tṛtīyaḥ sargaḥ |3|

tataḥ kadā+cin* mṛdu+śādvalāni |
puṃs+kokila+unnādita+pāda+pāni |
śuśrāva padma+ākara+maṇḍitāni |
(gītair* Cśīte )nibaddhāni sa* kānanāni ||3.1|
śrutvā tataḥ strī+jana+vallabhānāṃ* |
mano+jña+bhāvaṃ* pura+kānanānām |
bahiḥ+prayāṇāya cakāra buddhim |
antar+gṛhe nāga* iva*avaruddhaḥ ||3.2|
tato* nṛ+pas* tasya niśamya bhāvaṃ* |
putra+abhidhānasya mano+rathasya |
snehasya lakṣmyā vayasaś* ca yogyām |
ājñāpayām āsa vihāra+yātrām ||3.3|
nivartayām āsa ca rāja+mārge |
saṃpātam ārtasya pṛthag+janasya |
mā bhūt kumāraḥ su+kumāra+cittaḥ |
saṃvigna+cetā* (iti Civa )manyamānaḥ ||3.4|
praty+aṅga+hīnān vikala+indriyāṃś* ca |
jīrṇa+ātura+ādīn kṛpaṇāṃś* ca (dikṣu Cbhikṣūn )|
tataḥ samutsārya pareṇa sāmnā |
śobhāṃ* (parāṃ* Cparā* )rāja+pathasya cakruḥ ||3.5|
tataḥ kṛte śrīmati rāja+mārge |
śrīmān vinīta+anucaraḥ kumāraḥ |
prāsāda+pṛṣṭhād* avatīrya kāle |
kṛta+abhyanujño* nṛ+pam abhyagacchat ||3.6|
atha*u nara+indraḥ sutam āgata+aśruḥ |
śirasy* upāghrāya ciraṃ* nirīkṣya |
gaccha*iti ca*ājñāpayati sma vācā |
snehān* na ca*enaṃ* manasā mumoca ||3.7|
tataḥ sa* jāmbūnada+bhāṇḍa+bhṛdbhir* |
yuktaṃ* caturbhir* nibhṛtais* turaṃ+gaiḥ |
a+klība+(vidvac+Cvidyuc+)chuci+raśmi+dhāraṃ* |
hiraṇmayaṃ* syandanam āruroha ||3.8|
tataḥ prakīrṇa+ujjvala+puṣpa+jālaṃ* |
viṣakta+mālyaṃ* pracalat+patākam |
mārgaṃ* prapede sa+dṛśa+anuyātraś* |
candraḥ sa+nakṣatra* iva*antarīkṣam ||3.9|
kautūhalāt sphītataraiś* ca netrair* |
(nīla+utpala+ardhair* Cnīla+utpala+ābhair* )iva (kīryamāṇam Ckīryamāṇaḥ )|
śanaiḥ śanai* rāja+pathaṃ* jagāhe |
pauraiḥ sam+antād* abhivīkṣyamāṇaḥ ||3.10|
taṃ* tuṣṭuvuḥ saumya+guṇena ke+cid* |
vavandire dīptatayā tathā*anye |
saumukhyatas* tu śriyam asya ke+cid* |
vaipulyam āśaṃsiṣur āyuṣaś* ca ||3.11|
niḥsṛtya kubjāś* ca mahā+kulebhyo* |
vyūhāś* ca kairātaka+vāmanānām |
nāryaḥ kṛśebhyaś* ca niveśanebhyo* |
deva+anuyāna+dhvajavat praṇemuḥ ||3.12|
tataḥ kumāraḥ khalu gacchati*iti |
śrutvā striyaḥ preṣya+janāt pravṛttim |
didṛkṣayā harmya+talāni jagmur* |
janena mānyena kṛta+abhyanujñāḥ ||3.13|
tāḥ srasta+kāñcī+guṇa+vighnitāś* ca |
supta+prabuddha+ākula+locanāś* ca |
vṛtta+anta+vinyasta+vibhūṣaṇāś* ca |
