432

agnir uvāca:

BRP127.030.1 yathartvijas tathā cāhaṃ devānāṃ paricārakaḥ |
BRP127.030.2 havyaṃ vahāmi devānāṃ bhoktāro rakṣakāś ca te || 30 ||

devāpir uvāca:

BRP127.031.1 devān āhūya yatnena havirbhāgān pṛthak pṛthak |
BRP127.031.2 dāsye 'ham eṣa doṣo me tasmād yāhi surān prati || 31 ||

brahmovāca:

BRP127.032.1 devāpiḥ sa surān prāpya natvā tebhyaḥ pṛthak pṛthak |
BRP127.032.2 ṛtvigvākyaṃ cāgnivākyaṃ śāpaṃ cāpi nyavedayat || 32 ||

devā ūcuḥ:

BRP127.033.1 āhūtā vaidikair mantrair ṛtvigbhiś ca yathākramam |
BRP127.033.2 bhokṣyāmahe havirbhāgān na svatantrā dvijottama || 33 ||
BRP127.034.1 tasmād vedānugā nityaṃ vayaṃ vedena coditāḥ |
BRP127.034.2 paratantrās tato vipra vedebhyas tan nivedaya || 34 ||

brahmovāca:

BRP127.035.1 sa devāpiḥ śucir bhūtvā vedān āhūya yatnataḥ |
BRP127.035.2 dhyānena tapasā yukto vedāś cāpi puro 'bhavan || 35 ||
BRP127.036.1 vedān uvāca devāpir namasya tu punaḥ punaḥ |
BRP127.036.2 ṛtvigvākyaṃ cāgnivākyaṃ devavākyaṃ nyavedayat || 36 ||

vedā ūcuḥ:

BRP127.037.1 paratantrā vayaṃ tāta īśvarasya vaśānugāḥ |
BRP127.037.2 aśeṣajagadādhāro nirādhāro nirañjanaḥ || 37 ||
BRP127.038.1 sarvaśaktyaikasadanaṃ nidhānaṃ sarvasampadām |
BRP127.038.2 sa tu kartā mahādevaḥ saṃhartā sa maheśvaraḥ || 38 ||
BRP127.039.1 vayaṃ śabdamayā brahman vadāmo vidma eva ca |
BRP127.039.2 asmākam etat kṛtyaṃ syād vadāmo yat tu pṛcchasi || 39 ||
BRP127.040.1 kena nītās tasya nāma tatpuraṃ tadbalaṃ tathā |
BRP127.040.2 bhakṣitāḥ kiṃ tu no naṣṭā etaj jānīmahe vayam || 40 ||
BRP127.041.1 yathā ca tava sāmarthyaṃ yam ārādhya ca yatra ca |
BRP127.041.2 syād ity etac ca jānīmo yathā prāpsyasi tān puraḥ || 41 ||

brahmovāca:

BRP127.042.1 etac chrutvāvadad vedān vicārya suciraṃ hṛdi || 42 ||

devāpir uvāca:

BRP127.043.1 vedā vadantv etad eva sarvam eva yathārthataḥ |
BRP127.043.2 sarvān prāpsye talaṃ nītān alaṃ tebhyo namo 'stu vaḥ || 43 ||

vedā ūcuḥ:

BRP127.044.1 gautamīṃ gaccha devāpe tatra stuhi maheśvaram |
BRP127.044.2 suprasannas tavābhīṣṭaṃ dāsyaty eva kṛpākaraḥ || 44 ||
BRP127.045.1 bhaved devaḥ śivaḥ prītaḥ stutaḥ satyaṃ mahāmate |
BRP127.045.2 ārṣṭiṣeṇaś ca nṛpatis tasya jāyā jayā satī || 45 ||
BRP127.046.1 pitā tavāpy upamanyus tale tiṣṭhanty arogiṇaḥ |
BRP127.046.2 varadānān maheśasya mithuṃ hatvā ca rākṣasam |
BRP127.046.3 yaśaḥ prāpsyasi dharmaṃ ca etac chakyaṃ na cetarat || 46 ||