* evam āgamya |saṃsāre parivartate ||12.38|
(iha*ebhir* City* ebhir* )hetubhir* dhīman |(janma+Ctamaḥ+)srotaḥ pravartate |
hetv+a+(bhāvāt Cbhāve )phala+a+bhāva* |iti vijñātum arhasi ||12.39|
tatra (samyaṅ+Csamyag+)matir* vidyān* |mokṣa+kāma catuṣṭayam |
pratibuddha+a+prabuddhau ca |vyaktam a+vyaktam eva ca ||12.40|
yathāvad* etad* vijñāya |kṣetra+jño* hi catuṣṭayam |
(ājavaṃjavatāṃ* Cārjavaṃ* javatāṃ* )hitvā |prāpnoti padam a+kṣaram ||12.41|
ity+arthaṃ* brāhmaṇā* loke |parama+brahma+vādinaḥ |
brahma+caryaṃ* caranti*iha |brāhmaṇān vāsayanti ca ||12.42|
iti vākyam idaṃ* śrutvā |munes* tasya nṛ+pa+ātma+jaḥ |
abhyupāyaṃ* ca papraccha |padam eva ca naiṣṭhikam ||12.43|
brahma+caryam idaṃ* caryaṃ* |yathā yāvac* ca yatra ca |
dharmasya*asya ca pary+antaṃ* |bhavān vyākhyātum arhati ||12.44|
ity* arāḍo* yathā+śāstraṃ* |vispaṣṭa+arthaṃ* samāsataḥ |
tam eva*anyena kalpena |dharmam asmai vyabhāṣata ||12.45|
ayam ādau gṛhān* muktvā |bhaikṣākaṃ* liṅgam āśritaḥ |
samudācāra+vistīrṇaṃ* |śīlam ādāya vartate ||12.46|
saṃtoṣaṃ* param āsthāya |yena tena yatas* tataḥ |
viviktaṃ* sevate vāsaṃ* |nir+dvaṃdvaḥ śāstra+vit+kṛtī ||12.47|
tato* rāgād* bhayaṃ* dṛṣṭvā |vairāgyāc* ca paraṃ* śivam |
nigṛhṇann* indriya+grāmaṃ* |yatate manasaḥ (śame Cśrame )||12.48|
atha*u viviktaṃ* kāmebhyo* |vyāpāda+ādibhya* eva ca |
viveka+jam avāpnoti |pūrva+dhyānaṃ* vitarkavat ||12.49|
tac* ca (dhyāna+sukhaṃ* Cdhyānaṃ* sukhaṃ* )prāpya |tat tad* eva vitarkayan |
a+pūrva+sukha+lābhena |hriyate bāliśo* janaḥ ||12.50|
śamena*evaṃ+vidhena*ayaṃ* |kāma+dveṣa+vigarhiṇā |
brahma+lokam avāpnoti |paritoṣeṇa vañcitaḥ ||12.51|
jñātvā vidvān vitarkāṃs* tu |manaḥ+saṃkṣobha+kārakān |
tad+viyuktam avāpnoti |dhyānaṃ* prīti+sukha+anvitam ||12.52|
hriyamāṇas* tayā prītyā |yo* viśeṣaṃ* na paśyati |
sthānaṃ* bhāsvaram āpnoti |deveṣv* (ābhāsvareṣu saḥ Cābhā+sureṣv* api )||12.53|
yas* tu prīti+sukhāt tasmād |vivecayati mānasam |
tṛtīyaṃ* labhate dhyānaṃ* |sukhaṃ* prīti+vivarjitam 9 ||12.54|
yas* tu tasmin sukhe magno* |na viśeṣāya yatnavān |
śubha+kṛtsnaiḥ sa* sāmānyaṃ* |sukhaṃ* prāpnoti daivataiḥ ||12.55|
tā+dṛśaṃ* sukham āsādya |yo* na (rajyaty* upekṣakaḥ Crajyann* upekṣate )|
