63

Chapter 14: The lunar dynasty (cont.): Genealogy of Kṛṣṇa

SS 38-41

lomaharṣaṇa uvāca:

BRP014.001.1 gāndhārī caiva mādrī ca kroṣṭor bhārye babhūvatuḥ |
BRP014.001.2 gāndhārī janayām āsa anamitraṃ mahābalam || 1 ||
BRP014.002.1 mādrī yudhājitaṃ putraṃ tato 'nyaṃ devamīḍhuṣam |
BRP014.002.2 teṣāṃ vaṃśas tridhā bhūto vṛṣṇīnāṃ kulavardhanaḥ || 2 ||
BRP014.003.1 mādryāḥ putrau tu jajñāte śrutau vṛṣṇyandhakāv ubhau |
BRP014.003.2 jajñāte tanayau vṛṣṇeḥ śvaphalkaś citrakas tathā || 3 ||
BRP014.004.1 śvaphalkas tu muniśreṣṭhā dharmātmā yatra vartate |
BRP014.004.2 nāsti vyādhibhayaṃ tatra nāvarṣas tapam eva ca || 4 ||
BRP014.005.1 kadācit kāśirājasya viṣaye munisattamāḥ |
BRP014.005.2 trīṇi varṣāṇi pūrṇāni nāvarṣat pākaśāsanaḥ || 5 ||
BRP014.006.1 sa tatra cānayām āsa śvaphalkaṃ paramārcitam |
BRP014.006.2 śvaphalkaparivartena vavarṣa harivāhanaḥ || 6 ||
BRP014.007.1 śvaphalkaḥ kāśirājasya sutāṃ bhāryām avindata |
BRP014.007.2 gāndinīṃ nāma gāṃ sā ca dadau viprāya nityaśaḥ || 7 ||
BRP014.008.1 dātā yajvā ca vīraś ca śrutavān atithipriyaḥ |
BRP014.008.2 akrūraḥ suṣuve tasmāc chvaphalkād bhūridakṣiṇaḥ || 8 ||
BRP014.009.1 upamadgus tathā madgur meduraś cārimejayaḥ |
BRP014.009.2 avikṣitas tathākṣepaḥ śatrughnaś cārimardanaḥ || 9 ||
BRP014.010.1 dharmadhṛg yatidharmā ca dharmokṣāndhakarus tathā |
BRP014.010.2 āvāhaprativāhau ca sundarī ca varāṅganā || 10 ||
BRP014.011.1 akrūreṇograsenāyāṃ sugātryāṃ dvijasattamāḥ |
BRP014.011.2 prasenaś copadevaś ca jajñāte devavarcasau || 11 ||
BRP014.012.1 citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca |
BRP014.012.2 aśvagrīvo 'śvabāhuś ca svapārśvakagaveṣaṇau || 12 ||
BRP014.013.1 ariṣṭanemir aśvaś ca sudharmā dharmabhṛt tathā |
BRP014.013.2 subāhur bahubāhuś ca śraviṣṭhāśravaṇe striyau || 13 ||
BRP014.014.1 asiknyāṃ janayām āsa śūraṃ vai devamīḍhuṣam |
BRP014.014.2 mahiṣyāṃ jajñire śūrā bhojyāyāṃ puruṣā daśa || 14 ||
BRP014.015.1 vasudevo mahābāhuḥ pūrvam ānakadundubhiḥ |
BRP014.015.2 jajñe yasya prasūtasya dundubhyaḥ prāṇadan divi || 15 ||
BRP014.016.1 ānakānāṃ ca saṃhrādaḥ sumahān abhavad divi |
BRP014.016.2 papāta puṣpavarṣaś ca śūrasya janane mahān || 16 ||
BRP014.017.1 manuṣyaloke kṛtsne 'pi rūpe nāsti samo bhuvi |
BRP014.017.2 yasyāsīt puruṣāgryasya kāntiś candramaso yathā || 17 ||
64
BRP014.018.1 devabhāgas tato jajñe tathā devaśravāḥ punaḥ |
BRP014.018.2 anādhṛṣṭiḥ kanavako vatsavān atha gṛñjamaḥ || 18 ||
BRP014.019.1 śyāmaḥ śamīko gaṇḍūṣaḥ pañca cāsya varāṅganāḥ |
