3.3 saṃbandhasamuddeśaḥ

3.3.1 jñānaṃ prayoktur bāhyo+arthaḥ svarūpaṃ ca pratīyate
śabdair uccaritais teṣāṃ saṃbandhaḥ samavasthitaḥ
3.3.2 pratipattur bhavaty arthe jñāne vā saṃśayaḥ kva cit
svarūpeṣūpalabhyeṣu vyabhicāro na vidyate
3.3.3 asyāyaṃ vācako vācya iti ṣaṣṭhyā pratīyate
yogaḥ śabdārthayos tattvam apy ato vyapadiśyate
3.3.4 nābhidhānaṃ svadharmeṇa saṃbandhasyāsti vācakam
atyantaparatantratvād rūpaṃ nāsyāpadiśyate
3.3.5 upakārāt sa yatrāsti dharmas tatrānugamyate
śaktīnām api sā śaktir guṇānām apy asau guṇaḥ
3.3.6 taddharmaṇos tu tācchabdyaṃ saṃyogasamavāyayoḥ
tayor apy upakārārthā niyatās tadupādhayaḥ
3.3.7 kā cid eva hi sāvasthā kāryaprasavasūcitā
kasya cit kena cid yasyāṃ saṃyoga upajāyate
3.3.8 nirātmakānām utpattau niyamaḥ kva cid eva yaḥ
tenaivāvyapavargaś ca prāptyabhede sa yatkṛtaḥ
3.3.9 ātmāntarasya yenātmā tadātmevāvadhāryate
yataś caikatvanānātvaṃ tattvaṃ nādhyavasīyate
3.3.10 tāṃ śaktiṃ samavāyākhyāṃ śaktīnām upakāriṇīm
bhedābhedāv atikrāntām anyathaiva vyavasthitām
3.3.11 dharmaṃ sarvapadārthānām atītaḥ sarvalakṣaṇaḥ
anugṛhṇāti saṃbandha iti pūrvebhya āgamaḥ
3.3.12 padārthīkṛta evānyaiḥ sarvatrābhyupagamyate
saṃbandhas tena śabdārthaḥ pravibhaktuṃ na śakyate
3.3.13 samavāyāt sva ādhāraḥ svā ca jātiḥ pratīyate
ekārthasamavāyāt tu guṇāḥ svādhāra eva ye
3.3.14 dravyatvasattāsaṃyogāḥ svānyādhāropabandhanāḥ
tatpradeśavibhāgāś ca guṇā dvitvādayaś ca ye
3.3.15 ke cit svāśrayasaṃyuktāḥ ke cit tatsamavāyinaḥ
saṃyuktasamaveteṣu samavetās tathāpare
3.3.16 svāśrayeṇa tu saṃyuktaiḥ saṃyuktaṃ vibhu gamyate
samavāyasya saṃbandho nāparas tatra dṛśyate
3.3.17 saṃbandhasyāviśiṣṭatvān na cātra niyamo bhavet
tasmāc chabdārthayor naivaṃ saṃbandhaḥ parikalpyate
3.3.18 adṛṣṭavṛttilābhena yathā saṃyoga ātmanaḥ
kva cit svasvāmiyogākhyo +abhede+anyatrāpi sa kramaḥ
3.3.19 prāptiṃ tu samavāyākhyāṃ vācyadharmātivartinīm
prayoktā pratipattā vā na śabdair anugacchati
3.3.20 avācyam iti yad vācyaṃ tad avācyatayā yadā
vācyam ity avasīyeta vācyam eva tadā bhavet
3.3.21 athāpy avācyam ity evaṃ na tad vācyaṃ pratīyate
vivakṣitāsya yāvasthā saiva nādhyavasīyate
3.3.22 tathānyathā sarvathā ca yasyāvācyatvam ucyate
tatrāpi naiva sāvasthā taiḥ śabdaiḥ pratiṣidhyate
3.3.23 na hi saṃśayarūpe+arthe śeṣatvena vyavasthite
avyudāse svarūpasya saṃśayo+anyaḥ pravartate
3.3.24 yadā ca nirṇayajñāne nirṇayatvena nirṇayaḥ
prakramyate tadā jñānaṃ svadharmeṇāvatiṣṭhate
3.3.25 sarvaṃ mithyā bravīmīti naitad vākyaṃ vivakṣyate
tasya mithyābhidhāne hi prakrānto+artho na gamyate
3.3.26 na ca vācakarūpeṇa pravṛttasyāsti vācyatā
pratipādyaṃ na tat tatra yenānyat pratipadyate
3.3.27 asādhikā pratijñeti neyam evābhidhīyate
yathā tathāsya dharmo+api nātra kaś cit pratīyate
3.3.28 vyāpārasyāparo yasmān na vyāpāro+asti kaś ca na
virodham anavasthāṃ vā tasmāt sarvatra nāśrayet
3.3.29 indriyāṇāṃ svaviṣayeṣv anādir yogyatā yathā
anādir arthaiḥ śabdānāṃ saṃbandho yogyatā tathā
