Chapter 65: Bathing festival of Kṛṣṇa, Balarāma, and Subhadrā

SS 123-125

munaya ūcuḥ:

BRP065.001.1 kasmin kāle bhavet snānaṃ kṛṣṇasya kamalodbhava |
BRP065.001.2 vidhinā kena tad brūhi tato vidhividāṃ vara || 1 ||

brahmovāca:

BRP065.002.1 śṛṇudhvaṃ munayaḥ snānaṃ kṛṣṇasya vadato mama |
BRP065.002.2 rāmasya ca subhadrāyāḥ puṇyaṃ sarvāghanāśanam || 2 ||
BRP065.003.1 māsi jyeṣṭhe ca samprāpte nakṣatre candradaivate |
BRP065.003.2 paurṇamāsyāṃ tadā snānaṃ sarvakālaṃ harer dvijāḥ || 3 ||
BRP065.004.1 sarvatīrthamayaḥ kūpas tatrāste nirmalaḥ śuciḥ |
BRP065.004.2 tadā bhogavatī tatra pratyakṣā bhavati dvijāḥ || 4 ||
BRP065.005.1 tasmāj jyaiṣṭhyāṃ samuddhṛtya haimāḍhyaiḥ kalaśair jalam |
BRP065.005.2 kṛṣṇarāmābhiṣekārthaṃ subhadrāyāś ca bho dvijāḥ || 5 ||
BRP065.006.1 kṛtvā suśobhanaṃ mañcaṃ patākābhir alaṅkṛtam |
BRP065.006.2 sudṛḍhaṃ sukhasañcāraṃ vastraiḥ puṣpair alaṅkṛtam || 6 ||
BRP065.007.1 vistīrṇaṃ dhūpitaṃ dhūpaiḥ snānārthaṃ rāmakṛṣṇayoḥ |
BRP065.007.2 sitavastraparicchannaṃ muktāhārāvalambitam || 7 ||
246
BRP065.008.1 tatra nānāvidhair vādyaiḥ kṛṣṇaṃ nīlāmbaraṃ dvijāḥ |
BRP065.008.2 madhye subhadrāṃ cāsthāpya jayamaṅgalanisvanaiḥ || 8 ||
BRP065.009.1 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś cānyaiś ca jātibhiḥ |
BRP065.009.2 anekaśatasāhasrair vṛtaṃ strīpuruṣair dvijāḥ || 9 ||
BRP065.010.1 gṛhasthāḥ snātakāś caiva yatayo brahmacāriṇaḥ |
BRP065.010.2 snāpayanti tadā kṛṣṇaṃ mañcasthaṃ sahalāyudham || 10 ||
BRP065.011.1 tathā samastatīrthāni pūrvoktāni dvijottamāḥ |
BRP065.011.2 svodakaiḥ puṣpamiśraiś ca snāpayanti pṛthak pṛthak || 11 ||
BRP065.012.1 paścāt paṭahaśaṅkhādyair bherīmurajanisvanaiḥ |
BRP065.012.2 kāhalais tālaśabdaiś ca mṛdaṅgair jharjharais tathā || 12 ||
BRP065.013.1 anyaiś ca vividhair vādyair ghaṇṭāsvanavibhūṣitaiḥ |
BRP065.013.2 strīṇāṃ maṅgalaśabdaiś ca stutiśabdair manoharaiḥ || 13 ||
BRP065.014.1 jayaśabdais tathā stotrair vīṇāveṇunināditaiḥ |
BRP065.014.2 śrūyate sumahāñ śabdaḥ sāgarasyeva garjataḥ || 14 ||
BRP065.015.1 munīnāṃ vedaśabdena mantraśabdais tathāparaiḥ |
BRP065.015.2 nānāstotraravaiḥ puṇyaiḥ sāmaśabdopabṛṃhitaiḥ || 15 ||
BRP065.016.1 yatibhiḥ snātakaiś caiva gṛhasthair brahmacāribhiḥ |
BRP065.016.2 snānakāle suraśreṣṭha stuvanti parayā mudā || 16 ||
BRP065.017.1 śyāmair veśyājanaiś caiva kucabhārāvanāmibhiḥ |
BRP065.017.2 pītaraktāmbarābhiś ca mālyadāmāvanāmibhiḥ || 17 ||
BRP065.018.1 saratnakuṇḍalair divyaiḥ suvarṇastabakānvitaiḥ |