BRP014.019.2 pṛthukīrtiḥ pṛthā caiva śrutadevā śrutaśravā || 19 ||
BRP014.020.1 rājādhidevī ca tathā pañcaitā vīramātaraḥ |
BRP014.020.2 śrutaśravāyāṃ caidyas tu śiśupālo 'bhavan nṛpaḥ || 20 ||
BRP014.021.1 hiraṇyakaśipur yo 'sau daityarājo 'bhavat purā |
BRP014.021.2 pṛthukīrtyāṃ tu sañjajñe tanayo vṛddhaśarmaṇaḥ || 21 ||
BRP014.022.1 karūṣādhipatir vīro dantavakro mahābalaḥ |
BRP014.022.2 pṛthāṃ duhitaraṃ cakre kuntis tāṃ pāṇḍur āvahat || 22 ||
BRP014.023.1 yasyāṃ sa dharmavid rājā dharmo jajñe yudhiṣṭhiraḥ |
BRP014.023.2 bhīmasenas tathā vātād indrāc caiva dhanañjayaḥ || 23 ||
BRP014.024.1 loke pratiratho vīraḥ śakratulyaparākramaḥ |
BRP014.024.2 anamitrāc chanir jajñe kaniṣṭhād vṛṣṇinandanāt || 24 ||
BRP014.025.1 śaineyaḥ satyakas tasmād yuyudhānaś ca sātyakiḥ |
BRP014.025.2 uddhavo devabhāgasya mahābhāgaḥ suto 'bhavat || 25 ||
BRP014.026.1 paṇḍitānāṃ paraṃ prāhur devaśravasam uttamam |
BRP014.026.2 aśmakyaṃ prāptavān putram anādhṛṣṭir yaśasvinam || 26 ||
BRP014.027.1 nivṛttaśatruṃ śatrughnaṃ śrutadevā tv ajāyata |
BRP014.027.2 śrutadevātmajās te tu naiṣādir yaḥ pariśrutaḥ || 27 ||
BRP014.028.1 ekalavyo muniśreṣṭhā niṣādaiḥ parivardhitaḥ |
BRP014.028.2 vatsavate tv aputrāya vasudevaḥ pratāpavān |
BRP014.028.3 adbhir dadau sutaṃ vīraṃ śauriḥ kauśikam aurasam || 28 ||
BRP014.029.1 gaṇḍūṣāya hy aputrāya viṣvakseno dadau sutān |
BRP014.029.2 cārudeṣṇaṃ sudeṣṇaṃ ca pañcālaṃ kṛtalakṣaṇam || 29 ||
BRP014.030.1 asaṅgrāmeṇa yo vīro nāvartata kadācana |
BRP014.030.2 raukmiṇeyo mahābāhuḥ kanīyān dvijasattamāḥ || 30 ||
BRP014.031.1 vāyasānāṃ sahasrāṇi yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ |
BRP014.031.2 cārūn adyopabhokṣyāmaś cārudeṣṇahatān iti || 31 ||
BRP014.032.1 tantrijas tantripālaś ca sutau kanavakasya tau |
BRP014.032.2 vīruś cāśvahanuś caiva vīrau tāv atha gṛñjimau || 32 ||
BRP014.033.1 śyāmaputraḥ śamīkas tu śamīko rājyam āvahat |
BRP014.033.2 jugupsamāno bhojatvād rājasūyam avāpa saḥ || 33 ||
BRP014.034.1 ajātaśatruḥ śatrūṇāṃ jajñe tasya vināśanaḥ |
BRP014.034.2 vasudevasutān vīrān kīrtayiṣyāmy ataḥ param || 34 ||
65
BRP014.035.1 vṛṣṇes trividham evaṃ tu bahuśākhaṃ mahaujasam |
BRP014.035.2 dhārayan vipulaṃ vaṃśaṃ nānarthair iha yujyate || 35 ||
BRP014.036.1 yāḥ patnyo vasudevasya caturdaśa varāṅganāḥ |
BRP014.036.2 pauravī rohiṇī nāma madirāditathāvarā || 36 ||
BRP014.037.1 vaiśākhī ca tathā bhadrā sunāmnī caiva pañcamī |
BRP014.037.2 sahadevā śāntidevā śrīdevī devarakṣitā || 37 ||
BRP014.038.1 vṛkadevy upadevī ca devakī caiva saptamī |