(kautūhalena*a+nibhṛtāḥ Ckautūhalena*api bhṛtāḥ )parīyuḥ ||3.14|
prāsāda+sopāna+tala+praṇādaiḥ |
kāñcī+ravair* nūpura+nisvanaiś* ca |
(vitrāsayantyo* Cvibhrāmayantyo* )gṛha+pakṣi+saṃghān |
anyo+anya+vegāṃś* ca samākṣipantyaḥ ||3.15|
kāsāṃ+cid* āsāṃ* tu vara+aṅganānāṃ* |
jāta+tvarāṇām api sa+utsukānām |
gatiṃ* gurutvāj jagṛhur* viśālāḥ |
śroṇī+rathāḥ pīna+payo+dharāś* ca ||3.16|
śīghraṃ* sam+arthā*api tu gantum anyā |
gatiṃ* nijagrāha yayau na tūrṇam |
(hriyā*a+pragalbhā vinigūhamānā Chriyā pragalbhāni nigūhamānā )|
(rahaḥ+prayuktāni Crahaḥ prayuktāni )vibhūṣaṇāni ||3.17|
paras+para+utpīḍana+piṇḍitānāṃ* |
saṃmarda+(saṃkṣobhita+Csaṃśobhita+)kuṇḍalānām |
tāsāṃ tadā sa+svana+bhūṣaṇānāṃ* |
vāta+ayaneṣv* a+praśamo* babhūva ||3.18|
vāta+ayanebhyas* tu viniḥsṛtāni |
paras+(para+āyāsita+Cpara+upāsita+)kuṇḍalāni |
strīṇāṃ* virejur* mukha+paṅka+jāni |
saktāni harmyeṣv* iva paṅka+jāni ||3.19|
tato* vimānair* yuvatī+(karālaiḥ Ckalāpaiḥ )|
kautūhala+udghāṭita+vāta+yānaiḥ |
śrīmat sam+antān* nagaraṃ* babhāse |
viyad+vimānair* iva sa+apsarobhiḥ ||3.20|
vāta+ayanānām a+viśāla+bhāvād* |
anyo+anya+gaṇḍa+arpita+kuṇḍalānām |
mukhāni rejuḥ pramada+uttamānāṃ* |
baddhāḥ kalāpā* iva paṅka+jānām ||3.21|
(taṃ* tāḥ Ctasmin )kumāraṃ* pathi vīkṣamāṇāḥ |
striyo* babhur* gām iva gantu+kāmāḥ |
ūrdhva+un+mukhāś* ca*enam udīkṣamāṇā* |
narā* babhur* dyām iva gantu+kāmāḥ ||3.22|
dṛṣṭvā ca taṃ* rāja+sutaṃ* striyas* tā* |
jājvalyamānaṃ* vapuṣā śriyā ca |
dhanyā*asya bhāryā*iti śanair* avocañ* |
śuddhair* manobhiḥ khalu na*anya+bhāvāt ||3.23|
ayaṃ* kila vyāyata+pīna+bāhū* |
rūpeṇa sa+akṣād* iva puṣpa+ketuḥ |
tyaktvā śriyaṃ* dharmam upaiṣyati*iti |
tasmin (hi tā* Chitā* )gauravam eva cakruḥ ||3.24|
kīrṇaṃ* tathā rāja+pathaṃ* kumāraḥ |
paurair* vinītaiḥ śuci+dhīra+veṣaiḥ |
tat pūrvam ālokya jaharṣa kiṃ+cin* |
mene punar+bhāvam iva*ātmanaś* ca ||3.25|
puraṃ* tu tat svargam iva prahṛṣṭaṃ* |
śuddha+adhivāsāḥ samavekṣya devāḥ |
jīrṇaṃ* naraṃ* nirmamire prayātuṃ* |
saṃcodana+arthaṃ* kṣiti+pa+ātma+jasya ||3.26|
tataḥ kumāro* jarayā*abhibhūtaṃ* |
dṛṣṭvā narebhyaḥ pṛthag+ākṛtiṃ* tam |
uvāca saṃgrāhakam āgata+āsthas* |
