29
BRP007.027.1 nariṣyantasya dāyādo rājā daṇḍadharo yamaḥ |
BRP007.027.2 śaryāter mithunaṃ tv āsīd ānarto nāma viśrutaḥ || 27 ||
BRP007.028.1 putraḥ kanyā sukanyā ca yā patnī cyavanasya ha |
BRP007.028.2 ānartasya tu dāyādo raivo nāma mahādyutiḥ || 28 ||
BRP007.029.1 ānartaviṣayaś caiva purī cāsya kuśasthalī |
BRP007.029.2 raivasya raivataḥ putraḥ kakudmī nāma dhārmikaḥ || 29 ||
BRP007.030.1 jyeṣṭhaḥ putraḥ sa tasyāsīd rājyaṃ prāpya kuśasthalīm |
BRP007.030.2 sa kanyāsahitaḥ śrutvā gāndharvaṃ brahmaṇo 'ntike || 30 ||
BRP007.031.1 muhūrtabhūtaṃ devasya tasthau bahuyugaṃ dvijāḥ |
BRP007.031.2 ājagāma sa caivātha svāṃ purīṃ yādavair vṛtām || 31 ||
BRP007.032.1 kṛtāṃ dvāravatīṃ nāma bahudvārāṃ manoramām |
BRP007.032.2 bhojavṛṣṇyandhakair guptāṃ vasudevapurogamaiḥ || 32 ||
BRP007.033.1 tatraiva raivato jñātvā yathātattvaṃ dvijottamāḥ |
BRP007.033.2 kanyāṃ tāṃ baladevāya subhadrāṃ nāma revatīm || 33 ||
BRP007.034.1 dattvā jagāma śikharaṃ meros tapasi saṃsthitaḥ |
BRP007.034.2 reme rāmo 'pi dharmātmā revatyā sahitaḥ sukhī || 34 ||

munaya ūcuḥ:

BRP007.035.1 kathaṃ bahuyuge kāle samatīte mahāmate |
BRP007.035.2 na jarā revatīṃ prāptā raivataṃ ca kakudminam || 35 ||
BRP007.036.1 meruṃ gatasya vā tasya śaryāteḥ santatiḥ katham |
BRP007.036.2 sthitā pṛthivyām adyāpi śrotum icchāma tattvataḥ || 36 ||

lomaharṣaṇa uvāca:

BRP007.037.1 na jarā kṣutpipāsā vā na mṛtyur munisattamāḥ |
BRP007.037.2 ṛtucakraṃ prabhavati brahmaloke sadānaghāḥ |
BRP007.037.3 kakudminaḥ svarlokaṃ tu raivatasya gatasya ha || 37 ||
BRP007.038.1 hṛtā puṇyajanair viprā rākṣasaiḥ sā kuśasthalī |
BRP007.038.2 tasya bhrātṛśataṃ tv āsīd dhārmikasya mahātmanaḥ || 38 ||
BRP007.039.1 tad vadhyamānaṃ rakṣobhir diśaḥ prākrāmad acyutāḥ |
BRP007.039.2 vidrutasya ca viprendrās tasya bhrātṛśatasya vai || 39 ||
BRP007.040.1 anvavāyas tu sumahāṃs tatra tatra dvijottamāḥ |
BRP007.040.2 teṣāṃ hy ete muniśreṣṭhāḥ śaryātā iti viśrutāḥ || 40 ||
BRP007.041.1 kṣatriyā guṇasampannā dikṣu sarvāsu viśrutāḥ |
BRP007.041.2 śarvaśaḥ sarvagahanaṃ praviṣṭās te mahaujasaḥ || 41 ||
BRP007.042.1 nābhāgariṣṭaputrau dvau vaiśyau brāhmaṇatāṃ gatau |
BRP007.042.2 karūṣasya tu kārūṣāḥ kṣatriyā yuddhadurmadāḥ || 42 ||
BRP007.043.1 pṛṣadhro hiṃsayitvā tu guror gāṃ dvijasattamāḥ |
BRP007.043.2 śāpāc chūdratvam āpanno navaite parikīrtitāḥ || 43 ||
BRP007.044.1 vaivasvatasya tanayā muner vai munisattamāḥ |
BRP007.044.2 kṣuvatas tu manor viprā ikṣvākur abhavat sutaḥ || 44 ||