caturthaṃ* dhyānam āpnoti |sukha+duḥkha+vivarjitam ||12.56|
tatra ke+cid* vyavasyanti |mokṣa* ity* (abhimāninaḥ Capi māninaḥ )|
sukha+duḥkha+parityāgād* |a+vyāpārāc* ca cetasaḥ ||12.57|
asya dhyānasya tu phalaṃ* |samaṃ* devair* bṛhat+phalaiḥ |
kathayanti (bṛhat+kālaṃ* |bṛhat+Cvṛhat+phalaṃ* |vṛhat+)prajñā+parīkṣakāḥ ||12.58|
samādher* vyutthitas* tasmād* |dṛṣṭvā doṣāṃś* *charīriṇām |
jñānam ārohati prājñaḥ |śarīra+vinivṛttaye ||12.59|
tatas* tad* dhyānam utsṛjya |viśeṣe kṛta+niścayaḥ |
kāmebhya* iva (sa* prājño* Csat+prājño* )|rūpād* api virajyate ||12.60|
śarīre khāni yāny* asmin |tāny* ādau parikalpayan |
ghaneṣv* api tato* dravyeṣv* |ākāśam adhimucyate ||12.61|
ākāśa+(gatam Csamam )ātmānaṃ* |saṃkṣipya tv* a+paro* budhaḥ |
(tad* eva*an+Ctadā*eva*an+)antataḥ paśyan |viśeṣam adhigacchati ||12.62|
adhy+ātma+(kuśalas* tv* Ckuśaleṣv* )anyo* |nivartya*ātmānam ātmanā |
kiṃ+cin* na*asti*iti saṃpaśyann* |ākiṃcanya* iti smṛtaḥ ||12.63|
tato* muñjād* iṣīkā*iva |śakuniḥ pañjarād* iva |
kṣetra+jño* niḥsṛto* dehān* |mukta* ity* abhidhīyate ||12.64|
etat tat paramaṃ* brahma |nir+liṅgaṃ* dhruvam a+kṣaram |
yan* mokṣa* iti tattva+jñāḥ |kathayanti manīṣiṇaḥ ||12.65|
ity* upāyaś* ca mokṣaś* ca |mayā saṃdarśitas* tava |
yadi jñātaṃ* yadi (rucir* Cruci )|yathāvat pratipadyatām ||12.66|
jaigīṣavyo* *atha janako* |vṛddhaś* ca*eva parāśaraḥ |
imaṃ* panthānam āsādya |muktā* hy* anye ca mokṣiṇaḥ ||12.67|
iti tasya sa* tad* vākyaṃ* |gṛhītvā (tu Cna )vicārya ca |
pūrva+hetu+bala+prāptaḥ |praty+uttaram uvāca (ha Csaḥ )||12.68|
śrutaṃ* jñānam idaṃ* sūkṣmaṃ* |parataḥ parataḥ śivam |
(kṣetra+jñasya*a+Ckṣetreṣv* asya*a+)parityāgād* |avaimy* etad* a+naiṣṭhikam ||12.69|
vikāra+prakṛtibhyo* hi |kṣetra+jñaṃ* muktam apy* aham |
manye prasava+dharmāṇaṃ* |(bīja+Cvīja+)dharmāṇam eva ca ||12.70|
viśuddho* yady* api hy* ātmā |nirmukta* iti kalpyate |
((Cbhūyaḥ pratyaya+sad+bhāvād* |a+muktaḥ sa* bhaviṣyati C)) ||12.71|
((Cṛtu+bhūmy+ambu+virahād* |yathā bījaṃ* na rohati | C))
((Crohati pratyayais* tais* tais* |tadvat so* *api mato* mama C))||12.72|
((Cyat karma+a+jñāna+tṛṣṇānāṃ* |tyāgān* mokṣaś* ca kalpyate | C))
