Chapter 143: Rāvaṇa and Śiva

SS 236-237

brahmovāca:

BRP143.001.1 siddhatīrtham iti khyātaṃ yatra siddheśvaro haraḥ |
BRP143.001.2 tasya prabhāvaṃ vakṣyāmi sarvasiddhikaraṃ nṛṇām || 1 ||
BRP143.002.1 pulastyavaṃśasambhūto rāvaṇo lokarāvaṇaḥ |
BRP143.002.2 diśo vijitya sarvāś ca somalokam ajīgamat || 2 ||
BRP143.003.1 somena saha yotsyantaṃ daśāsyam aham abravam |
BRP143.003.2 mantraṃ dāsye nivartasva somayuddhād daśānana || 3 ||
BRP143.004.1 ity uktvāṣṭottaraṃ mantraṃ śatanāmabhir anvitam |
BRP143.004.2 śivasya rākṣasendrāya prādāṃ nārada śāntaye || 4 ||
BRP143.005.1 niḥśrīkāṇāṃ vipannānāṃ nānākleśajuṣāṃ nṛṇām |
BRP143.005.2 śaraṇaṃ śiva evātra saṃsāre 'nyo na kaścana || 5 ||
BRP143.006.1 tato nivṛttaḥ sa ha mantriyuktas |
BRP143.006.2 tat somalokāj jayam āpya rakṣaḥ |
BRP143.006.3 sa puṣpakārūḍhagatiḥ sagarvo |
BRP143.006.4 lokān punaḥ prāpa javād daśāsyaḥ || 6 ||
BRP143.007.1 sa prekṣamāṇo devam antarikṣaṃ |
BRP143.007.2 bhuvaṃ ca nāgāṃś ca gajāṃś ca viprān |
BRP143.007.3 ālokayām āsa nagaṃ mahāntaṃ |
BRP143.007.4 kailāsam āvāsa umāpater yaḥ || 7 ||
BRP143.008.1 dṛṣṭvā smayotphulladṛg adrirājaṃ |
BRP143.008.2 sa mantriṇau rāvaṇa ity uvāca || 8 ||

rāvaṇa uvāca:

BRP143.009.1 ko vā girāv atra vasen mahātmā |
BRP143.009.2 giriṃ nayāmy enam athādhi bhūmeḥ |
BRP143.009.3 laṅkāgato 'yaṃ girir āśu śobhāṃ |
BRP143.009.4 laṅkāpi satyaṃ śriyam ātanoti || 9 ||

brahmovāca:

BRP143.010.1 itthaṃ vaco rākṣasamantriṇau tau |
BRP143.010.2 niśamya rakṣodhipateś ca bhāvam |
BRP143.010.3 na yuktam ity ūcatur iṣṭabuddhyā |
BRP143.010.4 niśācaras tadvacanaṃ na mene || 10 ||
BRP143.011.1 saṃsthāpya tat puṣpakam āśu rakṣaḥ |
BRP143.011.2 puplāva kailāsagireś ca mūle |
BRP143.011.3 hindolayām āsa giriṃ daśāsyo |
BRP143.011.4 jñātvā bhavaḥ kṛtyam idaṃ cakāra || 11 ||
472
BRP143.012.1 jitvā digīśāṃś ca sagarvitasya |
BRP143.012.2 kailāsam āndolayataḥ surāreḥ |
BRP143.012.3/ aṅguṣṭhakṛtyaiva rasātalādi BRP143.012.4 lokāṃś ca yātasya daśānanasya || 12 ||
BRP143.013.1 ālūnakāyasya giraṃ niśamya |
BRP143.013.2 vihasya devyā saha dattam iṣṭam |
BRP143.013.3 tasmai prasannaḥ kupito 'pi śambhur |
BRP143.013.4 ayuktadāteti na saṃśayo 'tra || 13 ||
BRP143.014.1 tato 'yam āvāpya varān suvīro |
BRP143.014.2 bhavaprasādāt kusumaṃ jagāma |
BRP143.014.3 gacchan sa laṅkāṃ bhavapūjanāya |
BRP143.014.4 gaṅgām agāc chambhujaṭāprasūtām || 14 ||
BRP143.015.1 sampūjayitvā vividhaiś ca mantrair |
BRP143.015.2 gaṅgājalaiḥ śambhum adīnasattvaḥ |
BRP143.015.3 asiṃ sa lebhe śaśikhaṇḍabhūṣāt |
BRP143.015.4 siddhiṃ ca sarvarddhim abhīpsitāṃ ca || 15 ||
BRP143.016.1 maddattamantraṃ śaśirakṣaṇāya |
BRP143.016.2 sa sādhayām āsa bhavaṃ prapūjya |
BRP143.016.3 siddhe tu mantre punar eva laṅkām |
BRP143.016.4 ayāt sa rakṣodhipatiḥ sa tuṣṭaḥ || 16 ||
BRP143.017.1 tataḥ prabhṛty etad atiprabhāvaṃ |
BRP143.017.2 tīrthaṃ mahāsiddhidam iṣṭadaṃ ca |
BRP143.017.3 samastapāpaughavināśanaṃ ca |
BRP143.017.4 siddhair aśeṣaiḥ parisevitaṃ ca || 17 ||