Chapter 126: Competition between Agni and the waters

SS 212-213

brahmovāca:

BRP126.001.1 tapastīrtham iti khyātaṃ tapovṛddhikaraṃ mahat |
BRP126.001.2 sarvakāmapradaṃ puṇyaṃ pitṝṇāṃ prītivardhanam || 1 ||
BRP126.002.1 tasmiṃs tīrthe tu yad vṛttaṃ śṛṇu pāpapraṇāśanam |
BRP126.002.2 apām agneś ca saṃvādam ṛṣīṇāṃ ca parasparam || 2 ||
428
BRP126.003.1 apo jyeṣṭhatamāḥ kecin menire 'gniṃ tathāpare |
BRP126.003.2 evaṃ bruvanto munayaḥ saṃvādaṃ cāgnivāriṇoḥ || 3 ||
BRP126.004.1 vināgniṃ jīvanaṃ kva syāj jīvabhūto yato 'nalaḥ |
BRP126.004.2 ātmabhūto havyabhūtaś cāgninā jāyate 'khilam || 4 ||
BRP126.005.1 agninā dhriyate loko hy agnir jyotirmayaṃ jagat |
BRP126.005.2 tasmād agneḥ paraṃ nāsti pāvanaṃ daivataṃ mahat || 5 ||
BRP126.006.1 antarjyotiḥ sa evoktaḥ paraṃ jyotiḥ sa eva hi |
BRP126.006.2 vināgninā kiñcid asti yasya dhāma jagattrayam || 6 ||
BRP126.007.1 tasmād agneḥ paraṃ nāsti bhūtānāṃ jyaiṣṭhyabhājanam |
BRP126.007.2 yoṣitkṣetre 'rpitaṃ bījaṃ puruṣeṇa yathā tathā || 7 ||
BRP126.008.1 tasya dehādikā śaktiḥ kṛśānor eva nānyathā |
BRP126.008.2 devānāṃ hi mukhaṃ vahnis tasmān nātaḥ paraṃ viduḥ || 8 ||
BRP126.009.1 apare tu hy apāṃ jyaiṣṭhyaṃ menire vedavādinaḥ |
BRP126.009.2 adbhiḥ sampatsyate hy annaṃ śucir adbhiḥ prajāyate || 9 ||
BRP126.010.1 adbhir eva dhṛtaṃ sarvam āpo vai mātaraḥ smṛtāḥ |
BRP126.010.2 trailokyajīvanaṃ vāri vadantīti purāvidaḥ || 10 ||
BRP126.011.1 utpannam amṛtaṃ hy adbhyas tābhyaś cauṣadhisambhavaḥ |
BRP126.011.2 agnir jyeṣṭha iti prāhur āpo jyeṣṭhatamāḥ pare || 11 ||
BRP126.012.1 evaṃ mīmāṃsamānās te ṛṣayo vedavādinaḥ |
BRP126.012.2 viruddhavādino māṃ ca samabhyetyedam abruvan || 12 ||

ṛṣaya ūcuḥ:

BRP126.013.1 agner apāṃ vada jyaiṣṭhyaṃ trailokyasya bhavān prabhuḥ || 13 ||

brahmovāca:

BRP126.014.1 aham apy abravaṃ prāptān ṛṣīn sarvān yatavratān |
BRP126.014.2 ubhau pūjyatamau loka ubhābhyāṃ jāyate jagat || 14 ||
BRP126.015.1 ubhābhyāṃ jāyate havyaṃ kavyaṃ cāmṛtam eva ca |
BRP126.015.2 ubhābhyāṃ jīvanaṃ loke śarīrasya ca dhāraṇam || 15 ||
BRP126.016.1 nānayoś ca viśeṣo 'sti tato jyaiṣṭhyaṃ samaṃ matam |
BRP126.016.2 tato madvacanāj jyaiṣṭhyam ubhayor naiva kasyacit || 16 ||
BRP126.017.1 jyaiṣṭhyam anyatarasyeti menire ṛṣisattamāḥ |
BRP126.017.2 na tṛptā mama vākyena jagmur vāyuṃ tapasvinaḥ || 17 ||

munaya ūcuḥ:

BRP126.018.1 kasya jyaiṣṭhyaṃ bhavān prāṇo vāyo satyaṃ tvayi sthitam || 18 ||

brahmovāca:

BRP126.019.1 vāyur āhānalo jyeṣṭhaḥ sarvam agnau pratiṣṭhitam |
BRP126.019.2 nety uktvānyonyam ṛṣayo jagmus te 'pi vasundharām || 19 ||

munaya ūcuḥ:

BRP126.020.1 satyaṃ bhūme vada jyaiṣṭhyam ādhārāsi carācare || 20 ||

brahmovāca:

BRP126.021.1 bhūmir apy āha vinayād āgatāṃs tān ṛṣīn idam || 21 ||

bhūmir uvāca:

BRP126.022.1 mamāpy ādhārabhūtāḥ syur āpo devyaḥ sanātanāḥ |
BRP126.022.2 adbhyas tu jāyate sarvaṃ jyaiṣṭhyam apsu pratiṣṭhitam || 22 ||
429

brahmovāca:

BRP126.023.1 nety uktvānyonyam ṛṣayo jagmuḥ kṣīrodaśāyinam |
BRP126.023.2 tuṣṭuvur vividhaiḥ stotraiḥ śaṅkhacakragadādharam || 23 ||

ṛṣaya ūcuḥ:

BRP126.024.1 yo veda sarvaṃ bhuvanaṃ bhaviṣyad |
BRP126.024.2 yaj jāyamānaṃ ca guhāniviṣṭam |
BRP126.024.3 lokatrayaṃ citravicitrarūpam |
BRP126.024.4 ante samastaṃ ca yam āviveśa || 24 ||
BRP126.025.1 yad akṣaraṃ śāśvatam aprameyaṃ |
BRP126.025.2 yaṃ vedavedyam ṛṣayo vadanti |
BRP126.025.3 yam āśritāḥ svepsitam āpnuvanti |
BRP126.025.4 tad vastu satyaṃ śaraṇaṃ vrajāmaḥ || 25 ||
BRP126.026.1 bhūtaṃ mahābhūtajagatpradhānaṃ |
BRP126.026.2 na vindate yogino viṣṇurūpam |
BRP126.026.3 tad vaktum ete ṛṣayo 'tra yātāḥ |
BRP126.026.4 satyaṃ vadasveha jagannivāsa || 26 ||
BRP126.027.1 tvam antarātmākhiladehabhājāṃ |
BRP126.027.2 tvam eva sarvaṃ tvayi sarvam īśa |
BRP126.027.3 tathāpi jānanti na keapi kutrāpi |
BRP126.027.4 aho bhavantaṃ prakṛtiprabhāvāt |
BRP126.027.5 antar bahiḥ sarvata eva santaṃ |
BRP126.027.6 viśvātmanā samparivartamānam || 27 ||

brahmovāca:

BRP126.028.1 tataḥ prāha jagaddhātrī daivī vāg aśarīriṇī || 28 ||

daivī vāg uvāca:

BRP126.029.1 ubhāv ārādhya tapasā bhaktyā ca niyamena ca |
BRP126.029.2 yasya syāt prathamaṃ siddhis tad bhūtaṃ jyeṣṭham ucyate || 29 ||

brahmovāca:

BRP126.030.1 tathety tathā yayuḥ sarve ṛṣayo lokapūjitāḥ |
BRP126.030.2 śrāntāḥ khinnāntarātmānaḥ paraṃ vairāgyam āśritāḥ || 30 ||
BRP126.031.1 sarvalokaikajananīṃ bhuvanatrayapāvanīm |
BRP126.031.2 gautamīm agaman sarve tapas taptuṃ yatavratāḥ || 31 ||
BRP126.032.1 abdaivataṃ tathāgniṃ ca pūjanāyodyatās tadā |
BRP126.032.2 agneś ca pūjakā ye ca apāṃ vai pūjane sthitāḥ |
BRP126.032.3 tatra vāg abravīd daivī vedamātā sarasvatī || 32 ||

daivī vāg uvāca:

BRP126.033.1 agner āpas tathā yonir adbhiḥ śaucam avāpyate |
BRP126.033.2 agneś ca pūjakā ye ca vinādbhiḥ pūjanaṃ katham || 33 ||
BRP126.034.1 apsu jātāsu sarvatra karmaṇy adhikṛto bhavet |
BRP126.034.2 tāvat karmaṇy anarho 'yam aśucir malino naraḥ || 34 ||
BRP126.035.1 na magnaḥ śraddhayā yāvad apsu śītāsu vedavit |
BRP126.035.2 tasmād āpo variṣṭhāḥ syur mātṛbhūtā yataḥ smṛtāḥ |
BRP126.035.3 tasmāj jyaiṣṭhyam apām eva jananyo 'gner viśeṣataḥ || 35 ||
430

brahmovāca:

BRP126.036.1 etad vacaḥ śuśruvus te ṛṣayo vedavādinaḥ |
BRP126.036.2 niścayaṃ ca tataś cakrur bhavej jyaiṣṭhyam apām iti || 36 ||
BRP126.037.1 yatra tīrthe vṛttam idam ṛṣisattre ca nārada |
BRP126.037.2 tapastīrthaṃ tu tat proktaṃ sattratīrthaṃ tad ucyate || 37 ||
BRP126.038.1 agnitīrthaṃ ca tat proktaṃ tathā sārasvataṃ viduḥ |
BRP126.038.2 teṣu snānaṃ ca dānaṃ ca sarvakāmapradaṃ śubham || 38 ||
BRP126.039.1 caturdaśa śatāny atra tīrthānāṃ puṇyadāyinām |
BRP126.039.2 teṣu snānaṃ ca dānaṃ ca svargamokṣapradāyakam || 39 ||
BRP126.040.1 kṛtaṃ sandehaharaṇam ṛṣīṇāṃ yatra bhāṣayā |
BRP126.040.2 sarasvaty abhavat tatra gaṅgayā saṅgatā nadī |
BRP126.040.3 māhātmyaṃ tasya ko vaktuṃ saṅgamasya kṣamo naraḥ || 40 ||