BRP065.018.2 cāmarai ratnadaṇḍaiś ca vījyete rāmakeśavau || 18 ||
BRP065.019.1 yakṣavidyādharaiḥ siddhaiḥ kinnaraiś cāpsarogaṇaiḥ |
BRP065.019.2 parivāryāmbaragatair devagandharvacāraṇaiḥ || 19 ||
BRP065.020.1 ādityā vasavo rudrāḥ sādhyā viśve marudgaṇāḥ |
BRP065.020.2 lokapālās tathā cānye stuvanti puruṣottamam || 20 ||
BRP065.021.1 namas te devadeveśa purāṇa puruṣottama |
BRP065.021.2 sargasthityantakṛd deva lokanātha jagatpate || 21 ||
BRP065.022.1 trailokyadhāriṇaṃ devaṃ brahmaṇyaṃ mokṣakāraṇam |
BRP065.022.2 taṃ namasyāmahe bhaktyā sarvakāmaphalapradam || 22 ||
BRP065.023.1 stutvaivaṃ vibudhāḥ kṛṣṇaṃ rāmaṃ caiva mahābalam |
BRP065.023.2 subhadrāṃ ca muniśreṣṭhās tadākāśe vyavasthitāḥ || 23 ||
BRP065.024.1 gāyanti devagandharvā nṛtyanty apsarasas tathā |
BRP065.024.2 devatūryāṇy avādyanta vātā vānti suśītalāḥ || 24 ||
BRP065.025.1 puṣpamiśraṃ tadā meghā varṣanty ākāśagocarāḥ |
BRP065.025.2 jayaśabdaṃ ca kurvanti munayaḥ siddhacāraṇāḥ || 25 ||
BRP065.026.1 śakrādyā vibudhāḥ sarva ṛṣayaḥ pitaras tathā |
BRP065.026.2 prajānāṃ patayo nāgā ye cānye svargavāsinaḥ || 26 ||
BRP065.027.1 tato maṅgalasambhārair vidhimantrapuraskṛtam |
BRP065.027.2 ābhiṣecanikaṃ dravyaṃ gṛhītvā devatāgaṇāḥ || 27 ||
247
BRP065.028.1 indro viṣṇur mahāvīryaḥ sūryācandramasau tathā |
BRP065.028.2 dhātā caiva vidhātā ca tathā caivānilānalau || 28 ||
BRP065.029.1 pūṣā bhago 'ryamā tvaṣṭā aṃśunaiva vivasvatā |
BRP065.029.2 patnībhyāṃ sahito dhīmān mitreṇa varuṇena ca || 29 ||
BRP065.030.1 rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ |
BRP065.030.2 viśvair devair marudbhiś ca sādhyaiś ca pitṛbhiḥ saha || 30 ||
BRP065.031.1 gandharvair apsarobhiś ca yakṣarākṣasapannagaiḥ |
BRP065.031.2 devarṣibhir asaṅkhyeyais tathā brahmarṣibhir varaiḥ || 31 ||
BRP065.032.1 vaikhānasair vālakhilyair vāyvāhārair marīcipaiḥ |
BRP065.032.2 bhṛgubhiś cāṅgirobhiś ca sarvavidyāsuniṣṭhitaiḥ || 32 ||
BRP065.033.1 sarvavidyādharaiḥ puṇyair yogasiddhibhir āvṛtaḥ |
BRP065.033.2 pitāmahaḥ pulastyaś ca pulahaś ca mahātapāḥ || 33 ||
BRP065.034.1 aṅgirāḥ kaśyapo 'triś ca marīcir bhṛgur eva ca |
BRP065.034.2 kratur haraḥ pracetāś ca manur dakṣas tathaiva ca || 34 ||
BRP065.035.1 ṛtavaś ca grahāś caiva jyotīṃṣi ca dvijottamāḥ |
BRP065.035.2 mūrtimatyaś ca sarito devāś caiva sanātanāḥ || 35 ||
BRP065.036.1 samudrāś ca hradāś caiva tīrthāni vividhāni ca |
BRP065.036.2 pṛthivī dyaur diśaś caiva pādapāś ca dvijottamāḥ || 36 ||
BRP065.037.1 aditir devamātā ca hrīḥ śrīḥ svāhā sarasvatī |
