261

Chapter 69: Puruṣottamakṣetra-Māhātmya

SS 129

munaya ūcuḥ:

BRP069.001.1 bahvāścaryas tvayā prokto viṣṇuloko jagatpate |
BRP069.001.2 nityānandakaraḥ śrīmān bhuktimuktiphalapradaḥ || 1 ||
BRP069.002.1 kṣetraṃ ca durlabhaṃ loke kīrtitaṃ puruṣottamam |
BRP069.002.2 tyaktvā yatra naro dehaṃ yāti sālokyatāṃ hareḥ || 2 ||
BRP069.003.1 samyak kṣetrasya māhātmyaṃ tvayā samyak prakīrtitam |
BRP069.003.2 yatra svadehasantyāgād viṣṇulokaṃ vrajen naraḥ || 3 ||
BRP069.004.1 aho mokṣasya mārgo 'yaṃ dehatyāgas tvayoditaḥ |
BRP069.004.2 narāṇām upakārāya puruṣākhye na saṃśayaḥ || 4 ||
BRP069.005.1 anāyāsena deveśa dehaṃ tyaktvā narottamāḥ |
BRP069.005.2 tasmin kṣetre paraṃ viṣṇoḥ padaṃ yānti nirāmayam || 5 ||
BRP069.006.1 śrutvā kṣetrasya māhātmyaṃ vismayo no mahān abhūt |
BRP069.006.2 prayāgapuṣkarādīni kṣetrāṇy āyatanāni ca || 6 ||
BRP069.007.1 pṛthivyāṃ sarvatīrthāni saritaś ca sarāṃsi ca |
BRP069.007.2 na tathā tāni sarvāṇi praśaṃsasi surottama || 7 ||
BRP069.008.1 yathā praśaṃsasi kṣetraṃ puruṣākhyaṃ punaḥ punaḥ |
BRP069.008.2 jñāto 'smābhir abhiprāyas tavedānīṃ pitāmaha || 8 ||
BRP069.009.1 yena praśaṃsasi kṣetraṃ muktidaṃ puruṣottamam |
BRP069.009.2 puruṣākhyasamaṃ nūnaṃ kṣetraṃ nāsti mahītale |
BRP069.009.3 tena tvaṃ vibudhaśreṣṭha praśaṃsasi punaḥ punaḥ || 9 ||

brahmovāca:

BRP069.010.1 satyaṃ satyaṃ muniśreṣṭhā bhavadbhiḥ samudāhṛtam |
BRP069.010.2 puruṣākhyasamaṃ kṣetraṃ nāsty atra pṛthivītale || 10 ||
BRP069.011.1 santi yāni tu tīrthāni puṇyāny āyatanāni ca |
BRP069.011.2 tāni śrīpuruṣākhyasya kalāṃ nārhanti ṣoḍaśīm || 11 ||
BRP069.012.1 yathā sarveśvaro viṣṇuḥ sarvalokottamottamaḥ |
BRP069.012.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 12 ||
BRP069.013.1 ādityānāṃ yathā viṣṇuḥ śreṣṭhatve samudāhṛtaḥ |
BRP069.013.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 13 ||
BRP069.014.1 nakṣatrāṇāṃ yathā somaḥ sarasāṃ sāgaro yathā |
BRP069.014.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 14 ||
BRP069.015.1 vasūnāṃ pāvako yadvad rudrāṇāṃ śaṅkaro yathā |
BRP069.015.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 15 ||
BRP069.016.1 varṇānāṃ brāhmaṇo yadvad vainateyaś ca pakṣiṇām |
BRP069.016.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 16 ||
BRP069.017.1 śikhariṇāṃ yathā meruḥ parvatānāṃ himālayaḥ |
BRP069.017.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 17 ||
BRP069.018.1 pramadānāṃ yathā lakṣmīḥ saritāṃ jāhnavī yathā |
BRP069.018.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 18 ||
BRP069.019.1 airāvato gajendrāṇāṃ maharṣīṇāṃ bhṛgur yathā |
BRP069.019.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 19 ||
262
BRP069.020.1 senānīnāṃ yathā skandaḥ siddhānāṃ kapilo yathā |
BRP069.020.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 20 ||
BRP069.021.1 uccaiḥśravā yathāśvānāṃ kavīnām uśanā kaviḥ |
BRP069.021.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 21 ||
BRP069.022.1 munīnāṃ ca yathā vyāsaḥ kubero yakṣarakṣasām |
BRP069.022.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 22 ||
BRP069.023.1 indriyāṇāṃ mano yadvad bhūtānām avanī yathā |
BRP069.023.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 23 ||
BRP069.024.1 aśvatthaḥ sarvavṛkṣāṇāṃ pavanaḥ plavatāṃ yathā |
BRP069.024.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 24 ||
BRP069.025.1 bhūṣaṇānāṃ tu sarveṣāṃ yathā cūḍāmaṇir dvijāḥ |
BRP069.025.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 25 ||
BRP069.026.1 gandharvāṇāṃ citrarathaḥ śastrāṇāṃ kuliśo yathā |
BRP069.026.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 26 ||
BRP069.027.1 akāraḥ sarvavarṇānāṃ gāyatrī chandasāṃ yathā |
BRP069.027.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 27 ||
BRP069.028.1 sarvāṅgebhyo yathā śreṣṭham uttamāṅgaṃ dvijottamāḥ |
BRP069.028.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 28 ||
BRP069.029.1 arundhatī yathā strīṇāṃ satīnāṃ śreṣṭhatāṃ gatā |
BRP069.029.2 tathā samastatīrthānāṃ śreṣṭhaṃ tat puruṣottamam || 29 ||
BRP069.030.1 yathā samastavidyānāṃ mokṣavidyā parā smṛtā |
BRP069.030.2 tathā samastatīrthānāṃ śreṣṭhaṃ tat puruṣottamam || 30 ||
BRP069.031.1 manuṣyāṇāṃ yathā rājā dhenūnām api kāmadhuk |
BRP069.031.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 31 ||
BRP069.032.1 suvarṇaṃ sarvaratnānāṃ sarpāṇāṃ vāsukir yathā |
BRP069.032.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 32 ||
BRP069.033.1 prahlādaḥ sarvadaityānāṃ rāmaḥ śastrabhṛtāṃ yathā |
BRP069.033.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 33 ||
BRP069.034.1 jhaṣāṇāṃ makaro yadvan mṛgāṇāṃ mṛgarāḍ yathā |
BRP069.034.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 34 ||
BRP069.035.1 samudrāṇāṃ yathā śreṣṭhaḥ kṣīrodaḥ saritāṃ patiḥ |
BRP069.035.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 35 ||
BRP069.036.1 varuṇo yādasāṃ yadvad yamaḥ saṃyamināṃ yathā |
BRP069.036.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 36 ||
BRP069.037.1 devarṣīṇāṃ yathā śreṣṭho nārado munisattamāḥ |
BRP069.037.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 37 ||
BRP069.038.1 dhātūnāṃ kāñcanaṃ yadvat pavitrāṇāṃ ca dakṣiṇā |
BRP069.038.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 38 ||
BRP069.039.1 prajāpatir yathā dakṣa ṛṣīṇāṃ kaśyapo yathā |
BRP069.039.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 39 ||
BRP069.040.1 grahāṇāṃ bhāskaro yadvan mantrāṇāṃ praṇavo yathā |
BRP069.040.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 40 ||
BRP069.041.1 aśvamedhas tu yajñānāṃ yathā śreṣṭhaḥ prakīrtitaḥ |
BRP069.041.2 tathā samastatīrthānāṃ kṣetraṃ ca tad dvijottamāḥ || 41 ||
263
BRP069.042.1 oṣadhīnāṃ yathā dhānyaṃ tṛṇeṣu tṛṇarāḍ yathā |
BRP069.042.2 tathā samastatīrthānām uttamaṃ puruṣottamam || 42 ||
BRP069.043.1 yathā samastatīrthānāṃ dharmaḥ saṃsāratārakaḥ |
BRP069.043.2 tathā samastatīrthānāṃ śreṣṭhaṃ tat puruṣottamam || 43 ||