360
BRP109.010.1 śivaikacetanā dehaṃ balād yogāc ca tatyaje |
BRP109.010.2 maheśvaro 'pi sakalaṃ vṛttam ākarṇya nāradāt || 10 ||
BRP109.011.1 dṛṣṭvā cukopa papraccha jayāṃ ca vijayāṃ tathā |
BRP109.011.2 te ūcatur ubhe devaṃ dakṣakratuvināśanam || 11 ||
BRP109.012.1 dākṣāyaṇyā iti śrutvā makhaṃ prāyān maheśvaraḥ |
BRP109.012.2 bhīmair gaṇaiḥ parivṛto bhūtanāthaiḥ samaṃ yayau || 12 ||
BRP109.013.1 makhas tair veṣṭitaḥ sarvo devabrahmapuraskṛtaḥ |
BRP109.013.2 dakṣeṇa yajamānena śuddhabhāvena rakṣitaḥ || 13 ||
BRP109.014.1 vasiṣṭhādibhir atyugrair munibhiḥ parivāritaḥ |
BRP109.014.2 indrādityādyair vasubhiḥ sarvataḥparipālitaḥ || 14 ||
BRP109.015.1 ṛgyajuḥsāmavedaiś ca svāhāśabdair alaṅkṛtaḥ |
BRP109.015.2 śraddhā puṣṭis tathā tuṣṭiḥ śāntir lajjā sarasvatī || 15 ||
BRP109.016.1 bhūmir dyauḥ śarvarī kṣāntir uṣā āśā jayā matiḥ |
BRP109.016.2 etābhiś ca tathānyābhiḥ sarvataḥ samalaṅkṛtaḥ || 16 ||
BRP109.017.1 tvaṣṭrā mahātmanā cāpi kārito viśvakarmaṇā |
BRP109.017.2 surabhir nandinī dhenuḥ kāmadhuk kāmadohinī || 17 ||
BRP109.018.1 etābhiḥ kāmavarṣābhiḥ sarvakāmasamṛddhimān |
BRP109.018.2 kalpavṛkṣaḥ pārijāto latāḥ kalpalatādikāḥ || 18 ||
BRP109.019.1 yad yad iṣṭatamaṃ kiñcit tatra tasmin makhe sthitam |
BRP109.019.2 svayaṃ maghavatā pūṣṇā hariṇā parirakṣitaḥ || 19 ||
BRP109.020.1 dīyatāṃ bhujyatāṃ vāpi kriyatāṃ sthīyatāṃ sukham |
BRP109.020.2 etaiś ca sarvato vākyair dakṣasya pūjitaṃ makham || 20 ||
BRP109.021.1 ādau tu vīrabhadro 'sau bhadrakālyā yuto yayau |
BRP109.021.2 śokakopaparītātmā paścāc chūlapinākadhṛk || 21 ||
BRP109.022.1 abhyāyayau mahādevo mahābhūtair alaṅkṛtaḥ |
BRP109.022.2 tāni bhūtāni parito makhe veṣṭya maheśvaram || 22 ||
BRP109.023.1 kratuṃ vidhvaṃsayām āsus tatra kṣobho mahān abhūt |
BRP109.023.2 palāyanta tataḥ kecit kecid gatvā tataḥ śivam || 23 ||
BRP109.024.1 kecit stuvanti deveśaṃ kecit kupyanti śaṅkaram |
BRP109.024.2 evaṃ vidhvaṃsitaṃ yajñaṃ dṛṣṭvā pūṣā samabhyagāt || 24 ||
BRP109.025.1 pūṣṇo dantān athotpāṭya indraṃ vyadrāvayat kṣaṇāt |
BRP109.025.2 bhagasya cakṣuṣī vipra vīrabhadro vyapāṭayat || 25 ||
BRP109.026.1 divākaraṃ punar dorbhyāṃ paribhrāmya samākṣipat |
BRP109.026.2 tataḥ suragaṇāḥ sarve viṣṇuṃ te śaraṇaṃ yayuḥ || 26 ||

devā ūcuḥ:

BRP109.027.1 trāhi trāhi gadāpāṇe bhūtanāthakṛtād bhayāt |
BRP109.027.2 maheśvaragaṇaḥ kaścit pramathānāṃ tu nāyakaḥ |
BRP109.027.3 tena dagdho makhaḥ sarvo vaiṣṇavaḥ paśyato hareḥ || 27 ||

brahmovāca:

BRP109.028.1 hariṇā cakram utsṛṣṭaṃ bhūtanāthavadhaṃ prati |
BRP109.028.2 bhūtanātho 'pi tac cakram āpatac ca tadāgrasat || 28 ||
BRP109.029.1 graste cakre tato viṣṇor lokapālā bhayād yayuḥ |
BRP109.029.2 tathā sthitān avekṣyātha dakṣo yajñaṃ surān api |
BRP109.029.3 tuṣṭāva śaṅkaraṃ devaṃ dakṣo bhaktyā prajāpatiḥ || 29 ||