Chapter 72: Account of the events at the wedding-ceremony

SS 132-133

brahmovāca:

BRP072.001.1 himavatparvate śreṣṭhe nānāratnavicitrite |
BRP072.001.2 nānāvṛkṣalatākīrṇe nānādvijaniṣevite || 1 ||
BRP072.002.1 nadīnadasaraḥkūpataḍāgādibhir āvṛte |
BRP072.002.2 devagandharvayakṣādisiddhacāraṇasevite || 2 ||
BRP072.003.1 śubhamārutasampanne harṣotkarṣaikakāraṇe |
BRP072.003.2 merumandarakailāsamainākādinagair vṛte || 3 ||
BRP072.004.1 vasiṣṭhāgastyapaulastyalomaśādibhir āvṛte |
BRP072.004.2 mahotsave vartamāne vivāhaḥ samajāyata || 4 ||
269
BRP072.005.1 tatra vedī ratnamayī śobhitā svarṇabhūṣitā |
BRP072.005.2 vajramāṇikyavaidūryatanmayastambhaśobhitā || 5 ||
BRP072.006.1 jayālakṣmīśubhākṣāntikīrtipuṣṭyādisaṃvṛtā |
BRP072.006.2 merumandarakailāsaraivataiḥ pariśobhitaiḥ || 6 ||
BRP072.007.1 pūjito lokanāthena viṣṇunā prabhaviṣṇunā |
BRP072.007.2 mainākaḥ parvataśreṣṭho reje 'tīva hiraṇmayaḥ || 7 ||
BRP072.008.1 ṛṣayo lokapālāś ca ādityāḥ samarudgaṇāḥ |
BRP072.008.2 vivāhe vedikāṃ cakrur devadevasya śūlinaḥ || 8 ||
BRP072.009.1 viśvakarmā svayaṃ tvaṣṭā vedīṃ cakre satoraṇām |
BRP072.009.2 surabhī nandinī nandā sunandā kāmadohinī || 9 ||
BRP072.010.1 ābhis tu śobhiteśānyā vivāhaḥ samajāyata |
BRP072.010.2 samudrāḥ sarito nāgā oṣadhyo lokamātaraḥ || 10 ||
BRP072.011.1 savanaspatibījāś ca sarve tatra samāyayuḥ |
BRP072.011.2 bhuvaḥ karma ilā cakre oṣadhyas tv annakarma ca || 11 ||
BRP072.012.1 varuṇaḥ pānakarmāṇi dānakarma dhanādhipaḥ |
BRP072.012.2 agniś cakāra tatrānnaṃ yac ceṣṭaṃ lokanāthayoḥ || 12 ||
BRP072.013.1 tatra tatra pṛthak pūjāṃ cakre viṣṇuḥ sanātanaḥ |
BRP072.013.2 vedāś ca sarahasyā vai gāyanti ca hasanti || 13 ||
BRP072.014.1 nṛtyanty apsarasaḥ sarvā jagur gandharvakinnarāḥ |
BRP072.014.2 lājādhṛk cāpi maināko babhūva munisattama || 14 ||
BRP072.015.1 puṇyāhavācanaṃ vṛttam antarveśmani nārada |
BRP072.015.2 vedikāyām upāviṣṭau dampatī surasattamau || 15 ||
BRP072.016.1 pratiṣṭhāpyāgniṃ vidhivad aśmānaṃ cāpi putraka |
BRP072.016.2 hutvā lājāṃś ca vidhivat pradakṣiṇam athākarot || 16 ||
BRP072.017.1 aśmanaḥ sparśahetoś ca devyaṅguṣṭhaṃ kare 'spṛśat |
BRP072.017.2 viṣṇunā preritaḥ śambhur dakṣiṇasya padasya ca || 17 ||
BRP072.018.1 tām adarśam ahaṃ tatra homaṃ kurvan harāntike |
BRP072.018.2 dṛṣṭe 'ṅguṣṭhe duṣṭabuddhyā vīryaṃ susrāva me tadā || 18 ||
BRP072.019.1 lajjayā kaluṣībhūtaḥ skannaṃ vīryam acūrṇayam |
BRP072.019.2 madvīryāc cūrṇitāt sūkṣmād vālakhilyās tu jajñire || 19 ||
BRP072.020.1 tato mahān abhūt tatra hāhākāraḥ suroditaḥ |
BRP072.020.2 lajjayā paribhūto 'haṃ nirgatas tu tadāsanāt || 20 ||
BRP072.021.1 paśyatsu devasaṅgheṣu tūṣṇīmbhūteṣu nārada |
BRP072.021.2 gacchantaṃ māṃ mahādevo dṛṣṭvā nandinam abravīt || 21 ||

