357
BRP108.086.1 umāvanapraveśaṃ ca strītvaprāptim aśeṣataḥ |
BRP108.086.2 maheśvarājñayā tatra cāpraveśaṃ narasya tu || 86 ||
BRP108.087.1 yakṣiṇīvākyam apy asya varadānaṃ tathaiva ca |
BRP108.087.2 budhaprāptiṃ tathā prītiṃ putrotpattyādy aśeṣataḥ || 87 ||
BRP108.088.1 kathayām āsa tat sarvaṃ śrutvā mātaram abravīt |
BRP108.088.2 purūravāḥ kiṃ karomi kiṃ kṛtvā sukṛtaṃ bhavet || 88 ||
BRP108.089.1 etāvatā te tṛptiś ced alam etena cāmbike |
BRP108.089.2 yad apy anyan manovarti tad apy ājñāpayasva me || 89 ||

ilovāca:

BRP108.090.1 iccheyaṃ puṃstvam utkṛṣṭam iccheyaṃ rājyam uttamam |
BRP108.090.2 abhiṣekaṃ ca putrāṇāṃ tava cāpi viśeṣataḥ || 90 ||
BRP108.091.1 dānaṃ dātuṃ ca yaṣṭuṃ ca muktimārgasya vīkṣaṇam |
BRP108.091.2 sarvaṃ ca kartum icchāmi tava putra prasādataḥ || 91 ||

putra uvāca:

BRP108.092.1 upāyaṃ tvā tu pṛcchāmi yena puṃstvam avāpsyasi |
BRP108.092.2 tapaso vānyato vāpi vadasva mama tattvataḥ || 92 ||

ilovāca:

BRP108.093.1 budhaṃ tvaṃ pitaraṃ pṛccha gatvā putra yathārthavat |
BRP108.093.2 sa tu sarvaṃ tu jānāti upadekṣyati te hitam || 93 ||

brahmovāca:

BRP108.094.1 tanmātṛvacanād ailo gatvā pitaram añjasā |
BRP108.094.2 uvāca praṇato bhūtvā mātuḥ kṛtyaṃ tathātmanaḥ || 94 ||

budha uvāca:

BRP108.095.1 ilaṃ jāne mahāprājña ilāṃ jātāṃ punas tathā |
BRP108.095.2 umāvanapraveśaṃ ca śambhor ājñāṃ tathaiva ca || 95 ||
BRP108.096.1 tasmāc chambhuprasādena umāyāś ca prasādataḥ |
BRP108.096.2 viśāpo bhavitā putra tāv ārādhya na cānyathā || 96 ||

purūravā uvāca:

BRP108.097.1 paśyeyaṃ taṃ kathaṃ devaṃ kathaṃ vā mātaraṃ śivām |
BRP108.097.2 tīrthād vā tapaso vāpi tat pitaḥ prathamaṃ vada || 97 ||

budha uvāca:

BRP108.098.1 gautamīṃ gaccha putra tvaṃ tatrāste sarvadā śivaḥ |
BRP108.098.2 umayā sahitaḥ śrīmāñ śāpahantā varapradaḥ || 98 ||

brahmovāca:

BRP108.099.1 purūravāḥ pitur vākyaṃ śrutvā tu mudito 'bhavat |
BRP108.099.2 gautamīṃ tapase dhīmān gaṅgāṃ trailokyapāvanīm || 99 ||
BRP108.100.1 puṃstvam icchaṃs tathā mātur jagāma tapase tvaran |
BRP108.100.2 himavantaṃ giriṃ natvā mātaraṃ pitaraṃ gurum || 100 ||
BRP108.101.1 gacchantam anvagāt putram ilā somasutas tathā |
BRP108.101.2 te sarve gautamīṃ prāptā himavatparvatottamāt || 101 ||
BRP108.102.1 tatra snātvā tapaḥ kiñcit kṛtvā cakruḥ stutiṃ parām |
BRP108.102.2 bhavasya devadevasya stutikramam imaṃ śṛṇu || 102 ||