Chapter 149: Viṣṇu as Narasiṃha

SS 242-243

brahmovāca:

BRP149.001.1 nārasiṃham iti khyātaṃ gaṅgāyā uttare taṭe |
BRP149.001.2 tasyānubhāvaṃ vakṣyāmi sarvarakṣāvidhāyakam || 1 ||
BRP149.002.1 hiraṇyakaśipuḥ pūrvam abhavad balināṃ varaḥ |
BRP149.002.2 tapasā vikrameṇāpi devānām aparājitaḥ || 2 ||
BRP149.003.1 haribhaktātmajadveṣakaluṣīkṛtamānasaḥ |
BRP149.003.2 āvirbhūya sabhāstambhād viśvātmatvaṃ pradarśayan || 3 ||
BRP149.004.1 taṃ hatvā narasiṃhas tatsainyam adrāvayat tadā |
BRP149.004.2 sarvān hatvā mahādaityān krameṇājau mahāmṛgaḥ || 4 ||
BRP149.005.1 rasātalasthāñ śatrūṃś ca jitvā svarlokam īyivān |
BRP149.005.2 tatra jitvā bhuvaṃ gatvā daityān hatvā nagasthitān || 5 ||
BRP149.006.1 samudrasthān nadīsaṃsthān grāmasthān vanavāsinaḥ |
BRP149.006.2 nānārūpadharān daityān nijaghāna mṛgākṛtiḥ || 6 ||
BRP149.007.1 ākāśagān vāyusaṃsthāñ jyotirlokam upāgatān |
BRP149.007.2 vajrapātādhikanakhaḥ samuddhūtamahāsaṭaḥ || 7 ||
481
BRP149.008.1 daityagarbhasrāvigarjī nirjitāśeṣarākṣasaḥ |
BRP149.008.2 mahānādair vīkṣitaiś ca pralayānalasannibhaiḥ || 8 ||
BRP149.009.1 capeṭair aṅgavikṣepair asurān paryacūrṇayat |
BRP149.009.2 evaṃ hatvā bahuvidhān gautamīm agamad dhariḥ || 9 ||
BRP149.010.1 svapadāmbujasambhūtāṃ manonayananandinīm |
BRP149.010.2 tatrāmbarya iti khyāto daṇḍakādhipate ripuḥ || 10 ||
BRP149.011.1 devānāṃ durjayo yoddhā balena mahatāvṛtaḥ |
BRP149.011.2 tenābhavan mahāraudraṃ bhīṣaṇaṃ lomaharṣaṇam || 11 ||
BRP149.012.1 śastrāstravarṣaṇaṃ yuddhaṃ hariṇā daityasūnunā |
BRP149.012.2 nijaghāna hariḥ śrīmāṃs taṃ ripuṃ hy uttare taṭe || 12 ||
BRP149.013.1 gaṅgāyāṃ nārasiṃhaṃ tu tīrthaṃ trailokyaviśrutam |
BRP149.013.2 snānadānādikaṃ tatra sarvapāpagrahārdanam || 13 ||
BRP149.014.1 sarvarakṣākaraṃ nityaṃ jarāmaraṇavāraṇam |
BRP149.014.2 yathā surāṇāṃ sarveṣāṃ na kopi hariṇā samaḥ || 14 ||
BRP149.015.1 tīrthānām apy aśeṣāṇāṃ tathā tat tīrtham uttamam |
BRP149.015.2 tatra tīrthe naraḥ snātvā kuryān nṛharipūjanam || 15 ||
BRP149.016.1 svarge martye tale vāpi tasya kiñcin na durlabham |
BRP149.016.2 ityādy aṣṭau mune tatra mahātīrthāni nārada || 16 ||
BRP149.017.1 pṛthak pṛthak tīrthakoṭiphalam āhur manīṣiṇaḥ |
BRP149.017.2 aśraddhayāpi yannāmni smṛte sarvāghasaṅkṣayaḥ || 17 ||
BRP149.018.1 bhavet sākṣān nṛsiṃho 'sau sarvadā yatra saṃsthitaḥ |
BRP149.018.2 tat tīrthasevāsañjātaṃ phalaṃ kair iha varṇyate || 18 ||
BRP149.019.1 yathā na devo nṛharer adhikaḥ kvāpi vartate |
BRP149.019.2 tathā nṛsiṃhatīrthena samaṃ tīrthaṃ na kutracit || 19 ||