36
BRP008.048.1 ardhaṃ śakānāṃ śiraso muṇḍayitvā vyasarjayat |
BRP008.048.2 yavanānāṃ śiraḥ sarvaṃ kāmbojānāṃ tathaiva ca || 48 ||
BRP008.049.1 pāradā muktakeśāś ca pahnavāñ śmaśrudhāriṇaḥ |
BRP008.049.2 niḥsvādhyāyavaṣaṭkārāḥ kṛtās tena mahātmanā || 49 ||
BRP008.050.1 śakā yavanakāmbojāḥ pāradāś ca dvijottamāḥ |
BRP008.050.2 koṇisarpā māhiṣakā darvāś colāḥ sakeralāḥ || 50 ||
BRP008.051.1 sarve te kṣatriyā viprā dharmas teṣāṃ nirākṛtaḥ |
BRP008.051.2 vasiṣṭhavacanād rājñā sagareṇa mahātmanā || 51 ||
BRP008.052.1 sa dharmavijayī rājā vijityemāṃ vasundharām |
BRP008.052.2 aśvaṃ pracārayām āsa vājimedhāya dīkṣitaḥ || 52 ||
BRP008.053.1 tasya cārayataḥ so 'śvaḥ samudre pūrvadakṣiṇe |
BRP008.053.2 velāsamīpe 'pahṛto bhūmiṃ caiva praveśitaḥ || 53 ||
BRP008.054.1 sa taṃ deśaṃ tadā putraiḥ khānayām āsa pārthivaḥ |
BRP008.054.2 āsedus te tadā tatra khanyamāne mahārṇave || 54 ||
BRP008.055.1 tam ādipuruṣaṃ devaṃ hariṃ kṛṣṇaṃ prajāpatim |
BRP008.055.2 viṣṇuṃ kapilarūpeṇa svapantaṃ puruṣaṃ tadā || 55 ||
BRP008.056.1 tasya cakṣuḥsamutthena tejasā pratibudhyataḥ |
BRP008.056.2 dagdhāḥ sarve muniśreṣṭhāś catvāras tv avaśeṣitāḥ || 56 ||
BRP008.057.1 barhiketuḥ suketuś ca tathā dharmaratho nṛpaḥ |
BRP008.057.2 śūraḥ pañcanadaś caiva tasya vaṃśakarā nṛpāḥ || 57 ||
BRP008.058.1 prādāc ca tasmai bhagavān harir nārāyaṇo varam |
BRP008.058.2 akṣayaṃ vaṃśam ikṣvākoḥ kīrtiṃ cāpy anivartinīm || 58 ||
BRP008.059.1 putraṃ samudraṃ ca vibhuḥ svarge vāsaṃ tathākṣayam |
BRP008.059.2 samudraś cārgham ādāya vavande taṃ mahīpatim || 59 ||
BRP008.060.1 sāgaratvaṃ ca lebhe sa karmaṇā tena tasya ha |
BRP008.060.2 taṃ cāśvamedhikaṃ so 'śvaṃ samudrād upalabdhavān || 60 ||
BRP008.061.1 ājahārāśvamedhānāṃ śataṃ sa sumahātapāḥ |
BRP008.061.2 putrāṇāṃ ca sahasrāṇi ṣaṣṭis tasyeti naḥ śrutam || 61 ||

munaya ūcuḥ:

BRP008.062.1 sagarasyātmajā vīrāḥ kathaṃ jātā mahābalāḥ |
BRP008.062.2 vikrāntāḥ ṣaṣṭisāhasrā vidhinā kena sattama || 62 ||

lomaharṣaṇa uvāca:

BRP008.063.1 dve bhārye sagarasyāstāṃ tapasā dagdhakilbiṣe |
BRP008.063.2 jyeṣṭhā vidarbhaduhitā keśinī nāma nāmataḥ || 63 ||
BRP008.064.1 kanīyasī tu mahatī patnī paramadharmiṇī |
BRP008.064.2 ariṣṭanemiduhitā rūpeṇāpratimā bhuvi || 64 ||
BRP008.065.1 aurvas tābhyāṃ varaṃ prādāt tad budhyadhvaṃ dvijottamāḥ |
BRP008.065.2 ṣaṣṭiṃ putrasahasrāṇi gṛhṇātv ekā nitambinī || 65 ||
BRP008.066.1 ekaṃ vaṃśadharaṃ tv ekā yatheṣṭaṃ varayatv iti |
BRP008.066.2 tatraikā jagṛhe putrān ṣaṣṭisāhasrasammitān || 66 ||