Chapter 141: Pṛthu and the earth

SS 234-235

brahmovāca:

BRP141.001.1 kapilāsaṅgamaṃ nāma tīrthaṃ trailokyaviśrutam |
BRP141.001.2 tatra nārada vakṣyāmi kathāṃ puṇyām anuttamām || 1 ||
BRP141.002.1 kapilo nāma tattvajño munir āsīn mahāyaśāḥ |
BRP141.002.2 krūraś cāpi prasannaś ca tapovrataparāyaṇaḥ || 2 ||
BRP141.003.1 tapasyantaṃ muniśreṣṭhaṃ gautamītīram āśritam |
BRP141.003.2 tam āgatya mahātmānaṃ vāmadevādayo 'bruvan || 3 ||
BRP141.004.1 hatvā venaṃ brahmaśāpair naṣṭadharme tv arājake |
BRP141.004.2 kapilaṃ siddham ācāryam ūcur munigaṇās tadā || 4 ||

munigaṇā ūcuḥ:

BRP141.005.1 gate vede gate dharme kiṃ kartavyaṃ munīśvara || 5 ||

brahmovāca:

BRP141.006.1 tato 'bravīn munir dhyātvā kapilas tv āgatān munīn || 6 ||

kapila uvāca:

BRP141.007.1 venasyorur vimathyo 'bhūt tataḥ kaścid bhaviṣyati || 7 ||

brahmovāca:

BRP141.008.1 tathaiva cakrur munayo venasyoruṃ vimathya vai |
BRP141.008.2 tatrotpanno mahāpāpaḥ kṛṣṇo raudraparākramaḥ || 8 ||
469
BRP141.009.1 taṃ dṛṣṭvā munayo bhītā niṣīdasveti cābruvan |
BRP141.009.2 niṣādaḥ so 'bhavat tasmān niṣādāś cābhavaṃs tataḥ || 9 ||
BRP141.010.1 venabāhuṃ mamanthus te dakṣiṇaṃ dharmasaṃhitam |
BRP141.010.2 tataḥ pṛthusvaraś caiva sarvalakṣaṇalakṣitaḥ || 10 ||
BRP141.011.1 rājābhavat pṛthuḥ śrīmān brahmasāmarthyasaṃyutaḥ |
BRP141.011.2 tam āgatya surāḥ sarve abhinandya varāñ śubhān || 11 ||
BRP141.012.1 tasmai dadus tathāstrāṇi mantrāṇi guṇavanti ca |
BRP141.012.2 tato 'bruvan munigaṇās taṃ pṛthuṃ kapilena ca || 12 ||

munaya ūcuḥ:

BRP141.013.1 āhāraṃ dehi jīvebhyo bhuvā grastauṣadhīr api || 13 ||

brahmovāca:

BRP141.014.1 tataḥ sa dhanur ādāya bhuvam āha nṛpottamaḥ || 14 ||

pṛthur uvāca:

BRP141.015.1 oṣadhīr dehi yā grastāḥ prajānāṃ hitakāmyayā || 15 ||

brahmovāca:

BRP141.016.1 tam uvāca mahī bhītā pṛthuṃ taṃ pṛthulocanam || 16 ||

mahy uvāca:

BRP141.017.1 mayi jīrṇā mahauṣadhyaḥ kathaṃ dātum ahaṃ kṣamā || 17 ||

brahmovāca:

BRP141.018.1 tataḥ sakopo nṛpatis tām āha pṛthivīṃ punaḥ || 18 ||

pṛthur uvāca:

BRP141.019.1 no ced dadāsy adya tvāṃ vai hatvā dāsye mahauṣadhīḥ || 19 ||

bhūmir uvāca:

BRP141.020.1 kathaṃ haṃsi striyaṃ rājañ jñānī bhūtvā nṛpottama |
BRP141.020.2 vinā mayā kathaṃ cemāḥ prajāḥ sandhārayiṣyasi || 20 ||

pṛthur uvāca:

BRP141.021.1 yatropakāro 'nekānām ekanāśe bhaviṣyati |
BRP141.021.2 na doṣas tatra pṛthivi tapasā dhāraye prajāḥ || 21 ||
BRP141.022.1 na doṣam atra paśyāmi nācakṣe 'narthakaṃ vacaḥ |
BRP141.022.2 yasmin nipātite saukhyaṃ bahūnām upajāyate |
BRP141.022.3 munayas tadvadhaṃ prāhur aśvamedhaśatādhikam || 22 ||

brahmovāca:

BRP141.023.1 tato devāś ca ṛṣayaḥ sāntvayitvā nṛpottamam |
BRP141.023.2 mahīṃ ca mātaraṃ devīm ūcuḥ suragaṇās tadā || 23 ||

devā ūcuḥ:

BRP141.024.1 bhūme gorūpiṇī bhūtvā payorūpā mahauṣadhīḥ |
BRP141.024.2 dehi tvaṃ pṛthave rājñe tataḥ prīto bhaven nṛpaḥ |
BRP141.024.3 prajāsaṃrakṣaṇaṃ ca syāt tataḥ kṣemaṃ bhaviṣyati || 24 ||

brahmovāca:

BRP141.025.1 tato gorūpam āsthāya bhūmy āsīt kapilāntike |
BRP141.025.2 dudoha ca mahauṣadhyo rājā venakarodbhavaḥ || 25 ||
BRP141.026.1 yatra devāḥ sagandharvā ṛṣayaḥ kapilo muniḥ |
BRP141.026.2 mahīṃ gorūpam āpannāṃ narmadāyāṃ mahāmune || 26 ||
470
BRP141.027.1 sarasvatyāṃ bhāgīrathyāṃ godāvaryāṃ viśeṣataḥ |
BRP141.027.2 mahānadīṣu sarvāsu duduhe 'sau payo mahat || 27 ||
BRP141.028.1 sā duhyamānā pṛthunā puṇyatoyābhavan nadī |
BRP141.028.2 gautamyā saṅgatā cābhūt tad adbhutam ivābhavat || 28 ||
BRP141.029.1 tataḥ prabhṛti tat tīrthaṃ kapilāsaṅgamaṃ viduḥ |
BRP141.029.2 tatrāṣṭāśītiḥ pūjyāni sahasrāṇi mahāmate || 29 ||
BRP141.030.1 tīrthāny āhur munigaṇāḥ smaraṇād api nārada |
BRP141.030.2 pāvanāni jagaty asmiṃs tāni sarvāṇy anukramāt || 30 ||