BRP065.037.2 umā śacī sinīvālī tathā cānumatiḥ kuhūḥ || 37 ||
BRP065.038.1 rākā ca dhiṣaṇā caiva patnyaś cānyā divaukasām |
BRP065.038.2 himavāṃś caiva vindhyaś ca meruś cānekaśṛṅgavān || 38 ||
BRP065.039.1 airāvataḥ sānucaraḥ kalākāṣṭhās tathaiva ca |
BRP065.039.2 māsārdhaṃ māsartavas tathā rātryahanī samāḥ || 39 ||
BRP065.040.1 uccaiḥśravā hayaśreṣṭho nāgarājaś ca vāmanaḥ |
BRP065.040.2 aruṇo garuḍaś caiva vṛkṣāś cauṣadhibhiḥ saha || 40 ||
BRP065.041.1 dharmaś ca bhagavān devaḥ samājagmur hi saṅgatāḥ |
BRP065.041.2 kālo yamaś ca mṛtyuś ca yamasyānucarāś ca ye || 41 ||
BRP065.042.1 bahulatvāc ca noktā ye vividhā devatāgaṇāḥ |
BRP065.042.2 te devasyābhiṣekārthaṃ samāyānti tatas tataḥ || 42 ||
BRP065.043.1 gṛhītvā te tadā viprāḥ sarve devā divaukasaḥ |
BRP065.043.2 ābhiṣecanikaṃ dravyaṃ maṅgalāni ca sarvaśaḥ || 43 ||
BRP065.044.1 divyasambhārasaṃyuktaiḥ kalaśaiḥ kāñcanair dvijāḥ |
BRP065.044.2 sārasvatībhiḥ puṇyābhir divyatoyābhir eva ca || 44 ||
BRP065.045.1 toyenākāśagaṅgāyāḥ kṛṣṇaṃ rāmeṇa saṅgatam |
BRP065.045.2 sapuṣpaiḥ kāñcanaiḥ kumbhaiḥ snāpayanty avanisthitāḥ || 45 ||
BRP065.046.1 sañcaranti vimānāni devānām ambare tathā |
BRP065.046.2 uccāvacāni divyāni kāmagāni sthirāṇi ca || 46 ||
BRP065.047.1 divyaratnavicitrāṇi sevitāny apsarogaṇaiḥ |
BRP065.047.2 gītair vādyaiḥ patākābhiḥ śobhitāni samantataḥ || 47 ||
248
BRP065.048.1 evaṃ tadā muniśreṣṭhāḥ kṛṣṇaṃ rāmeṇa saṅgatam |
BRP065.048.2 snāpayitvā subhadrāṃ ca saṃstuvanti mudānvitāḥ || 48 ||
BRP065.049.1 jaya jaya lokapāla bhaktarakṣaka jaya jaya praṇatavatsala jaya jaya bhūtacaraṇa jaya jayādideva bahukāraṇa jaya jaya vāsudeva jaya jayāsurasaṃharaṇa jaya jaya divyamīna jaya jaya tridaśavara jaya jaya jaladhiśayana |
BRP065.049.2 jaya jaya yogivara jaya jaya sūryanetra jaya jaya devarāja jaya jaya kaiṭabhāre jaya jaya vedavara jaya jaya kūrmarūpa jaya jaya yajñavara jaya jaya kamalanābha jaya jaya śailacara |
BRP065.049.3 jaya jaya yogaśāyiñ jaya jaya vegadhara jaya jaya viśvamūrte jaya jaya cakradhara jaya jaya bhūtanātha jaya jaya dharaṇīdhara jaya jaya śeṣaśāyiñ jaya jaya pītavāso jaya jaya somakānta |
BRP065.049.4 jaya jaya yogavāsa jaya jaya dahanavaktra jaya jaya dharmavāsa jaya jaya guṇanidhāna jaya jaya śrīnivāsa jaya jaya garuḍagamana jaya jaya sukhanivāsa jaya jaya dharmaketo jaya jaya mahīnivāsa |
BRP065.049.5 jaya jaya gahanacaritra jaya jaya yogigamya jaya jaya makhanivāsa jaya jaya vedavedya jaya śāntikara jaya jaya yogicintya jaya jaya puṣṭikara jaya jaya jñānamūrte jaya jaya kamalākara |