śiva uvāca:

BRP072.022.1 brahmāṇam āhvayasveha gatapāpaṃ karomy aham |
BRP072.022.2 kṛtāparādhe 'pi jane santaḥ sakṛpamānasāḥ |
BRP072.022.3 mohayanty api vidvāṃsaṃ viṣayāṇām iyaṃ sthitiḥ || 22 ||
270

brahmovāca:

BRP072.023.1 evam uktvā sa bhagavān umayā sahitaḥ śivaḥ |
BRP072.023.2 mamānukampayā caiva lokānāṃ hitakāmyayā || 23 ||
BRP072.024.1 etac cakāra lokeśaḥ śṛṇu nārada yatnataḥ |
BRP072.024.2 pāpināṃ pāpamokṣāya bhūmir āpo bhaviṣyati || 24 ||
BRP072.025.1 tayoś ca sārasarvasvam āhariṣyāmi pāvanam |
BRP072.025.2 evaṃ niścitya bhagavāṃs tayoḥ sāraṃ samāharat || 25 ||
BRP072.026.1 bhūmiṃ kamaṇḍaluṃ kṛtvā tatrāpaḥ sanniveśya ca |
BRP072.026.2 pāvamānyādibhiḥ sūktair abhimantrya ca yatnataḥ || 26 ||
BRP072.027.1 trijagatpāvanīṃ śaktiṃ tatra sasmāra pāpahā |
BRP072.027.2 mām uvāca sa lokeśo gṛhāṇemaṃ kamaṇḍalum || 27 ||
BRP072.028.1 āpo vai mātaro devyo bhūmir mātā tathāparā |
BRP072.028.2 sthityutpattivināśānāṃ hetutvam ubhayoḥ sthitam || 28 ||
BRP072.029.1 atra pratiṣṭhito dharmo hy atra yajñaḥ sanātanaḥ |
BRP072.029.2 atra bhuktiś ca muktiś ca sthāvaraṃ jaṅgamaṃ tathā || 29 ||
BRP072.030.1 smaraṇān mānasaṃ pāpaṃ vacanād vācikaṃ tathā |
BRP072.030.2 snānapānābhiṣekāc ca praṇaśyaty api kāyikam || 30 ||
BRP072.031.1 etad evāmṛtaṃ loke naitasmāt pāvanaṃ param |
BRP072.031.2 mayābhimantritaṃ brahman gṛhāṇemaṃ kamaṇḍalum || 31 ||
BRP072.032.1 atratyaṃ vāri yaḥ kaścit smared api paṭhed api |
BRP072.032.2 sa sarvakāmān āpnoti gṛhāṇemaṃ kamaṇḍalum || 32 ||
BRP072.033.1 bhūtebhyaś cāpi pañcabhya āpo bhūtaṃ mahoditam |
BRP072.033.2 tāsām utkṛṣṭam etasmād gṛhāṇemaṃ kamaṇḍalum || 33 ||
BRP072.034.1 atra yad vāri śobhiṣṭhaṃ puṇyaṃ pāvanam eva ca |
BRP072.034.2 spṛṣṭvā smṛtvā ca dṛṣṭvā ca brahman pāpād vimokṣyase || 34 ||
BRP072.035.1 evam uktvā mahādevaḥ prādān mama kamaṇḍalum |
BRP072.035.2 tataḥ suragaṇāḥ sarve bhaktyā procuḥ sureśvaram |
BRP072.035.3 āhlādaś ca mahāṃs tatra jayaśabdo vyavartata || 35 ||
BRP072.038.1 devotsave mātur ajaḥ padāgraṃ |
BRP072.038.2 samīkṣya pāpāt patitatvam āpa |
BRP072.038.3 prādāt kṛpāluḥ smaraṇāt pavitrāṃ |
BRP072.038.4 gaṅgāṃ pitā puṇyakamaṇḍalusthām || 38 ||