349

brahmovāca:

BRP107.040.1 evam uktvā gautamaṃ taṃ vṛddhovāca vibhāvasum |
BRP107.040.2 prārthayitvā suvidyaṃ taṃ surūpaṃ cākaron munim || 40 ||
BRP107.041.1 tataḥ suvidyaḥ subhagaḥ sukānto |
BRP107.041.2 vṛddhāṃ sa patnīm akarot prītiyuktaḥ |
BRP107.041.3 tayā sa reme bahulā manojñayā |
BRP107.041.4 samāḥ sukhaṃ prītamanā guhāyām || 41 ||
BRP107.042.1 kadācit tatra vasator dampatyor mudator girau |
BRP107.042.2 guhāyāṃ muniśārdūla ājagmur munayo 'malāḥ || 42 ||
BRP107.043.1 vasiṣṭhavāmadevādyā ye cānye ca maharṣayaḥ |
BRP107.043.2 bhramantaḥ puṇyatīrthāni prāpnuvaṃs tasya tāṃ guhām || 43 ||
BRP107.044.1 āgatāṃs tān ṛṣīñ jñātvā gautamaḥ saha bhāryayā |
BRP107.044.2 satkāram akarot teṣāṃ jahasus taṃ ca kecana || 44 ||
BRP107.045.1 ye bālā yauvanonmattā vayasā ye ca madhyamāḥ |
BRP107.045.2 vṛddhāṃ ca gautamaṃ prekṣya jahasus tatra kecana || 45 ||

ṛṣaya ūcuḥ:

BRP107.046.1 putro 'yaṃ tava pautro vā vṛddhe ko gautamo 'bhavat |
BRP107.046.2 satyaṃ vadasva kalyāṇi ity evaṃ jahasur dvijāḥ || 46 ||