tatra*eva niṣkampa+niviṣṭa+dṛṣṭiḥ ||3.27|
ka* eṣa* bhoḥ sūta naro* *abhyupetaḥ |
keśaiḥ sitair* yaṣṭi+viṣakta+hastaḥ |
bhrū+saṃvṛta+akṣaḥ śithila+ānata+aṅgaḥ |
kiṃ* vikriyā*eṣā prakṛtir* yad+ṛcchā ||3.28|
ity* evam uktaḥ sa* ratha+praṇetā |
nivedayām āsa nṛ+pa+ātma+jāya |
saṃrakṣyam apy* artham a+doṣa+darśī |
tair* eva devaiḥ kṛta+buddhi+mohaḥ ||3.29|
rūpasya (hantrī Chartrī )vyasanaṃ* balasya |
śokasya yonir* nidhanaṃ* ratīnām |
nāśaḥ smṛtīnāṃ* ripur* indriyāṇām |
eṣā jarā nāma yayā*eṣa bhagnaḥ ||3.30|
pītaṃ* hy* anena*api payaḥ śiśutve |
kālena bhūyaḥ (parisṛptam Cparimṛṣṭam )urvyām |
krameṇa bhūtvā ca yuvā vapuṣmān |
krameṇa tena*eva jarām upetaḥ ||3.31|
ity* evam ukte calitaḥ sa* kiṃ+cid* |
rāja+ātma+jaḥ sūtam idaṃ* babhāṣe |
kim eṣa* doṣo* bhavitā mama*api*ity* |
asmai tataḥ sārathir* abhyuvāca ||3.32|
āyuṣmato* *apy* eṣa* vayaḥ+(prakarṣo* Cprakarṣān* )|
niḥ+saṃśayaṃ* kāla+vaśena bhāvī |
evaṃ* jarāṃ* rūpa+vināśayitrīṃ* |
jānāti ca*eva*icchati (ca*eva Cca*eṣa* )lokaḥ ||3.33|
tataḥ sa* pūrva+āśaya+śuddha+buddhir |
vistīrṇa+kalpa+ācita+puṇya+karmā |
śrutvā jarāṃ* saṃvivije mahā+ātmā |
mahā+aśaner* ghoṣam iva*antike gauḥ ||3.34|
niḥśvasya dīrghaṃ* (sva+śiraḥ Csa* śiraḥ )prakampya |
tamiṃś* ca jīrṇe viniveśya cakṣuḥ |
tāṃ* ca*eva dṛṣṭvā janatāṃ* sa+harṣāṃ* |
vākyaṃ* sa* (saṃvigna* Csaṃvignam )idaṃ* jagāda ||3.35|
evaṃ* jarā hanti ca nir+viśeṣaṃ* |
smṛtiṃ* ca rūpaṃ* ca parākramaṃ* ca |
na ca*eva saṃvegam upaiti lokaḥ |
praty+akṣato* *api*ī+dṛśam īkṣamāṇaḥ ||3.36|
evaṃ* gate sūta nivartaya*aśvān |
śīghraṃ* gṛhāṇy* eva bhavān prayātu |
udyāna+bhūmau hi kuto* ratir* me |
jarā+(bhaye Cbhave )cetasi vartamāne ||3.37|
atha*ājñayā bhartṛ+sutasya tasya |
nivartayām āsa rathaṃ* niyantā |
tataḥ kumāro* bhavanaṃ* tad* eva |
cintā+vaśaḥ śūnyam iva prapede ||3.38|
yadā tu tatra*eva na śarma lebhe |
jarā jarā*iti praparīkṣamāṇaḥ |
tato* nara+indra+anumataḥ sa* bhūyaḥ |
krameṇa tena*eva bahir* jagāma ||3.39|
atha*a+paraṃ* vyādhi+parīta+dehaṃ* |
tae* eva devāḥ sasṛjur* manuṣyam |
dṛṣṭvā ca taṃ* sārathim ābabhāṣe |
śauddhodanis* tad+gata+dṛṣṭir* eva ||3.40|
sthūla+udaraḥ śvāsa+calac+charīraḥ |