aty+antas* tat+parityāgaḥ |saty* ātmani na vidyate ||12.73|
hitvā hitvā trayam idaṃ* |viśeṣas* tu*upalabhyate |
ātmanas* tu sthitir* yatra |tatra sūkṣmam idaṃ* trayam ||12.74|
sūkṣmatvāc* ca*eva doṣāṇām |a+vyāpārāc* ca cetasaḥ |
dīrghatvād* āyuṣaś* ca*eva |mokṣas* tu parikalpyate ||12.75|
ahaṃ+kāra+parityāgo* |yaś* ca*eṣa* parikalpyate |
saty* ātmani parityāgo* |na*ahaṃ+kārasya vidyate ||12.76|
saṃkhyā+ādibhir* a+muktaś* ca |nir+guṇo* na bhavaty* ayam |
tasmād* a+sati nairguṇye |na*asya mokṣo* *abhidhīyate ||12.77|
guṇino* hi guṇānāṃ* ca |vyatireko* na vidyate |
rūpa+uṣṇābhyāṃ* virahito* |na hy* agnir* upalabhyate ||12.78|
prāg* dehān* na bhaved* dehī |prāg* guṇebhyas* tathā guṇī |
(tasmād* Ckasmād* )ādau vimuktaḥ (san Csañ* )|śarīrī badhyate punaḥ ||12.79|
kṣetra+jño* vi+śarīraś* ca |jño* vā syād* a+jña* eva vā |
yadi jño* jñeyam asya*asti |jñeye sati na mucyate ||12.80|
atha*a+jña* iti siddho* vaḥ |kalpitena kim ātmanā |
vinā*api hy* ātmanā*a+jñānaṃ* |prasiddhaṃ* kāṣṭha+kuḍyavat ||12.81|
parataḥ paratas* tyāgo* |yasmāt tu guṇavān smṛtaḥ |
tasmāt sarva+parityāgān* |manye kṛtsnāṃ* kṛta+arthatām ||12.82|
iti dharmam arāḍasya |viditvā na tutoṣa saḥ |
a+kṛtsnam iti vijñāya |tataḥ pratijagāma ha ||12.83|
viśeṣam atha śuśrūṣur* |udrakasya*āśramaṃ* yayau |
ātma+grāhāc* ca tasya*api |jagṛhe na sa* darśanam ||12.84|
saṃjñā+saṃjñitvayor* doṣaṃ* |jñātvā hi munir* udrakaḥ |
ākiṃcinyāt paraṃ* lebhe |(*a+saṃjñā+a+saṃjñā+ātmikāṃ* Csaṃjñā+a+saṃjñā+ātmikāṃ* )gatim ||12.85|
yasmāc* ca*ālambane sūkṣme |saṃjñā+a+saṃjñe tataḥ param |
na+a+saṃjñī na*eva saṃjñī*iti |tasmāt (tatra+gata+Ctatra gata+)spṛhaḥ ||12.86|
yataś* ca buddhis* tatra*eva |sthitā*anyatra*a+pracāriṇī |
(sūkṣmā*a+paṭvī Csūkṣmā*apādi )tatas* tatra |na*a+saṃjñitvaṃ* na saṃjñitā ||12.87|
yasmāc* ca (tad* Ctam )api prāpya |punar* āvartate jagat |
bodhi+sattvaḥ paraṃ* prepsus* |tasmād* udrakam atyajat ||12.88|
tato* hitvā*āśramaṃ* tasya |śreyo+arthī kṛta+niścayaḥ |
bheje gayasya rāja+ṛṣer* |nagarī+saṃjñam āśramam ||12.89|
atha nairañjanā+tīre |śucau śuci+parākramaḥ |
cakāra vāsam eka+anta+ |(vihāra+abhiratir* C(vihāra+abhivratī )muniḥ ||12.90|
