329
BRP097.022.1 malaprasūtaṃ yad avocad ambā |
BRP097.022.2 hāsyāt suto 'yaṃ tava deva śūraḥ |
BRP097.022.3 tvatprekṣitād yaḥ sa ca vighnarājo |
BRP097.022.4 jajñe tv aho ceṣṭitam īśadṛṣṭeḥ || 22 ||
BRP097.023.1 aśruplutāṅgī girijā samīkṣya |
BRP097.023.2 viyuktadāmpatyam itīśam ūce |
BRP097.023.3 manobhavo 'bhūn madano ratiś ca |
BRP097.023.4 saubhāgyapūrvatvam avāpa somāt || 23 ||

brahmovāca:

BRP097.024.1 ityādi stuvatas tasya purato 'bhūt trilocanaḥ |
BRP097.024.2 vareṇa cchandayām āsa harṣān novāca kiñcana || 24 ||
BRP097.025.1 tūṣṇīmbhūte tu dhanade pulastye ca maheśvare |
BRP097.025.2 punaḥ punar varasveti śive vādini harṣite || 25 ||
BRP097.026.1 etasminn antare tatra vāg uvācāśarīriṇī |
BRP097.026.2 prāptavyaṃ dhanapālatvaṃ vadantīdaṃ maheśvaram || 26 ||
BRP097.027.1 pulastyasya tu yac cittaṃ pitur vaiśravaṇasya tu |
BRP097.027.2 viditveva tadā vāṇī śubham artham udīrayat || 27 ||
BRP097.028.1 bhūtavad bhavitavyaṃ syād dāsyamānaṃ tu dattavat |
BRP097.028.2 prāptavyaṃ prāptavat tatra daivī vāg abhavac chubhā || 28 ||
BRP097.029.1 prabhūtaśatruḥ paribhūtaduḥkhaḥ |
BRP097.029.2 sampūjya someśvaram āpa liṅgam |
BRP097.029.3 digīśvaratvaṃ draviṇaprabhutvam |
BRP097.029.4 apāradātṛtvakalatraputrān || 29 ||
BRP097.030.1 tāṃ vācaṃ dhanadaḥ śrutvā devadevaṃ triśūlinam |
BRP097.030.2 evaṃ bhavatu nāmeti dhanado vākyam abravīt || 30 ||
BRP097.031.1 tathaivāstv iti deveśo daivīṃ vācam amanyata |
BRP097.031.2 pulastyaṃ ca varaiḥ puṇyais tathā viśravasaṃ munim || 31 ||
BRP097.032.1 dhanapālaṃ ca deveśo hy abhinandya yayau śivaḥ |
BRP097.032.2 tataḥ prabhṛti tat tīrthaṃ paulastyaṃ dhanadaṃ viduḥ || 32 ||
BRP097.033.1 tathā vaiśravasaṃ puṇyaṃ sarvakāmapradaṃ śubham |
BRP097.033.2 teṣu snānādi yat kiñcit tat sarvaṃ bahupuṇyadam || 33 ||

Chapter 98: Story of Agni and Jātavedas

SS 163-164

brahmovāca:

BRP098.001.1 agnitīrtham iti khyātaṃ sarvakratuphalapradam |
BRP098.001.2 sarvavighnopaśamanaṃ tattīrthasya phalaṃ śṛṇu || 1 ||
BRP098.002.1 jātavedā iti khyāto agner bhrātā sa havyavāṭ |
BRP098.002.2 havyaṃ vahantaṃ devānāṃ gautamyās tīra eva tu || 2 ||
BRP098.003.1 ṛṣīṇāṃ sattrasadane agner bhrātaram uttamam |
BRP098.003.2 bhrātuḥ priyaṃ tathā dakṣaṃ madhur ditisuto balī || 3 ||