srasta+aṃsa+bāhuḥ kṛśa+pāṇdu+gātraḥ |
ambā*iti vācaṃ* karuṇaṃ* bruvāṇaḥ |
paraṃ* (samāśritya Csamāśliṣya )naraḥ ka* eṣaḥ ||3.41|
tato* *abravīt sārathir* asya saumya |
dhātu+prakopa+prabhavaḥ pravṛddhaḥ |
roga+abhidhānaḥ su+mahān an+arthaḥ |
(śakto* Cśakro* )*api yena*eṣa* kṛto* *a+sva+tantraḥ ||3.42|
ity* ūcivān rāja+sutaḥ sa* bhūyas* |
taṃ* sa+anukampo* naram īkṣamāṇaḥ |
asya*eva (jāto* Cjātaḥ 2)pṛthag* eṣa* doṣaḥ |
sāmānyato* roga+bhayaṃ* prajānām ||3.43|
tato* babhāṣe sa* ratha+praṇetā |
kumāra sādhāraṇa* eṣa* doṣaḥ |
evaṃ* hi rogaih paripīḍyamāno* |
rujā+āturo* harṣam upaiti lokaḥ ||3.44|
iti śruta+arthaḥ sa* viṣaṇṇa+cetāḥ |
prāvepata+ambu+ūrmi+gataḥ śaśī*iva |
idaṃ* ca vākyaṃ* karuṇāyamānaḥ |
provāca kiṃ+cin+mṛdunā svareṇa ||3.45|
idaṃ* ca roga+vyasanaṃ* prajānāṃ* |
paśyaṃś* ca viśrambham upaiti lokaḥ |
(vistīrṇam a+jñānam Cvistīrṇa+vijñānam )aho narāṇāṃ* |
hasanti ye roga+bhayair* a+muktāḥ ||3.46|
nivartyatāṃ* sūta (bahiḥ+Cvahiḥ+)prayāṇān* |
nara+indra+sadma*eva rathaḥ prayātu |
śrutvā ca me roga+bhayaṃ* ratibhyaḥ |
pratyāhataṃ* saṃkucati*iva cetaḥ ||3.47|
tato* nivṛttaḥ sa* nivṛtta+harṣaḥ |
pradhyāna+yuktaḥ praviveśa (veśma Csadma )|
taṃ* dvis* tathā prekṣya ca saṃnivṛttaṃ* |
(paryeṣaṇaṃ* Cpury* āgamaṃ* )bhūmi+patiś* cakāra ||3.48|
śrutvā nimittaṃ* tu nivartanasya |
saṃtyaktam ātmānam anena mene |
mārgasya śauca+adhikṛtāya ca*eva |
cukrośa ruṣṭo* *api ca na*ugra+daṇḍaḥ ||3.49|
bhūyaś* ca tasmai vidadhe sutāya |
viśeṣa+yuktaṃ* viṣaya+(pracāram Cprakāram )|
cala+indriyatvād* api (nāma sakto* Cna*api śakto* )|
na*asmān vijahyād* iti nāthamānaḥ ||3.50|
yadā ca śabda+ādibhir* indriya+arthair* |
antaḥ+pure na*eva suto* *asya reme |
tato* (bahir* Cvahir* )vyādiśati sma yātrāṃ* |
rasa+antaraṃ* syād* iti manyamānaḥ ||3.51|
snehāc* ca bhāvaṃ* tanayasya buddhvā |
(sa* rāga+Csaṃvega+)doṣān a+vicintya kāṃś+cit |
yogyāḥ samājñāpayati sma tatra |
kalāsv* abhijñā* iti vāra+mukhyāḥ ||3.52|
tato* viśeṣeṇa nara+indra+mārge |
sv+alaṃkṛte ca*eva parīkṣite ca |
(vyatyasya Cvyatyāsya )sūtaṃ* ca rathaṃ* ca rājā |
prasthāpayām āsa bahiḥ kumāram ||3.53|
tatas* tathā gacchati rāja+putre |
tair* eva devair* vihito* gata+asuḥ |
