433

brahmovāca:

BRP127.047.1 tad vedavacanād bālo devāpir gautamīṃ gataḥ |
BRP127.047.2 snātvā kṛtakṣaṇo vipras tuṣṭāva ca maheśvaram || 47 ||

devāpir uvāca:

BRP127.048.1 bālo 'haṃ devadeveśa gurūṇāṃ tvaṃ gurur mama |
BRP127.048.2 na me śaktis tvatstavane tubhyaṃ śambho namo 'stu te || 48 ||
BRP127.049.1 na tvāṃ jānanti nigamā na devā munayo na ca |
BRP127.049.2 na brahmā nāpi vaikuṇṭho yo 'si so 'si namo 'stu te || 49 ||
BRP127.050.1 ye 'nāthā ye ca kṛpaṇā ye daridrāś ca rogiṇaḥ |
BRP127.050.2 pāpātmāno ye ca loke tāṃs tvaṃ pāsi maheśvara || 50 ||
BRP127.051.1 tapasā niyamair mantraiḥ pūjitās tridivaukasaḥ |
BRP127.051.2 tvayā dattaṃ phalaṃ tebhyo dāsyanti jagatāṃ pate || 51 ||
BRP127.052.1 yācitāraś ca dātāras tebhyo yad yan manīṣitam |
BRP127.052.2 bhavatīti na citraṃ syāt tvaṃ viparyayakārakaḥ || 52 ||
BRP127.053.1 ye 'jñānino ye ca pāpā ye magnā narakārṇave |
BRP127.053.2 śiveti vacanān nātha tān pāsi tvaṃ jagadguro || 53 ||

brahmovāca:

BRP127.054.1 evaṃ tu stuvatas tasya puraḥ prāha trilocanaḥ || 54 ||

śiva uvāca:

BRP127.055.1 varaṃ brūhy atha devāpe alaṃ dainyena bālaka || 55 ||

devāpir uvāca:

BRP127.056.1 rājānaṃ rājapatnīṃ ca pitaraṃ ca guruṃ mama |
BRP127.056.2 prāptum icche jagannātha nidhanaṃ ca ripor mama || 56 ||

brahmovāca:

BRP127.057.1 devāpivacanaṃ śrutvā tathety āhākhileśvaraḥ |
BRP127.057.2 devāpeḥ sarvam abhavad ājñayā śaṅkarasya tat || 57 ||
BRP127.058.1 punar apy āha taṃ śambhur devāpikaruṇākaraḥ |
BRP127.058.2 nandinaṃ preṣayām āsa śambhuḥ śūlena nārada || 58 ||
BRP127.059.1 rasātalaṃ mithuṃ nandī hatvā cāsurapuṅgavān |
BRP127.059.2 tatpitrādīn samānīya tasmai tān sa nyavedayat || 59 ||
BRP127.060.1 hayamedhaś ca tatrāsīd ārṣṭiṣeṇasya dhīmataḥ |
BRP127.060.2 agniś ca ṛtvijo devā vedāś ca ṛṣayo 'bruvan || 60 ||

agnyādaya ūcuḥ:

BRP127.061.1 yatra sākṣād abhūc chambhur devāpe bhaktavatsalaḥ |
BRP127.061.2 devadevo jagannātho devatīrtham abhūc ca tat || 61 ||
BRP127.062.1 sarvapāpakṣayakaraṃ sarvasiddhipradaṃ nṛṇām |
BRP127.062.2 puṇyadaṃ tīrtham etat syāt tava kīrtiś ca śāśvatī || 62 ||

brahmovāca:

BRP127.063.1 aśvamedhe nivṛtte tu surās tebhyo varān daduḥ |
BRP127.063.2 snātvā kṛtārthā gaṅgāyāṃ tatas te divam ākraman || 63 ||
BRP127.064.1 tataḥ prabhṛti tatrāsaṃs tīrthāni daśa pañca ca |
BRP127.064.2 sahasrāṇi śatāny aṣṭāv ubhayor api tīrayoḥ |
BRP127.064.3 teṣu snānaṃ ca dānaṃ ca hy atīva phaladaṃ viduḥ || 64 ||