457

Chapter 136: Maudgalya and Viṣṇu

SS 227-228

brahmovāca:

BRP136.001.1 viṣṇutīrtham iti khyātaṃ tatra vṛttam idaṃ śṛṇu |
BRP136.001.2 maudgalya iti vikhyāto mudgalasya suto ṛṣiḥ || 1 ||
BRP136.002.1 tasya bhāryā tu jābālā nāmnā khyātā suputriṇī |
BRP136.002.2 pitā ṛṣis tathā vṛddho mudgalo lokaviśrutaḥ || 2 ||
BRP136.003.1 tasya bhāryā tathā khyātā nāmnā bhāgīrathī śubhā |
BRP136.003.2 sa maudgalyaḥ prātar eva gaṅgāṃ snāti yatavrataḥ || 3 ||
BRP136.004.1 nityam eva tv idaṃ karma tasyāsīn munisattama |
BRP136.004.2 gaṅgātīre kuśair mṛdbhiḥ śamīpuṣpair aharniśam || 4 ||
BRP136.005.1 gurūditena mārgeṇa svamānasasaroruhe |
BRP136.005.2 āvāhanaṃ nityam eva viṣṇoś cakre sa maudgaliḥ || 5 ||
BRP136.006.1 tenāhūtas tvarann eti lakṣmībhartā jagatpatiḥ |
BRP136.006.2 vainateyam athāruhya śaṅkhacakragadādharaḥ || 6 ||
BRP136.007.1 pūjitas tena ṛṣiṇā sa maudgalyena yatnataḥ |
BRP136.007.2 prabrūte ca kathāś citrā maudgalyāya jagatprabhuḥ || 7 ||
BRP136.008.1 tato 'parāhṇasamaye viṣṇuḥ prāha sa maudgalim |
BRP136.008.2 yāhi vatsa svabhavanaṃ śrānto 'sīti punaḥ punaḥ || 8 ||
BRP136.009.1 evam uktaḥ sa devena viṣṇunā yāti sa dvijaḥ |
BRP136.009.2 jagatprabhus tato yāti devair yuktaḥ svamandiram || 9 ||
BRP136.010.1 maudgalyo 'pi tathābhyetya kiñcid ādāya nityaśaḥ |
BRP136.010.2 svam eva bhavanaṃ vidvān bhāryāyai svārjitaṃ dhanam || 10 ||
BRP136.011.1 dadāti sa mahāviṣṇucaraṇābjaparāyaṇaḥ |
BRP136.011.2 maudgalyasya priyā sāpi pativrataparāyaṇā || 11 ||
BRP136.012.1 śākaṃ mūlaṃ phalaṃ vāpi bhartrānītaṃ tu yatnataḥ |
BRP136.012.2 susaṃskṛtyāpy atithīnāṃ bālānāṃ bhartur eva ca || 12 ||
BRP136.013.1 dattvā tu bhojanaṃ tebhyaḥ paścād bhuṅkte yatavratā |
BRP136.013.2 bhuktavatsv atha sarveṣu rātrau nityaṃ sa maudgaliḥ || 13 ||
BRP136.014.1 viṣṇoḥ śrutāḥ kathāś citrās tebhyo vakty atha harṣitaḥ |
BRP136.014.2 evaṃ bahutithe kāle vyatīte cātivismitā |
BRP136.014.3 maudgalyasya raho bhāryā bhartāraṃ vākyam abravīt || 14 ||

jābālovāca:

BRP136.015.1 yadi te viṣṇur abhyeti samīpaṃ tridaśārcitaḥ |
BRP136.015.2 tathāpi kaṣṭam asmākaṃ kasmād iti jagatprabhum || 15 ||
BRP136.016.1 tat pṛccha tvaṃ mahāprājña yadāsau viṣṇur eti ca |
BRP136.016.2 yasmiṃś ca smṛtamātre tu jarājanmarujo mṛtiḥ |
BRP136.016.3 nāśaṃ yānti kuto dṛṣṭe tasmāt pṛccha jagatpatim || 16 ||

brahmovāca:

BRP136.017.1 tathety uktvā priyāvākyān maudgalyo nityavad dharim |
BRP136.017.2 pūjayitvā vinītaś ca papraccha sa kṛtāñjaliḥ || 17 ||

maudgalya uvāca:

BRP136.018.1 tvayi smṛte jagannātha śokadāridryaduṣkṛtam |
BRP136.018.2 nāśaṃ yāti vipattir me tvayi dṛṣṭe kathaṃ sthitā || 18 ||
458

śrīviṣṇur uvāca:

BRP136.019.1 svakṛtaṃ bhujyate bhūtaiḥ sarvaiḥ sarvatra sarvadā |
BRP136.019.2 na kopi kasyacit kiñcit karoty atra hitāhite || 19 ||
BRP136.020.1 yādṛśaṃ copyate bījaṃ phalaṃ bhavati tādṛśam |
BRP136.020.2 rasālaḥ syān na nimbasya bījāj jātv api kutracit || 20 ||
BRP136.021.1 na kṛtā gautamīsevā nārcitau hariśaṅkarau |
BRP136.021.2 na dattaṃ yaiś ca viprebhyas te kathaṃ bhājanaṃ śriyaḥ || 21 ||
BRP136.022.1 tvayā na dattaṃ kiñcic ca brāhmaṇebhyo mamāpi ca |
BRP136.022.2 yad dīyate tad eveha parasmiṃś copatiṣṭhati || 22 ||
BRP136.023.1 mṛdbhir vārbhiḥ kuśair mantraiḥ śucikarma sadaiva yat |
BRP136.023.2 karoti tasmāt pūtātmā śarīrasya ca śoṣaṇāt || 23 ||
BRP136.024.1 vinā dānena na kvāpi bhogāvāptir nṛṇāṃ bhavet |
BRP136.024.2 satkarmācaraṇāc chuddho viraktaḥ syāt tato naraḥ || 24 ||
BRP136.025.1 tato 'pratihatajñāno jīvanmuktas tato bhavet |
BRP136.025.2 sarveṣāṃ sulabhā muktir madbhaktyā ceha pūrtataḥ || 25 ||
BRP136.026.1 bhuktir dānādinā sarvabhūtaduḥkhanibarhaṇāt |
BRP136.026.2 athavā lapsyase muktiṃ bhaktyā bhuktiṃ na lapsyase || 26 ||

maudgalya uvāca:

BRP136.027.1 bhaktyā muktiḥ kathaṃ bhūyād bhukter muktiḥ sudurlabhā |
BRP136.027.2 jātā ced dehināṃ muktiḥ kim anyena prayojanam || 27 ||
BRP136.028.1 bhaktyā muktiḥ sarvapūjyā tām iccheyaṃ jaganmaya || 28 ||

viṣṇur uvāca:

BRP136.029.1 etad evāntaraṃ brahman dīyate mām anusmaran |
BRP136.029.2 brāhmaṇāyāthavārthibhyas tad evākṣayatāṃ vrajet || 29 ||
BRP136.030.1 mām adhyātvātha yad dadyāt tat tanmātraphalapradam |
BRP136.030.2 tat punar dattam eveha na bhogāyātra kalpate || 30 ||
BRP136.031.1 tasmād dehi mahābuddhe bhojyaṃ kiñcin mama dhruvam |
BRP136.031.2 athavā vipramukhyāya gautamītīram āśritaḥ || 31 ||

brahmovāca:

BRP136.032.1 maudgalyaḥ prāha taṃ viṣṇuṃ deyaṃ mama na vidyate |
BRP136.032.2 nānyat kiñcana dehādi yat tat tvayi samarpitam || 32 ||
BRP136.033.1 tato viṣṇur garutmantaṃ prāha śīghraṃ jagatpatiḥ |
BRP136.033.2 ihānayasva kaṇiśaṃ mamāyaṃ cārpayiṣyati || 33 ||
BRP136.034.1 tato yogyān ayaṃ bhogān prāpsyate manasaḥ priyān |
BRP136.034.2 ākarṇya svāminādiṣṭaṃ tathā cakre sa pakṣirāṭ || 34 ||
BRP136.035.1 viṣṇuhaste kaṇān prādāt sa maudgalyo yatavrataḥ |
BRP136.035.2 etasminn antare viṣṇur viśvakarmāṇam abravīt || 35 ||

viṣṇur uvāca:

BRP136.036.1 yāvac cāsya kule sapta puruṣās tāvad eva tu |
BRP136.036.2 bhavitāro mahābuddhe tāvat kāmā manīṣitāḥ |
BRP136.036.3 gāvo hiraṇyaṃ dhānyāni vastrāṇy ābharaṇāni ca || 36 ||

brahmovāca:

BRP136.037.1 yac ca kiñcin manaḥprītyai loke bhavati bhūṣaṇam |
BRP136.037.2 tat sarvam āpa maudgalyo viṣṇugaṅgāprabhāvataḥ || 37 ||
459
BRP136.038.1 gṛhaṃ gaccheti maudgalyo viṣṇunoktas tato yayau |
BRP136.038.2 āśrame svasya sarvarddhiṃ dṛṣṭvā ṛṣir abhāṣata || 38 ||

ṛṣir uvāca:

BRP136.039.1 aho dānaprabhāvo 'yam aho viṣṇor anusmṛtiḥ |
BRP136.039.2 aho gaṅgāprabhāvaś ca kair vicāryo mahān ayam || 39 ||

brahmovāca:

BRP136.040.1 maudgalyo bhāryayā sārdhaṃ putraiḥ pautraiś ca bandhubhiḥ |
BRP136.040.2 pitṛbhyāṃ bubhuje bhogān bhuktiṃ muktim avāpa ca || 40 ||
BRP136.041.1 tataḥ prabhṛti tat tīrthaṃ maudgalyaṃ vaiṣṇavaṃ tathā |
BRP136.041.2 tatra snānaṃ ca dānaṃ ca bhuktimuktiphalapradam || 41 ||
BRP136.042.1 tatra śrutiḥ smṛtir vāpi tīrthasya syāt kathañcana |
BRP136.042.2 tasya viṣṇur bhavet prītaḥ pāpair muktaḥ sukhī bhavet || 42 ||
BRP136.043.1 ekādaśa sahasrāṇi tīrthānāṃ tīrayor dvayoḥ |
BRP136.043.2 sarvārthadāyināṃ tatra snānadānajapādibhiḥ || 43 ||