BRP065.049.6 jaya jaya bhāvavedya jaya jaya muktikara jaya jaya vimaladeha jaya jaya sattvanilaya jaya jaya guṇasamṛddha jaya jaya yajñakara jaya jaya guṇavihīna jaya jaya mokṣakara jaya jaya bhūśaraṇya |
BRP065.049.7 jaya jaya kāntiyuta jaya jaya lokaśaraṇa jaya jaya lakṣmīyuta jaya jaya paṅkajākṣa jaya jaya sṛṣṭikara jaya jaya yogayuta jaya jayātasīkusumaśyāmadeha jaya jaya samudrāviṣṭadeha jaya jaya lakṣmīpaṅkajaṣaṭcaraṇa |
BRP065.049.8 jaya jaya bhaktavaśa jaya jaya lokakānta jaya jaya paramaśānta jaya jaya paramasāra jaya jaya cakradhara jaya jaya bhogiyuta jaya jaya nīlāmbara jaya jaya śāntikara jaya jaya mokṣakara jaya jaya kaluṣahara || 49 ||
BRP065.050.1 jaya kṛṣṇa jagannātha jaya saṅkarṣaṇānuja |
BRP065.050.2 jaya padmapalāśākṣa jaya vāñchāphalaprada || 50 ||
BRP065.051.1 jaya mālāvṛtoraska jaya cakragadādhara |
BRP065.051.2 jaya padmālayākānta jaya viṣṇo namo 'stu te || 51 ||

brahmovāca:

BRP065.053.1 evaṃ stutvā tadā devāḥ śakrādyā hṛṣṭamānasāḥ |
BRP065.053.2 siddhacāraṇasaṅghāś ca ye cānye svargavāsinaḥ munayo vālakhilyāś ca kṛṣṇaṃ rāmeṇa saṅgatam |
BRP065.053.3 subhadrāṃ ca muniśreṣṭhāḥ praṇipatyāmbare sthitāḥ || 53 ||
249
BRP065.054.1 dṛṣṭvā stutvā namaskṛtvā tadā te tridivaukasaḥ |
BRP065.054.2 kṛṣṇaṃ rāmaṃ subhadrāṃ ca yānti svaṃ svaṃ niveśanam || 54 ||
BRP065.055.1 sañcaranti vimānāni devānām ambare tadā |
BRP065.055.2 uccāvacāni divyāni kāmagāni sthirāṇi ca || 55 ||
BRP065.056.1 divyaratnavicitrāṇi sevitāny apsarogaṇaiḥ |
BRP065.056.2 gītair vādyaiḥ patākābhiḥ śobhitāni samantataḥ || 56 ||
BRP065.057.1 tasmin kāle tu ye martyāḥ paśyanti puruṣottamam |
BRP065.057.2 balabhadraṃ subhadrāṃ ca te yānti padam avyayam || 57 ||
BRP065.058.1 subhadrārāmasahitaṃ mañcasthaṃ puruṣottamam |
BRP065.058.2 dṛṣṭvā nirāmayaṃ sthānaṃ yānti nāsty atra saṃśayaḥ || 58 ||
BRP065.059.1 kapilāśatadānena yat phalaṃ puṣkare smṛtam |
BRP065.059.2 tat phalaṃ kṛṣṇam ālokya mañcasthaṃ sahalāyudham |
BRP065.059.3 subhadrāṃ ca muniśreṣṭhāḥ prāpnoti śubhakṛn naraḥ || 59 ||
BRP065.060.1 kanyāśatapradānena yat phalaṃ samudāhṛtam |
BRP065.060.2 tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ || 60 ||
BRP065.061.1 suvarṇaśataniṣkāṇāṃ dānena yat phalaṃ smṛtam |
BRP065.061.2 tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ || 61 ||
BRP065.062.1 gosahasrapradānena yat phalaṃ parikīrtitam |
BRP065.062.2 tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ || 62 ||
