381

brahmovāca:

BRP111.045.1 vṛddhāmātyavacaḥ śrutvā vijayo rājasattamaḥ |
BRP111.045.2 mene vākyaṃ tathā satyam amātyaṃ bhūpatiṃ tadā || 45 ||
BRP111.046.1 vivāham akarod rājā bhogavatyāḥ savistaram |
BRP111.046.2 śastreṇa ca yathāśāstraṃ preṣayām āsa tāṃ punaḥ || 46 ||
BRP111.047.1 svān amātyāṃs tathā gāś ca hiraṇyaturagādikam |
BRP111.047.2 bahu dattvātha vijayo harṣeṇa mahatā yutaḥ || 47 ||
BRP111.048.1 tām ādāyātha sacivā vṛddhāmātyapurogamāḥ |
BRP111.048.2 pratiṣṭhānam athābhyetya śūrasenāya tāṃ snuṣām || 48 ||
BRP111.049.1 nyavedayaṃs tathocus te vijayasya vaco bahu |
BRP111.049.2 bhūṣaṇāni vicitrāṇi dāsyo vastrādikaṃ ca yat || 49 ||
BRP111.050.1 nivedya śūrasenāya kṛtakṛtyā babhūvire |
BRP111.050.2 vijayasya tu ye 'mātyā bhogavatyā sahāgatāḥ || 50 ||
BRP111.051.1 tān pūjayitvā rājāsau bahumānapuraḥsaram |
BRP111.051.2 vijayāya yathā prītis tathā kṛtvā vyasarjayat || 51 ||
BRP111.052.1 vijayasya sutā bālā rūpayauvanaśālinī |
BRP111.052.2 śvaśrūśvaśurayor nityaṃ śuśrūṣantī sumadhyamā || 52 ||
BRP111.053.1 bhogavatyāś ca yo bhartā mahāsarpo 'tibhīṣaṇaḥ |
BRP111.053.2 ekāntadeśe vijane gṛhe ratnasuśobhite || 53 ||
BRP111.054.1 sugandhakusumākīrṇe tatrāste sukhaśītale |
BRP111.054.2 sa sarpo mātaraṃ prāha pitaraṃ ca punaḥ punaḥ || 54 ||
BRP111.055.1 mama bhāryā rājaputrī kiṃ māṃ naivopasarpati |
BRP111.055.2 tat putravacanaṃ śrutvā sarpamātedam abravīt || 55 ||

rājapatny uvāca:

BRP111.056.1 dhātrike gaccha subhage śīghraṃ bhogavatīṃ vada |
BRP111.056.2 tava bhartā sarpa iti tataḥ sā kiṃ vadiṣyati || 56 ||

brahmovāca:

BRP111.057.1 dhātrikā ca tathety uktvā gatvā bhogavatīṃ tadā |
BRP111.057.2 rahogatā uvācedaṃ vinītavad apūrvavat || 57 ||

dhātrikovāca:

BRP111.058.1 jāne 'haṃ subhage bhadre bhartāraṃ tava daivatam |
BRP111.058.2 na cākhyeyaṃ tvayā kvāpi sarpo na puruṣo dhruvam || 58 ||

brahmovāca:

BRP111.059.1 tasyās tad vacanaṃ śrutvā bhogavaty abravīd idam || 59 ||

bhogavaty uvāca:

BRP111.060.1 mānuṣīṇāṃ manuṣyo hi bhartā sāmānyato bhavet |
BRP111.060.2 kiṃ punar devajātis tu bhartā puṇyena labhyate || 60 ||

brahmovāca:

BRP111.061.1 bhogavatyās tu tad vākyaṃ sā ca sarvaṃ nyavedayat |
BRP111.061.2 sarpāya sarpamātre ca rājñe caiva yathākramam || 61 ||
BRP111.062.1 ruroda rājā tadvākyāt smṛtvā tāṃ karmaṇo gatim |
BRP111.062.2 bhogavaty api tāṃ prāha uktapūrvāṃ punaḥ sakhīm || 62 ||