405

Chapter 123: Story of Daśaratha and his dutiful son Rāma

SS 201-206

brahmovāca:

BRP123.001.1 rāmatīrtham iti khyātaṃ bhrūṇahatyāvināśanam |
BRP123.001.2 tasya śravaṇamātreṇa sarvapāpaiḥ pramucyate || 1 ||
BRP123.002.1 ikṣvākuvaṃśaprabhavaḥ kṣatriyo lokaviśrutaḥ |
BRP123.002.2 balavān matimāñ śūro yathā śakraḥ purandaraḥ || 2 ||
BRP123.003.1 pitṛpaitāmahaṃ rājyaṃ kurvann āste yathā baliḥ |
BRP123.003.2 tasya tisro mahiṣyaḥ syū rājño daśarathasya hi || 3 ||
BRP123.004.1 kauśalyā ca sumitrā ca kaikeyī ca mahāmate |
BRP123.004.2 etāḥ kulīnāḥ subhagā rūpalakṣaṇasaṃyutāḥ || 4 ||
BRP123.005.1 tasmin rājani rājye tu sthite 'yodhyāpatau mune |
BRP123.005.2 vasiṣṭhe brahmavicchreṣṭhe purodhasi viśeṣataḥ || 5 ||
BRP123.006.1 na ca vyādhir na durbhikṣaṃ na cāvṛṣṭir na cādhayaḥ |
BRP123.006.2 brahmakṣatraviśāṃ nityaṃ śūdrāṇāṃ ca viśeṣataḥ || 6 ||
BRP123.007.1 āśramāṇāṃ tu sarveṣām ānando 'bhūt pṛthak pṛthak |
BRP123.007.2 tasmiñ śāsati rājendra ikṣvākūṇāṃ kulodvahe || 7 ||
BRP123.008.1 devānāṃ dānavānāṃ tu rājyārthe vigraho 'bhavat |
BRP123.008.2 kvāpi tatra jayaṃ prāpur devāḥ kvāpi tathetare || 8 ||
BRP123.009.1 evaṃ pravartamāne tu trailokyam atipīḍitam |
BRP123.009.2 abhūn nārada tatrāham avadaṃ daityadānavān || 9 ||
BRP123.010.1 devāṃś cāpi viśeṣeṇa na kṛtaṃ tair madīritam |
BRP123.010.2 punaś ca saṅgaras teṣāṃ babhūva sumahān mithaḥ || 10 ||
BRP123.011.1 viṣṇuṃ gatvā surāḥ procus tatheśānaṃ jaganmayam |
BRP123.011.2 tāv ūcatur ubhau devān asurān daityadānavān || 11 ||
BRP123.012.1 tapasā balino yāntu punaḥ kurvantu saṅgaram |
BRP123.012.2 tathety āhur yayuḥ sarve tapase niyatavratāḥ || 12 ||
BRP123.013.1 yayus tu rākṣasān devāḥ punas te matsarānvitāḥ |
BRP123.013.2 devānāṃ dānavānāṃ ca saṅgaro 'bhūt sudāruṇaḥ || 13 ||
BRP123.014.1 na tatra devā jetāro naiva daityāś ca dānavāḥ |
BRP123.014.2 saṃyuge vartamāne tu vāg uvācāśarīriṇī || 14 ||

ākāśavāg uvāca:

BRP123.015.1 yeṣāṃ daśaratho rājā te jetāro na cetare || 15 ||

brahmovāca:

BRP123.016.1 iti śrutvā jayāyobhau jagmatur devadānavau |
BRP123.016.2 tatra vāyus tvaran prāpto rājānam avadat tadā || 16 ||

vāyur uvāca:

BRP123.017.1 āgantavyaṃ tvayā rājan devadānavasaṅgare |
BRP123.017.2 yatra rājā daśaratho jayas tatreti viśrutam || 17 ||
BRP123.018.1 tasmāt tvaṃ devapakṣe syā bhaveyur jayinaḥ surāḥ || 18 ||

brahmovāca:

BRP123.019.1 tad vāyuvacanaṃ śrutvā rājā daśaratho nṛpaḥ |
BRP123.019.2 āgamyate mayā satyaṃ gaccha vāyo yathāsukham || 19 ||
BRP123.020.1 gate vāyau tadā daityā ājagmur bhūpatiṃ prati |
BRP123.020.2 te 'py ūcur bhagavann asmatsāhāyyaṃ kartum arhasi || 20 ||
BRP123.021.1 rājan daśaratha śrīman vijayas tvayi saṃsthitaḥ |
BRP123.021.2 tasmāt tvaṃ vai daityapateḥ sāhāyyaṃ kartum arhasi || 21 ||