((C[[xxx]] tat+pūrvaṃ* |pañca+indriya+vaśa+uddhatān | C))
((Ctapaḥ [[xx]] vratino* bhikṣūn pañca niraikṣata C))||12.91|
(te ca*upatasthur* Cpañca*upatasthur* )dṛṣṭvā*atra |bhikṣavas* taṃ* mumukṣavaḥ |
puṇya+arjita+dhana+ārogyam |indriya+arthā* iva*īśvaram ||12.92|
saṃpūjyamānas* taiḥ prahvair* |(vinayād* anuvartibhiḥ Cvinaya+ānata+mūrtibhiḥ )|
tad+vaśa+sthāyibhiḥ śiṣyair* |lolair* mana* iva*indriyaiḥ ||12.93|
mṛtyu+janma+anta+karaṇe |syād* upāyo* *ayam ity* atha |
duṣ+karāṇi samārebhe |tapāṃsy* an+aśanena saḥ ||12.94|
upavāsa+vidhīn na+ekān |kurvan nara+dur+ācarān |
varṣāṇi ṣaṭ (śama+Ckarma+)prepsur* |akarot kārśyam ātmanaḥ ||12.95|
anna+kāleṣu ca*eka+ekaiḥ |(sa* kola+Csa+kola+)tila+taṇḍulaiḥ |
a+pāra+pāra+saṃsāra+ |pāraṃ* prepsur* apārayat ||12.96|
dehād* apacayas* tena |tapasā tasya yaḥ kṛtaḥ |
sa* eva*upacayo* bhūyas* |tejasā*asya kṛto* *abhavat ||12.97|
kṛśo* *apy* a+kṛśa+kīrti+śrīr* |hlādaṃ* cakre *anya+(cakṣuṣām Ccakṣuṣam )|
kumudānām iva śarac+ |chukla+pakṣa+ādi+candra+māḥ ||12.98|
tvag+asthi+śeṣo* niḥ+śeṣair* |medaḥ+piśita+śoṇitaiḥ |
kṣīṇo* *apy* a+kṣīṇa+gāmbhīryaḥ |samudra* iva sa* vyabhāt ||12.99|
atha kaṣṭa+tapaḥ+spaṣṭa+ |vy+artha+kliṣṭa+tanur* muniḥ |
bhava+bhīrur* imāṃ* cakre |buddhim buddhatva+kāṅkṣayā ||12.100|
na*ayaṃ* dharmo* virāgāya |na bodhāya na muktaye |
jambu+mūle mayā prāpto* |yas* tadā sa* vidhir* dhruvaḥ ||12.101|
na ca*asau dur+balena*āptuṃ* |śakyam ity* āgata+ādaraḥ |
śarīra+bala+vṛddhy+artham |idaṃ* bhūyo* *anvacintayat ||12.102|
kṣut+pipāsā+śrama+klāntaḥ |śramād* a+sva+stha+mānasaḥ |
prāpnuyān* manasā*avāpyaṃ* |phalaṃ* katham a+nirvṛtaḥ ||12.103|
nirvṛtiḥ prāpyate samyak |satata+indriya+tarpaṇāt |
saṃtarpita+indriyatayā |manaḥ+svāsthyam avāpyate ||12.104|
sva+stha+prasanna+manasaḥ |samādhir* upapadyate |
samādhi+yukta+cittasya |dhyāna+yogaḥ pravartate ||12.105|
dhyāna+pravartanād* dharmāḥ |prāpyante yair* avāpyate |
dur+labhaṃ* śāntam a+jaraṃ* |paraṃ* tad* a+mṛtaṃ* padam ||12.106|
tasmād* āhāra+mūlo* *ayam |upāya* iti+niścayaḥ |
(āhāra+Casūri+)karaṇe dhīraḥ |kṛtvā*a+mita+matir* matim ||12.107|
snāto* nairañjanā+tīrād* |uttatāra śanaiḥ kṛśaḥ |
bhaktyā*avanata+śākha+agrair* |datta+hastas* taṭa+drumaiḥ ||12.108|
