350
BRP107.047.1 viṣaṃ vṛddhasya yuvatī vṛddhāyā amṛtaṃ yuvā |
BRP107.047.2 iṣṭāniṣṭasamāyogo dṛṣṭo 'smābhir aho cirāt || 47 ||

brahmovāca:

BRP107.048.1 ity evam ūcire kecid dampatyoḥ śṛṇvatos tadā |
BRP107.048.2 evam uktvā kṛtātithyā yayuḥ sarve maharṣayaḥ || 48 ||
BRP107.049.1 ṛṣīṇāṃ vacanaṃ śrutvā ubhāv api suduḥkhitau |
BRP107.049.2 lajjitau ca mahāprājñau gautamo bhāryayā saha |
BRP107.049.3 papraccha muniśārdūlam agastyam ṛṣisattamam || 49 ||

gautama uvāca:

BRP107.050.1 ko deśaḥ kim u tīrthaṃ vā yatra śreyaḥ samāpyate |
BRP107.050.2 śīghram eva mahāprājña bhuktimuktipradāyakam || 50 ||

agastya uvāca:

BRP107.051.1 vadadbhir munibhir brahman mayā śrutam idaṃ vacaḥ |
BRP107.051.2 sarve kāmās tatra pūrṇā gautamyāṃ nātra saṃśayaḥ || 51 ||
BRP107.052.1 tasmād gaccha mahābuddhe gautamīṃ pāpanāśinīm |
BRP107.052.2 ahaṃ tvām anuyāsyāmi yathecchasi tathā kuru || 52 ||

brahmovāca:

BRP107.053.1 etac chrutvāgastyavākyaṃ vṛddhayā gautamo 'bhyagāt |
BRP107.053.2 tatra tepe tapas tīvraṃ patnyā sa bhagavān ṛṣiḥ || 53 ||
BRP107.054.1 stutiṃ cakāra devasya śambhor viṣṇos tathaiva ca |
BRP107.054.2 gaṅgāṃ ca toṣayām āsa bhāryārthaṃ bhagavān ṛṣiḥ || 54 ||

gautama uvāca:

BRP107.055.1 khinnātmanām atra bhave tvam eva śaraṇaṃ śivaḥ |
BRP107.055.2 marubhūmāv adhvagānāṃ viṭapīva priyāyutaḥ || 55 ||
BRP107.056.1 uccāvacānāṃ bhūtānāṃ sarvathā pāpanodanaḥ |
BRP107.056.2 sasyānāṃ ghanavat kṛṣṇa tvam avagrahaśoṣiṇām || 56 ||
BRP107.057.1 vaikuṇṭhadurganiḥśreṇis tvaṃ pīyūṣataraṅgiṇī |
BRP107.057.2 adhogatānāṃ taptānāṃ śaraṇaṃ bhava gautami || 57 ||

brahmovāca:

BRP107.058.1 tatas tuṣṭāvadad vākyaṃ gautamaṃ vṛddhayā yutam |
BRP107.058.2 śaraṇāgatadīnārtaṃ śaraṇyā gautamī mudā || 58 ||