3.3.30 asādhur anumānena vācakaḥ kaiś cid iṣyate
vācakatvāviśeṣe vā niyamaḥ puṇyapāpayoḥ
3.3.31 saṃbandhaśabde saṃbandho yogyatāṃ prati yogyatā
mayād yogyatāsaṃvin mātāputrādiyogavat
3.3.32 śabdaḥ kāraṇam arthasya sa hi tenopajanyate
tathā ca buddhiviṣayād arthāc chabdaḥ pratīyate
3.3.33 bhojanādy api manyante buddhyarthe yad asaṃbhavi
buddhyarthād eva buddhyarthe jāte tad api dṛśyate
3.3.34 anityeṣv api nityatvam abhidheyātmanā sthitam
anityatvaṃ svaśaktir vā sā ca nityān na bhidyate
3.3.35 śabdenārthasya saṃskāro dṛṣṭādṛṣṭaprayojanaḥ
kriyate so+abhisaṃbandham antareṇa kathaṃ bhavet
3.3.36 nāvaśyam abhidheyeṣu saṃskāraḥ sa tathāvidhaḥ
dṛśyate na ca saṃbandhas tathābhūto vivakṣitaḥ
3.3.37 sati pratyayahetutvaṃ saṃbandha upapadyate
śabdasyārthe yatas tatra saṃbandho+astīti gamyate
3.3.38 nitye+anitye+api vāpy arthe puruṣeṇa kathaṃ ca na
saṃbandho+akṛtasaṃbandhaiḥ śabdaiḥ kartuṃ na śakyate
3.3.39 vyapadeśe padārthānām anya sattaupacārikī
sarvāvasthāsu sarveṣām ātmarūpasya darśikā
3.3.40 sphaṭikādi yathā dravyaṃ bhinnarūpair upāśrayaiḥ
svaśaktiyogāt saṃbandhaṃ tādrūpyeṇeva gacchati
3.3.41 tadvac chabdo+api sattāyām asyaṃ pūrvaṃ vyavasthitaḥ
dharmair upaiti saṃbandham avirodhivirodhibhiḥ
3.3.42 evaṃ ca pratiṣedhyeṣu pratiṣedhaprakḷptaye
āśriteṣūpacāreṇa pratiṣedhaḥ pravartate
3.3.43 ātmalābhasya janmākhyā satā labhyaṃ ca labhyate
yadi saj jāyate kasmād athāsaj jāyate katham
3.3.44 sato hi gantur gamanaṃ sati gamye pravartate
gantṛvac cen na janmārtho na cet tadvan na jāyate
3.3.45 upacarya tu kartāram abhidhānapravṛttaye
punaś ca karmabhāvena tāṃ kriyāṃ ca tadāśrayām
3.3.46 athopacārasattaivaṃ vidheyās tatra lādayaḥ
janmanā tu virodhitvān mukhyā sattā na vidyate
3.3.47 ātmānam ātmanā bibhrad astīti vyapadiśyate
antarbhāvāc ca tenāsau karmaṇā na sakarmakaḥ
3.3.48 prāk ca sattābhisaṃbandhān mukhyā sattā kathaṃ bhavet
asaṃś ca nāsteḥ kartā syād upacāras tu pūrvavat
3.3.49 tasmād bhinneṣu dharmeṣu virodhiṣv avirodhinīm
virodhikhyāpanāyaiva śabdais tais tair upāśritām
3.3.50 abhinnakālām artheṣu bhinnakāleṣv avasthitām
pravṛttihetuṃ sarveṣāṃ śabdānām aupacārikīm
3.3.51 etāṃ sattāṃ padārtho hi na kaś cid ativartate
sā ca saṃpratisattāyāḥ pṛthag bhāṣye nidarśitā
3.3.52 pradeśasyaikadeśaṃ vā parato vā nirūpaṇam
viparyayam abhāvaṃ vā vyavahāro+anuvartate
3.3.53 yathendriyasya vaiguṇyān mātrādhyāropavān iva
jāyate pratyayo+arthebhyas tathaivoddeśajā matiḥ
3.3.54 akṛtsnaviṣayābhāsaṃ śabdaḥ pratyayam āśritaḥ
artham āhānyarūpeṇa svarūpeṇānirūpitam
3.3.55 rūpaṇavyapadeśābhyaṃ laukike vartmani sthitau
jñānaṃ praty abhilāpaṃ ca sadṛśau bālapaṇḍitau
3.3.56 sarvārtharūpatā śuddhir jñānasya nirupaśrayā
tato+apy asya parāṃ śuddhim eke prāhur arūpikām
3.3.57 upaplavo hi jñānasya bāhyākārānupātitā
kāluṣyam iva tat tasya saṃsarge vyatibhedajam
3.3.58 yathā ca jñānam ālekhād aśuddhau vyavatiṣṭhate
tathopāśrayavān arthaḥ svarūpād viprakṛṣyate
3.3.59 evam arthasya śabdasya jñānasya ca viparyaye