BRP065.063.1 bhūmidānena vidhivad yat phalaṃ samudāhṛtam |
BRP065.063.2 tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ || 63 ||
BRP065.064.1 yat phalaṃ cānnadānena arghātithyena kīrtitam |
BRP065.064.2 tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ || 64 ||
BRP065.065.1 vṛṣotsargeṇa vidhivad yat phalaṃ samudāhṛtam |
BRP065.065.2 tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ || 65 ||
BRP065.066.1 yat phalaṃ toyadānena grīṣme vānyatra kīrtitam |
BRP065.066.2 tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ || 66 ||
BRP065.067.1 tiladhenupradānena yat phalaṃ samprakīrtitam |
BRP065.067.2 tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ || 67 ||
BRP065.068.1 gajāśvarathadānena yat phalaṃ samudāhṛtam |
BRP065.068.2 tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ || 68 ||
BRP065.069.1 suvarṇaśṛṅgīdānena yat phalaṃ samudāhṛtam |
BRP065.069.2 tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ || 69 ||
BRP065.070.1 jaladhenupradānena yat phalaṃ samudāhṛtam |
BRP065.070.2 tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ || 70 ||
BRP065.071.1 dānena ghṛtadhenvāś ca phalaṃ yat samudāhṛtam |
BRP065.071.2 tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ || 71 ||
BRP065.072.1 cāndrāyaṇena cīrṇena yat phalaṃ samudāhṛtam |
BRP065.072.2 tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ || 72 ||
BRP065.073.1 māsopavāsair vidhivad yat phalaṃ samudāhṛtam |
BRP065.073.2 tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ || 73 ||
250
BRP065.074.1 atha kiṃ bahunoktena bhāṣitena punaḥ punaḥ |
BRP065.074.2 tasya devasya māhātmyaṃ mañcasthasya dvijottamāḥ || 74 ||
BRP065.075.1 yat phalaṃ sarvatīrtheṣu vratair dānaiś ca kīrtitam |
BRP065.075.2 tat phalaṃ kṛṣṇam ālokya mañcasthaṃ sahalāyudham || 75 ||
BRP065.076.1 subhadrāṃ ca muniśreṣṭhāḥ prāpnoti śubhakṛn naraḥ |
BRP065.076.2 tasmān naro 'thavā nārī paśyet taṃ puruṣottamam || 76 ||
BRP065.077.1 tataḥ samastatīrthānāṃ labhet snānādikaṃ phalam |
BRP065.077.2 snānaśeṣeṇa kṛṣṇasya toyenātmābhiṣicyate || 77 ||
BRP065.078.1 vandhyā mṛtaprajā yā tu durbhagā grahapīḍitā |
BRP065.078.2 rākṣasādyair gṛhītā vā tathā rogaiś ca saṃhatāḥ || 78 ||
BRP065.079.1 sadyas tāḥ snānaśeṣeṇa udakenābhiṣecitāḥ |
BRP065.079.2 prāpnuvantīpsitān kāmān yān yān vāñchanti cepsitān || 79 ||
BRP065.080.1 putrārthinī labhet putrān saubhāgyaṃ ca sukhārthinī |
BRP065.080.2 rogārtā mucyate rogād dhanaṃ ca dhanakāṅkṣiṇī || 80 ||
BRP065.081.1 puṇyāni yāni toyāni tiṣṭhanti dharaṇītale |