taṃ* ca*eva mārge mṛtam uhyamānaṃ* |
sūtaḥ kumāraś* ca dadarśa na*anyaḥ ||3.54|
atha*abravīd* rāja+sutaḥ sa sūtaṃ* |
naraiś* caturbhir* hriyate ka* eṣaḥ |
dīnair* manuṣyair anugamyamāno* |
([[x]] bhūṣitaś* ca*apy* Cyo* bhūṣito* *a+śvāsy-* )avarudyate ca ||3.55|
tataḥ sa* śuddha+ātmabhir* eva devaiḥ |
śuddha+adhivāsair* abhibhūta+cetāḥ |
a+vācyam apy* artham imaṃ* niyantā |
(pravyājahāra*arthavad+īśvarāya Cpravyājahāra*artha+vid* īśvarāya )||3.56|
buddhi+indriya+prāṇa+guṇair* viyuktaḥ |
supto* vi+saṃjñas* tṛṇa+kāṣṭha+bhūtaḥ |
(saṃvardhya Csaṃbadhya )saṃrakṣya ca yatnavadbhiḥ |
(priya+priyais* Cpriya+a+priyais* )tyajyatae* eṣa* ko* *api ||3.57|
iti praṇetuḥ sa* niśamya vākyaṃ* |
saṃcukṣubhe kiṃ+cid* uvāca ca*enam |
kiṃ* (kevalo* *asya*eva Ckevalasya*eva )janasya dharmaḥ |
sarva+prajānām ayam ī+dṛśo* *antaḥ ||3.58|
tataḥ praṇetā vadati sma tasmai |
sarva+prajānām (idam Cayam )anta+(karma Ckarmā )|
hīnasya madhyasya mahā+ātmano* vā |
sarvasya loke niyato* vināśaḥ ||3.59|
tataḥ sa* dhīro* *api nara+indra+sūnuḥ |
śrutvā*eva mṛtyuṃ* viṣasāda sadyaḥ |
aṃsena saṃśliṣya ca kūbara+agraṃ* |
provāca nihrādavatā svareṇa ||3.60|
iyaṃ* ca niṣṭhā (niyatā Cniyataṃ* )prajānāṃ* |
pramādyati tyakta+bhayaś* ca lokaḥ |
manāṃsi śaṅke kaṭhināni n-ṛṇāṃ* |
sva+sthās* tathā hy* adhvani vartamānāḥ ||3.61|
tasmād* (rathaḥ Crathaṃ* )sūta nivartyatāṃ* no* |
vihāra+(bhūmer* Cbhūmau )na hi deśa+kālaḥ |
jānan vināśaṃ* katham (ārti+Cārtti+)kāle |
sa+cetanaḥ syād* iha hi pramattaḥ ||3.62|
iti bruvāṇe *api nara+adhipa+ātma+je |
nivartayām āsa sa* na*eva taṃ* ratham |
viśeṣa+yuktaṃ* tu nara+indra+śāsanāt |
sa* padma+ṣaṇḍaṃ* vanam eva niryayau ||3.63|
tataḥ śivaṃ* kusumita+bāla+pāda+paṃ* |
paribhramat+pramudita+matta+kokilam |
vimānavat (sa* kamala+Csa+kamala+)cāru+dīrghikaṃ* |
dadarśa tad* vanam iva nandanaṃ* vanam ||3.64|
vara+aṅganā+gaṇa+kalilaṃ* nṛ+pa+ātma+jas* |
tato* balād* vanam (atinīyate Cabhinīyate )sma tat |
vara+apsaro+(vṛtam Cnṛtyam )alakā+adhipa+ālayaṃ* |
nava+vrato* munir* iva vighna+kātaraḥ ||3.65|
[[iti (Cśrī+C)buddha+carite mahā+kāvye saṃvega+utpattir* nāma tṛtīyaḥ sargaḥ |3|]]
  1. sic; wrong sandhi in EHJ