atha go+pa+adhipa+sutā |daivatair* abhicoditā |
udbhūta+hṛdaya+ānandā |tatra nanda+balā*āgamat ||12.109|
sita+śaṅkha+ujjvala+bhujā |nīla+kambala+vāsinī |
sa+phena+mālā+nīla+ambur* |yamunā*iva sarid+varā ||12.110|
sā (śrāddha+āvardhita+Cśraddhā+vardhita+)prītir* |vikasal+locana+utpalā |
śirasā praṇipatya*enaṃ* |grāhayām āsa pāyasam ||12.111|
kṛtvā tad+upabhogena |prāpta+janma+phalāṃ* sa* tām |
bodhi+prāptau sam+artho* *abhūt |saṃtarpita+ṣaḍ+indriyaḥ ||12.112|
paryāpta+āpyāna+(mūrtiś* Cmūrtaś* )ca |(sa+arthaṃ* sva+Csa+ardhaṃ* su+)yaśasā muniḥ |
kānti+(dhairye babhāra*ekaḥ |śaśa+aṅka+arṇavayor* dvayoḥ Cdhairya+eka+bhāra+ekaḥ |śaśa+aṅka+arṇavaval* babhau )||12.113|
āvṛtta* iti vijñāya |taṃ* jahuḥ (pañca bhikṣavaḥ Cpañca+bhikṣavaḥ )|
manīṣiṇam iva*ātmānaṃ* |nirmuktaṃ* (pañca dhātavaḥ Cpañca+dhātavaḥ )||12.114|
vyavasāya+dvitīyo* *atha |śādvalās* tīrṇa+bhū+talam |
so* *aśvattha+mūlaṃ* prayayau |bodhāya kṛta+niścayaḥ ||12.115|
tatas* tadānīṃ* gaja+rāja+vikramaḥ |
pada+svanena*an+upamena bodhitaḥ |
mahā+muner* āgata+bodhi+niścayo* |
jagāda kālo* bhuja+ga+uttamaḥ stutim ||12.116|
yathā mune tvac+caraṇa+avapīḍitā |
muhur* muhur* niṣṭanati*iva medinī |
yathā ca te rājati sūryavat prabhā |
dhruvaṃ* tvam iṣṭaṃ* phalam adya bhokṣyase ||12.117|
yathā bhramantyo* divi (cāṣa+Cvāya+)paṅktayaḥ |
pra+dakṣiṇaṃ* tvāṃ* kamala+akṣa kurvate |
yathā ca saumyā* divi vānti vāyavas* |
tvam adya buddho* niyataṃ* bhaviṣyasi ||12.118|
tato* bhujaṃ+ga+pravareṇa saṃstutas* |
tṛṇāny* upādāya śucīni lāvakāt |
kṛta+pratijño* niṣasāda bodhaye |
mahā+taror* mūlam upāśritaḥ śuceḥ ||12.119|
tataḥ sa* pary+aṅkam a+kampyam uttamaṃ* |
babandha supta+ura+ga+bhoga+piṇḍitam |
bhinadmi tāvad* bhuvi na*etad* āsanaṃ* |
na yāmi yāvat kṛta+kṛtyatām iti ||12.120|
tato* yayur* mudam a+tulāṃ* diva+okaso* |
(vavāśire Cvavāsire )na mṛga+(gaṇāḥ Cgaṇā* 10)na pakṣiṇaḥ |
na sasvanur* vana+taravo* *anila+āhatāḥ |
kṛta+āsane bhagavati (niścita+ātmani Cniś+cala+ātmani )||12.121|
[[iti (Cśrī+C)buddha+carite mahā+kāvye (C*aśva+ghoṣa+kṛte C)*arāḍa+darśano* nāma dvā+daśaḥ sargaḥ |12|]]
  1. Ed. C reads 12.57 after 12.54.
  2. Wrong sandhi in ed. EJH.