224
BRP057.032.1 tasmāt tenaiva mantreṇa bhaktyā kṛṣṇaṃ jagadgurum |
BRP057.032.2 sampūjya gandhapuṣpādyaiḥ praṇipatya prasādayet || 32 ||
BRP057.033.1 jaya kṛṣṇa jagannātha jaya sarvāghanāśana |
BRP057.033.2 jaya cāṇūrakeśighna jaya kaṃsaniṣūdana || 33 ||
BRP057.034.1 jaya padmapalāśākṣa jaya cakragadādhara |
BRP057.034.2 jaya nīlāmbudaśyāma jaya sarvasukhaprada || 34 ||
BRP057.035.1 jaya deva jagatpūjya jaya saṃsāranāśana |
BRP057.035.2 jaya lokapate nātha jaya vāñchāphalaprada || 35 ||
BRP057.036.1 saṃsārasāgare ghore niḥsāre duḥkhaphenile |
BRP057.036.2 krodhagrāhākule raudre viṣayodakasamplave || 36 ||
BRP057.037.1 nānārogormikalile mohāvartasudustare |
BRP057.037.2 nimagno 'haṃ suraśreṣṭha trāhi māṃ puruṣottama || 37 ||
BRP057.038.1 evaṃ prasādya deveśaṃ varadaṃ bhaktavatsalam |
BRP057.038.2 sarvapāpaharaṃ devaṃ sarvakāmaphalapradam || 38 ||
BRP057.039.1 pīnāṃsaṃ dvibhujaṃ kṛṣṇaṃ padmapattrāyatekṣaṇam |
BRP057.039.2 mahoraskaṃ mahābāhuṃ pītavastraṃ śubhānanam || 39 ||
BRP057.040.1 śaṅkhacakragadāpāṇiṃ mukuṭāṅgadabhūṣaṇam |
BRP057.040.2 sarvalakṣaṇasaṃyuktaṃ vanamālāvibhūṣitam || 40 ||
BRP057.041.1 dṛṣṭvā naro 'ñjaliṃ kṛtvā daṇḍavat praṇipatya ca |
BRP057.041.2 aśvamedhasahasrāṇāṃ phalaṃ prāpnoti vai dvijāḥ || 41 ||
BRP057.042.1 yat phalaṃ sarvatīrtheṣu snāne dāne prakīrtitam |
BRP057.042.2 naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca || 42 ||
BRP057.043.1 yat phalaṃ sarvaratnādyair iṣṭe bahusuvarṇake |
BRP057.043.2 naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca || 43 ||
BRP057.044.1 yat phalaṃ sarvavedeṣu sarvayajñeṣu yat phalam |
BRP057.044.2 tat phalaṃ samavāpnoti naraḥ kṛṣṇaṃ praṇamya ca || 44 ||
BRP057.045.1 yat phalaṃ sarvadānena vratena niyamena ca |
BRP057.045.2 naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca || 45 ||
BRP057.046.1 tapobhir vividhair ugrair yat phalaṃ samudāhṛtam |
BRP057.046.2 naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca || 46 ||
BRP057.047.1 yat phalaṃ brahmacaryeṇa samyak cīrṇena tatkṛtam |
BRP057.047.2 naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca || 47 ||
BRP057.048.1 yat phalaṃ ca gṛhasthasya yathoktācāravartinaḥ |
BRP057.048.2 naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca || 48 ||
BRP057.049.1 yat phalaṃ vanavāsena vānaprasthasya kīrtitam |
BRP057.049.2 naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca || 49 ||
BRP057.050.1 sannyāsena yathoktena yat phalaṃ samudāhṛtam |
BRP057.050.2 naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca || 50 ||
BRP057.051.1 kiṃ cātra bahunoktena māhātmye tasya bho dvijāḥ |
BRP057.051.2 dṛṣṭvā kṛṣṇaṃ naro bhaktyā mokṣaṃ prāpnoti durlabham || 51 ||