322

daṇḍy uvāca:

BRP094.011.1 kim atra vīkṣase mṛtyo daṇḍinaṃ mṛtyur abravīt || 11 ||

mṛtyur uvāca:

BRP094.012.1 śvetaṃ netum ihāyātas tasmād vīkṣe dvijottamam || 12 ||

brahmovāca:

BRP094.013.1 tvaṃ gacchety abravīd daṇḍī mṛtyuḥ pāśān athākṣipat |
BRP094.013.2 śvetāya muniśārdūla tato daṇḍī cukopa ha || 13 ||
BRP094.014.1 śivadattena daṇḍena daṇḍī mṛtyum atāḍayat |
BRP094.014.2 tataḥ pāśadharo mṛtyuḥ papāta dharaṇītale || 14 ||
BRP094.015.1 tatas te satvaraṃ dūtā hataṃ mṛtyum avekṣya ca |
BRP094.015.2 yamāya sarvam avadan vadhaṃ mṛtyos tu daṇḍinā || 15 ||
BRP094.016.1 tataś ca kupito dharmo yamo mahiṣavāhanaḥ |
BRP094.016.2 citraguptaṃ bahubalaṃ yamadaṇḍaṃ ca rakṣakam || 16 ||
BRP094.017.1 mahiṣaṃ bhūtavetālān ādhivyādhīṃs tathaiva ca |
BRP094.017.2 akṣirogān kukṣirogān karṇaśūlaṃ tathaiva ca || 17 ||
BRP094.018.1 jvaraṃ ca trividhaṃ pāpaṃ narakāṇi pṛthak pṛthak |
BRP094.018.2 tvarantām iti tān uktvā jagāma tvarito yamaḥ || 18 ||
BRP094.019.1 etair anyaiḥ parivṛto yatra śveto dvijottamaḥ |
BRP094.019.2 tam āyāntaṃ yamaṃ dṛṣṭvā nandī provāca sāyudhaḥ || 19 ||
BRP094.020.1 vināyakaṃ tathā skandaṃ bhūtanāthaṃ tu daṇḍinam |
BRP094.020.2 tatra tad yuddham abhavat sarvalokabhayāvaham || 20 ||
BRP094.021.1 kārttikeyaḥ svayaṃ śaktyā bibheda yamakiṅkarān |
BRP094.021.2 dakṣiṇāśāpatiṃ cāpi nijaghāna balānvitam || 21 ||
BRP094.022.1 hatāvaśiṣṭā yāmyās te ādityāya nyavedayan |
BRP094.022.2 ādityo 'pi suraiḥ sārdhaṃ śrutvā tan mahad adbhutam || 22 ||
BRP094.023.1 lokapālair anuvṛto mamāntikam upāgamat |
BRP094.023.2 ahaṃ viṣṇuś ca bhagavān indro 'gnir varuṇas tathā || 23 ||
BRP094.024.1 candrādityāv aśvinau ca lokapālā marudgaṇāḥ |
BRP094.024.2 ete cānye ca bahavo vayaṃ yātā yamāntikam || 24 ||
BRP094.025.1 mṛta āste dakṣiṇeśo gaṅgātīre balānvitaḥ |
BRP094.025.2 samudrāś ca nadā nāgā nānābhūtāny anekaśaḥ || 25 ||
BRP094.026.1 tatrājagmuḥ sureśānaṃ draṣṭuṃ vaivasvataṃ yamam |
BRP094.026.2 taṃ dṛṣṭvā hatasainyaṃ ca yamaṃ devā bhayārditāḥ |
BRP094.026.3 kṛtāñjalipuṭāḥ śambhum ūcuḥ sarve punaḥ punaḥ || 26 ||

devā ūcuḥ:

BRP094.027.1 bhaktipriyatvaṃ te nityaṃ duṣṭahantṛtvam eva ca |
BRP094.027.2 ādikartar namas tubhyaṃ nīlakaṇṭha namo 'stu te |
BRP094.027.3 brahmapriya namas te 'stu devapriya namo 'stu te || 27 ||
BRP094.028.1 śvetaṃ dvijaṃ bhaktam anāyuṣaṃ te |
BRP094.028.2 netuṃ yamādiḥ sakalo 'samarthaḥ |
BRP094.028.3 santoṣam āptāḥ paramaṃ samīkṣya |
BRP094.028.4 bhaktapriyatvaṃ tvayi nātha satyam || 28 ||