bhāvābhāvāv abhedena vyavahārānupātinau
3.3.60 yathā bhāvam upāśritya tadabhāvo+anugamyate
tathābhāvam upāśritya tadbhāvo+apy anugamyate
3.3.61 nābhāvo jāyate bhāvo naiti bhāvo +anupākhyatām
ekasmād ātmano+ananyau bhāvābhāvau vikalpitau
3.3.62 abhāvasyānupākhyatvāt kāraṇaṃ na prasādhakam
sopākhyasya tu bhāvasya kāraṇaṃ kiṃ kariṣyati
3.3.63 tasmāt sarvam abhāvo vā bhāvo vā sarvam iṣyate
na tv avasthāntaraṃ kiṃ cid ekasmāt satyataḥ sthitam
3.3.64 tasmān nābhāvam icchanti ye loke bhāvavādinaḥ
abhāvavādino vāpi na bhāvaṃ tattvalakṣaṇam
3.3.65 advaye caiva sarvasmin svabhāvād ekalakṣaṇe
parikalpeṣu maryādā vicitraivopalabhyate
3.3.66 catasro hi yathāvasthā nirupākhye prakalpitāḥ
evaṃ dvaividhyam apy etad bhāvābhāvavyapāśrayam
3.3.67 avirodhī virodhī vā sann asan vāpi yuktitaḥ
kramavān akramo vāpi nābhāva upapadyate
3.3.68 avirodhī virodhī vā sann asan vāpi tattvataḥ
kramavān akramo vāpi tena bhāvo na vidyate
3.3.69 abhāve triṣu kāleṣu na bhedasyāsti saṃbhavaḥ
tasminn asati bhāve+api traikālyaṃ nāvatiṣṭhate
3.3.70 ātmatattvaparityāgaḥ parato nopapadyate
ātmatattvaṃ tu parataḥ svato vā nopakalpate
3.3.71 tattve virodho nānātva upakāro na kaś ca na
tattvānyatvaparltyāge vyavahāro nivartate
3.3.72 yatra draṣṭā ca dṛśyaṃ ca darśanaṃ cāvikalpitam
tasyaivārthasya satyatvaṃ śritās trayyantavedinaḥ
3.3.73 sāmānyaṃ vā viśeṣaṃ vā yasmād āhur viśeṣavat
śabdās tasmād asatyeṣu bhedeṣv eva vyavasthitāḥ
3.3.74 na hy abhāvasya sadbhāve bhāvasyātmā prahīyate
na cābhāvasya nāstitve bhāvasyātmā prasūyate
3.3.75 na śābaleyasyāstitvaṃ bāhuleyasya bādhakam
na śābaleyo nāstīti bāhuleyaḥ prakalpate
3.3.76 abhāvo yadi vastu syāt tatreyaṃ syād vicāraṇā
tataś ca tadabhāve+api syād vicāryam idaṃ punaḥ
3.3.77 avastu syād atitaṃ yad vyavahārasya gocaraḥ
tatra vastugato bhedo na nirvacanam arhati
3.3.78 apade+arthe padanyāsaḥ kāraṇasya na vidyate
atha ca prāgasadbhāvaḥ kāraṇe sati dṛśyate
3.3.79 kā tasya prāgavastheti vastvāśritam idaṃ punaḥ
prāg avastheti na hy etad dvayam apy asty avastuni
3.3.80 na cordhvam asti nāstīti vacanāyānibandhanam
alaṃ syād apadasthānam etad vācaḥ pracakṣate
3.3.81 atyadbhutā tv iyaṃ vṛttir yad abhāgaṃ yad akramam
bhāvānāṃ prāg abhūtānām ātmatattvaṃ prakāśate
3.3.82 vikalpotthāpitenaiva sarvo bhāvena laukikaḥ
mukhyeneva padārthena vyavahāro vidhīyate
3.3.83 bhāvaśaktim ataś caināṃ manyante nityavādinaḥ
bhāvam eva kramaṃ prāhur na bhāvād aparaḥ kramaḥ
3.3.84 kramān na yaugapadyasya kaś cid bhedo+asti tattvataḥ
yathaiva bhāvān nābhāvaḥ kaś cid anyo+avasīyate
3.3.85 kālasyāpy aparaṃ kālaṃ nirdiśanty eva laukikāḥ
na ca nirdeśamātreṇa vyatireko+anugamyate
3.3.86 ādhāraṃ kalpayan buddhyā nābhāve vyavatiṣṭhate
avastuṣv api notprekṣā kasya cit pratibadhyate
3.3.87 tasmāc chaktivibhāgena nityaḥ sadasadātmakaḥ
eko+arthaḥ śabdavācyatve bahurūpaḥ prakāśate
3.3.88 vyavahāraś ca lokasya padārthaiḥ parikalpitaiḥ
śāstre padārthaḥ kāryārthaṃ laukikaḥ pravibhajyate
iti saṃbandhasamuddeśaḥ