BRP014.038.2 sutanur vaḍavā caiva dve ete paricārike || 38 ||
BRP014.039.1 pauravī rohiṇī nāma bāhlikasyātmajābhavat |
BRP014.039.2 jyeṣṭhā patnī muniśreṣṭhā dayitānakadundubheḥ || 39 ||
BRP014.040.1 lebhe jyeṣṭhaṃ sutaṃ rāmaṃ śaraṇyaṃ śaṭham eva ca |
BRP014.040.2 durdamaṃ damanaṃ śubhraṃ piṇḍārakam uśīnaram || 40 ||
BRP014.041.1 citrā nāma kumārī ca rohiṇītanayā nava |
BRP014.041.2 citrā subhadreti punar vikhyātā munisattamāḥ || 41 ||
BRP014.042.1 vasudevāc ca devakyāṃ jajñe śaurir mahāyaśāḥ |
BRP014.042.2 rāmāc ca niśaṭho jajñe revatyāṃ dayitaḥ sutaḥ || 42 ||
BRP014.043.1 subhadrāyāṃ rathī pārthād abhimanyur ajāyata |
BRP014.043.2 akrūrāt kāśikanyāyāṃ satyaketur ajāyata || 43 ||
BRP014.044.1 vasudevasya bhāryāsu mahābhāgāsu saptasu |
BRP014.044.2 ye putrā jajñire śūrāḥ samastāṃs tān nibodhata || 44 ||
BRP014.045.1 bhojaś ca vijayaś caiva śāntidevāsutāv ubhau |
BRP014.045.2 vṛkadevaḥ sunāmāyāṃ gadaś cāstāṃ sutāv ubhau || 45 ||
BRP014.046.1 agāvahaṃ mahātmānaṃ vṛkadevī vyajāyata |
BRP014.046.2 kanyā trigartarājasya bhāryā vai śiśirāyaṇeḥ || 46 ||
BRP014.047.1 jijñāsāṃ pauruṣe cakre na caskande ca pauruṣam |
BRP014.047.2 kṛṣṇāyasasamaprakhyo varṣe dvādaśame tathā || 47 ||
BRP014.048.1 mithyābhiśasto gārgyas tu manyunātisamīritaḥ |
BRP014.048.2 ghoṣakanyām upādāya maithunāyopacakrame || 48 ||
BRP014.049.1 gopālī cāpsarās tasya gopastrīveṣadhāriṇī |
BRP014.049.2 dhārayām āsa gārgyasya garbhaṃ durdharam acyutam || 49 ||
BRP014.050.1 mānuṣyāṃ gargabhāryāyāṃ niyogāc chūlapāṇinaḥ |
BRP014.050.2 sa kālayavano nāma jajñe rājā mahābalaḥ || 50 ||
BRP014.051.1 vṛttapūrvārdhakāyas tu siṃhasaṃhanano yuvā |
BRP014.051.2 aputrasya sa rājñas tu vavṛdhe 'ntaḥpure śiśuḥ || 51 ||
66
BRP014.052.1 yavanasya muniśreṣṭhāḥ sa kālayavano 'bhavat |
BRP014.052.2 āyudhyamāno nṛpatiḥ paryapṛcchad dvijottamam || 52 ||
BRP014.053.1 vṛṣṇyandhakakulaṃ tasya nārado 'kathayad vibhuḥ |
BRP014.053.2 akṣauhiṇyā tu sainyasya mathurām abhyayāt tadā || 53 ||
BRP014.054.1 dūtaṃ sampreṣayām āsa vṛṣṇyandhakaniveśanam |
BRP014.054.2 tato vṛṣṇyandhakāḥ kṛṣṇaṃ puraskṛtya mahāmatim || 54 ||
BRP014.055.1 sametā mantrayām āsur yavanasya bhayāt tadā |
BRP014.055.2 kṛtvā viniścayaṃ sarve palāyanam arocayan || 55 ||
BRP014.056.1 vihāya mathurāṃ ramyāṃ mānayantaḥ pinākinam |
BRP014.056.2 kuśasthalīṃ dvāravatīṃ niveśayitum īpsavaḥ || 56 ||
BRP014.059.1 iti kṛṣṇasya janmedaṃ yaḥ śucir niyatendriyaḥ |
BRP014.059.2 parvasu śrāvayed vidvān anṛṇaḥ sa sukhī bhavet || 59 ||