BRP065.081.2 tāni snānāvaśeṣasya kalāṃ nārhanti ṣoḍaśīm || 81 ||
BRP065.082.1 tasmāt snānāvaśeṣaṃ yat kṛṣṇasya salilaṃ dvijāḥ |
BRP065.082.2 tenābhiṣiñced gātrāṇi sarvakāmapradaṃ hi tat || 82 ||
BRP065.083.1 snātaṃ paśyanti ye kṛṣṇaṃ vrajantaṃ dakṣiṇāmukham |
BRP065.083.2 brahmahatyādibhiḥ pāpair mucyante te na saṃśayaḥ || 83 ||
BRP065.084.1 śāstreṣu yat phalaṃ proktaṃ pṛthivyas tripradakṣiṇaiḥ |
BRP065.084.2 dṛṣṭvā naro labhet kṛṣṇaṃ vrajantaṃ dakṣiṇāmukham || 84 ||
BRP065.085.1 tīrthayātrāphalaṃ yat tu pṛthivyāṃ samudāhṛtam |
BRP065.085.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 85 ||
BRP065.086.1 badaryāṃ yat phalaṃ proktaṃ dṛṣṭvā nārāyaṇaṃ naram |
BRP065.086.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 86 ||
BRP065.087.1 gaṅgādvāre kurukṣetre snānadānena yat phalam |
BRP065.087.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 87 ||
BRP065.088.1 prayāge ca mahāmāghyāṃ yat phalaṃ samudāhṛtam |
BRP065.088.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 88 ||
BRP065.089.1 śālagrāme mahācaitryāṃ snānadānena yat phalam |
BRP065.089.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 89 ||
BRP065.090.1 mahābhidhānakārttikyāṃ puṣkare yat phalaṃ smṛtam |
BRP065.090.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 90 ||
BRP065.091.1 yat phalaṃ snānadānena gaṅgāsāgarasaṅgame |
BRP065.091.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 91 ||
BRP065.092.1 graste sūrye kurukṣetre snānadānena yat phalam |
BRP065.092.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 92 ||
BRP065.093.1 gaṅgāyāṃ sarvatīrtheṣu yāmuneṣu ca bho dvijāḥ |
BRP065.093.2 sārasvateṣu tīrtheṣu tathānyeṣu saraḥsu ca || 93 ||
BRP065.094.1 yat phalaṃ snānadānena vidhivat samudāhṛtam |
BRP065.094.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 94 ||
251
BRP065.095.1 puṣkare cātha tīrtheṣu gaye cāmarakaṇṭake |
BRP065.095.2 naimiṣādiṣu tīrtheṣu kṣetreṣv āyataneṣu ca || 95 ||
BRP065.096.1 yat phalaṃ snānadānena rāhugraste divākare |
BRP065.096.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 96 ||
BRP065.097.1 atha kiṃ punar uktena bhāṣitena punaḥ punaḥ |
BRP065.097.2 yat kiñcit kathitaṃ cātra phalaṃ puṇyasya karmaṇaḥ || 97 ||
BRP065.098.1 vedaśāstre purāṇe ca bhārate ca dvijottamāḥ |
BRP065.098.2 dharmaśāstreṣu sarveṣu tathānyatra manīṣibhiḥ || 98 ||
BRP065.099.1 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ sahalāyudham |
BRP065.099.2 sakalaṃ bhadrayā sārdhaṃ vrajantaṃ dakṣiṇāmukham || 99 ||