Chapter 94: Story of Śiva's devotee Śveta, who could not be taken away by Death

SS 159-160

brahmovāca:

BRP094.001.1 śvetatīrtham iti khyātaṃ trailokye viśrutaṃ śubham |
BRP094.001.2 tasya śravaṇamātreṇa sarvapāpaiḥ pramucyate || 1 ||
BRP094.002.1 śveto nāma purā vipro gautamasya priyaḥ sakhā |
BRP094.002.2 ātithyapūjānirato gautamītīram āśritaḥ || 2 ||
BRP094.003.1 manasā karmaṇā vācā śivabhaktiparāyaṇaḥ |
BRP094.003.2 dhyāyantaṃ taṃ dvijaśreṣṭhaṃ pūjayantaṃ sadā śivam || 3 ||
BRP094.004.1 pūrṇāyuṣaṃ dvijavaraṃ śivabhaktiparāyaṇam |
BRP094.004.2 netuṃ dūtāḥ samājagmur dakṣiṇāśāpates tadā || 4 ||
BRP094.005.1 nāśaknuvan gṛhaṃ tasya praveṣṭum api nārada |
BRP094.005.2 tadā kāle vyatikrānte citrako mṛtyum abravīt || 5 ||

citraka uvāca:

BRP094.006.1 kiṃ nāyāti kṣīṇajīvo mṛtyo śvetaḥ kathaṃ tv iti |
BRP094.006.2 nādyāpy āyānti dūtās te mṛtyor naivocitaṃ tu te || 6 ||

brahmovāca:

BRP094.007.1 tataś ca kupito mṛtyuḥ prāyāc chvetagṛhaṃ svayam |
BRP094.007.2 bahiḥsthitāṃs tadā paśyan mṛtyur dūtān bhayārditān |
BRP094.007.3 provāca kim idaṃ dūtā mṛtyum ūcuś ca dūtakāḥ || 7 ||

dūtā ūcuḥ:

BRP094.008.1 śivena rakṣitaṃ śvetaṃ vayaṃ no vīkṣituṃ kṣamāḥ |
BRP094.008.2 yeṣāṃ prasanno giriśas teṣāṃ kā nāma bhītayaḥ || 8 ||

brahmovāca:

BRP094.009.1 pāśapāṇis tadā mṛtyuḥ prāviśad yatra sa dvijaḥ |
BRP094.009.2 nāsau vipro vijānāti mṛtyuṃ vā yamakiṅkarān || 9 ||
BRP094.010.1 śivaṃ pūjayate bhaktyā śvetasya tu samīpataḥ |
BRP094.010.2 mṛtyuṃ pāśadharaṃ dṛṣṭvā daṇḍī provāca vismitaḥ || 10 ||
322

daṇḍy uvāca:

BRP094.011.1 kim atra vīkṣase mṛtyo daṇḍinaṃ mṛtyur abravīt || 11 ||

mṛtyur uvāca:

BRP094.012.1 śvetaṃ netum ihāyātas tasmād vīkṣe dvijottamam || 12 ||

brahmovāca:

BRP094.013.1 tvaṃ gacchety abravīd daṇḍī mṛtyuḥ pāśān athākṣipat |
BRP094.013.2 śvetāya muniśārdūla tato daṇḍī cukopa ha || 13 ||
BRP094.014.1 śivadattena daṇḍena daṇḍī mṛtyum atāḍayat |
BRP094.014.2 tataḥ pāśadharo mṛtyuḥ papāta dharaṇītale || 14 ||
BRP094.015.1 tatas te satvaraṃ dūtā hataṃ mṛtyum avekṣya ca |
BRP094.015.2 yamāya sarvam avadan vadhaṃ mṛtyos tu daṇḍinā || 15 ||
BRP094.016.1 tataś ca kupito dharmo yamo mahiṣavāhanaḥ |
BRP094.016.2 citraguptaṃ bahubalaṃ yamadaṇḍaṃ ca rakṣakam || 16 ||
BRP094.017.1 mahiṣaṃ bhūtavetālān ādhivyādhīṃs tathaiva ca |
BRP094.017.2 akṣirogān kukṣirogān karṇaśūlaṃ tathaiva ca || 17 ||
BRP094.018.1 jvaraṃ ca trividhaṃ pāpaṃ narakāṇi pṛthak pṛthak |
BRP094.018.2 tvarantām iti tān uktvā jagāma tvarito yamaḥ || 18 ||
BRP094.019.1 etair anyaiḥ parivṛto yatra śveto dvijottamaḥ |
BRP094.019.2 tam āyāntaṃ yamaṃ dṛṣṭvā nandī provāca sāyudhaḥ || 19 ||
BRP094.020.1 vināyakaṃ tathā skandaṃ bhūtanāthaṃ tu daṇḍinam |
BRP094.020.2 tatra tad yuddham abhavat sarvalokabhayāvaham || 20 ||
BRP094.021.1 kārttikeyaḥ svayaṃ śaktyā bibheda yamakiṅkarān |
BRP094.021.2 dakṣiṇāśāpatiṃ cāpi nijaghāna balānvitam || 21 ||
BRP094.022.1 hatāvaśiṣṭā yāmyās te ādityāya nyavedayan |
BRP094.022.2 ādityo 'pi suraiḥ sārdhaṃ śrutvā tan mahad adbhutam || 22 ||
BRP094.023.1 lokapālair anuvṛto mamāntikam upāgamat |
BRP094.023.2 ahaṃ viṣṇuś ca bhagavān indro 'gnir varuṇas tathā || 23 ||
BRP094.024.1 candrādityāv aśvinau ca lokapālā marudgaṇāḥ |
BRP094.024.2 ete cānye ca bahavo vayaṃ yātā yamāntikam || 24 ||
BRP094.025.1 mṛta āste dakṣiṇeśo gaṅgātīre balānvitaḥ |
BRP094.025.2 samudrāś ca nadā nāgā nānābhūtāny anekaśaḥ || 25 ||
BRP094.026.1 tatrājagmuḥ sureśānaṃ draṣṭuṃ vaivasvataṃ yamam |
BRP094.026.2 taṃ dṛṣṭvā hatasainyaṃ ca yamaṃ devā bhayārditāḥ |
BRP094.026.3 kṛtāñjalipuṭāḥ śambhum ūcuḥ sarve punaḥ punaḥ || 26 ||

devā ūcuḥ:

BRP094.027.1 bhaktipriyatvaṃ te nityaṃ duṣṭahantṛtvam eva ca |
BRP094.027.2 ādikartar namas tubhyaṃ nīlakaṇṭha namo 'stu te |
BRP094.027.3 brahmapriya namas te 'stu devapriya namo 'stu te || 27 ||
BRP094.028.1 śvetaṃ dvijaṃ bhaktam anāyuṣaṃ te |
BRP094.028.2 netuṃ yamādiḥ sakalo 'samarthaḥ |
BRP094.028.3 santoṣam āptāḥ paramaṃ samīkṣya |
BRP094.028.4 bhaktapriyatvaṃ tvayi nātha satyam || 28 ||
323
BRP094.029.1 ye tvāṃ prapannāḥ śaraṇaṃ kṛpāluṃ |
BRP094.029.2 nālaṃ kṛtānto 'py anuvīkṣituṃ tān |
BRP094.029.3 evaṃ viditvā śiva eva sarve |
BRP094.029.4 tvām eva bhaktyā parayā bhajante || 29 ||
BRP094.030.1 tvam eva jagatāṃ nātha kiṃ na smarasi śaṅkara |
BRP094.030.2 tvāṃ vinā kaḥ samartho 'tra vyavasthāṃ kartum īśvaraḥ || 30 ||

brahmovāca:

BRP094.031.1 evaṃ tu stuvatāṃ teṣāṃ purastād abhavac chivaḥ |
BRP094.031.2 kiṃ dadāmīti tān āha idam ūcuḥ surā api || 31 ||

devā ūcuḥ:

BRP094.032.1 ayaṃ vaivasvato dharmo niyantā sarvadehinām |
BRP094.032.2 dharmādharmavyavasthāyāṃ sthāpito lokapālakaḥ || 32 ||
BRP094.033.1 nāyaṃ vadham avāpnoti nāparādhī na pāpakṛt |
BRP094.033.2 vinā tena jagaddhātur naiva kiñcid bhaviṣyati || 33 ||
BRP094.034.1 tasmāj jīvaya deveśa yamaṃ sabalavāhanam |
BRP094.034.2 prārthanā saphalā nātha mahatsu na vṛthā bhavet || 34 ||

brahmovāca:

BRP094.035.1 tataḥ provāca bhagavāñ jīvayeyam asaṃśayam |
BRP094.035.2 yamaṃ yadi vaco me 'dya anumanyanti devatāḥ || 35 ||
BRP094.036.1 tataḥ procuḥ surāḥ sarve kurmo vākyaṃ tvayoditam |
BRP094.036.2 haribrahmādisahitaṃ vaśe yasyākhilaṃ jagat || 36 ||
BRP094.037.1 tataḥ provāca bhagavān amarān samupāgatān |
BRP094.037.2 madbhakto na mṛtiṃ yātu nety ūcur amarāḥ punaḥ || 37 ||
BRP094.038.1 amarāḥ syus tato deva sarvalokāś carācarāḥ |
BRP094.038.2 amartyamartyabhedo 'yaṃ na syād deva jaganmaya || 38 ||
BRP094.039.1 punar apy āha tāñ śambhuḥ śṛṇvantu mama bhāṣitam |
BRP094.039.2 madbhaktānāṃ vaiṣṇavānāṃ gautamīm anusevatām || 39 ||
BRP094.040.1 vayaṃ tu svāmino nityaṃ na mṛtyuḥ svāmyam arhati |
BRP094.040.2 vārttāpy eṣāṃ na kartavyā yamena tu kadācana || 40 ||
BRP094.041.1 ādhivyādhyādibhir jātu kāryo nābhibhavaḥ kvacit |
BRP094.041.2 ye śivaṃ śaraṇaṃ yātās te muktās tatkṣaṇād api || 41 ||
BRP094.042.1 sānugasya yamasyāto namasyāḥ sarva eva te |
BRP094.042.2 tathety ūcuḥ suragaṇā devadevaṃ śivaṃ prati || 42 ||
BRP094.043.1 tataś ca bhagavān nātho nandinaṃ prāha vāhanam || 43 ||

śiva uvāca:

BRP094.044.1 gautamyā udakena tvam abhiṣiñca mṛtaṃ yamam || 44 ||

brahmovāca:

BRP094.045.1 tato yamādayaḥ sarve abhiṣiktās tu nandinā |
BRP094.045.2 utthitāś ca sajīvās te dakṣiṇāśāṃ tato gatāḥ || 45 ||
BRP094.046.1 uttare gautamītīre viṣṇvādyāḥ sarvadaivatāḥ |
BRP094.046.2 sthitā āsan pūjayanto devadevaṃ maheśvaram || 46 ||
BRP094.047.1 tatrāsann ayutāny aṣṭa sahasrāṇi caturdaśa |
BRP094.047.2 tathā ṣaṭ ca sahasrāṇi punaḥ ṣaṭ ca tathaiva ca || 47 ||
324
BRP094.048.1 ṣaḍ dakṣiṇe tathā tīre tīrthānām ayutatrayam |
BRP094.048.2 puṇyam ākhyānam etad dhi śvetatīrthasya nārada || 48 ||
BRP094.049.1 yatrāsau patito mṛtyur mṛtyutīrthaṃ tad ucyate |
BRP094.049.2 tasya śravaṇamātreṇa sahasraṃ jīvate samāḥ || 49 ||
BRP094.050.1 tatra snānaṃ ca dānaṃ ca sarvapāpapraṇāśanam |
BRP094.050.2 śravaṇaṃ paṭhanaṃ cāpi smaraṇaṃ ca malakṣayam |
BRP094.050.3 karoti sarvalokānāṃ bhuktimuktipradāyakam || 50 ||