Chapter 15: Genealogy of the Bhojas and the Kukuras

SS 41-43

lomaharṣaṇa uvāca:

BRP015.001.1 kroṣṭor athābhavat putro vṛjinīvān mahāyaśāḥ |
BRP015.001.2 vārjinīvatam icchanti svāhiṃ svāhākṛtāṃ varam || 1 ||
BRP015.002.1 svāhiputro 'bhavad rājā uṣadgur vadatāṃ varaḥ |
BRP015.002.2 mahākratubhir īje yo vividhair bhūridakṣiṇaiḥ || 2 ||
BRP015.003.1 tataḥ prasūtim icchan vai uṣadguḥ so 'gryam ātmajam |
BRP015.003.2 jajñe citrarathas tasya putraḥ karmabhir anvitaḥ || 3 ||
BRP015.004.1 āsīc caitrarathir vīro yajvā vipuladakṣiṇaḥ |
BRP015.004.2 śaśabinduḥ paraṃ vṛttaṃ rājarṣīṇām anuṣṭhitaḥ || 4 ||
BRP015.005.1 pṛthuśravāḥ pṛthuyaśā rājāsīc chāśibindavaḥ |
BRP015.005.2 śaṃsanti ca purāṇajñāḥ pārthaśravasam antaram || 5 ||
BRP015.006.1 antarasya suyajñas tu suyajñatanayo 'bhavat |
BRP015.006.2 uṣato yajñam akhilaṃ svadharme ca kṛtādaraḥ || 6 ||
BRP015.007.1 śineyur abhavat putra uṣataḥ śatrutāpanaḥ |
BRP015.007.2 marutas tasya tanayo rājarṣir abhavan nṛpaḥ || 7 ||
BRP015.008.1 maruto 'labhata jyeṣṭhaṃ sutaṃ kambalabarhiṣam |
BRP015.008.2 cacāra vipulaṃ dharmam amarṣāt pratyabhāg api || 8 ||
BRP015.009.1 sa satprasūtim icchan vai sutaṃ kambalabarhiṣaḥ |
BRP015.009.2 babhūva rukmakavacaḥ śataprasavataḥ sutaḥ || 9 ||
BRP015.010.1 nihatya rukmakavacaḥ śataṃ kavacināṃ raṇe |
BRP015.010.2 dhanvināṃ niśitair bāṇair avāpa śriyam uttamām || 10 ||
BRP015.011.1 jajñe ca rukmakavacāt parajit paravīrahā |
BRP015.011.2 jajñire pañca putrās tu mahāvīryāḥ parājitāḥ || 11 ||
67
BRP015.012.1 rukmeṣuḥ pṛthurukmaś ca jyāmaghaḥ pālito hariḥ |
BRP015.012.2 pālitaṃ ca hariṃ caiva videhebhyaḥ pitā dadau || 12 ||
BRP015.013.1 rukmeṣur abhavad rājā pṛthurukmasya saṃśrayāt |
BRP015.013.2 tābhyāṃ pravrājito rājā jyāmagho 'vasad āśrame || 13 ||
BRP015.014.1 praśāntaś ca tadā rājā brāhmaṇaiś cāvabodhitaḥ |
BRP015.014.2 jagāma dhanur ādāya deśam anyaṃ dhvajī rathī || 14 ||
BRP015.015.1 narmadākūlam ekākīm ekalāṃ mṛttikāvatīm |
BRP015.015.2 ṛkṣavantaṃ giriṃ jitvā śuktimatyām uvāsa saḥ || 15 ||
BRP015.016.1 jyāmaghasyābhavad bhāryā śaibyā balavatī satī |
BRP015.016.2 aputro 'pi sa rājā vai nānyāṃ bhāryām avindata || 16 ||
BRP015.017.1 tasyāsīd vijayo yuddhe tatra kanyām avāpa saḥ |
BRP015.017.2 bhāryām uvāca santrastaḥ snuṣeti sa janeśvaraḥ || 17 ||
BRP015.018.1 etac chrutvābravīd devī kasya deva snuṣeti vai |
BRP015.018.2 abravīt tad upaśrutya jyāmagho rājasattamaḥ || 18 ||

rājovāca:

BRP015.019.1 yas te janiṣyate putras tasya bhāryopapāditā || 19 ||

lomaharṣaṇa uvāca:

BRP015.020.1 ugreṇa tapasā tasyāḥ kanyāyāḥ sā vyajāyata |
BRP015.020.2 putraṃ vidarbhaṃ subhāgā śaibyā pariṇatā satī || 20 ||
BRP015.021.1 rājaputryāṃ tu vidvāṃsau snuṣāyāṃ krathakaiśikau |
BRP015.021.2 paścād vidarbho 'janayac chūrau raṇaviśāradau || 21 ||
BRP015.022.1 bhīmo vidarbhasya sutaḥ kuntis tasyātmajo 'bhavat |
BRP015.022.2 kunter dhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān || 22 ||
BRP015.023.1 dhṛṣṭasya jajñire śūrās trayaḥ paramadhārmikāḥ |
BRP015.023.2 āvantaś ca daśārhaś ca balī viṣaharaś ca saḥ || 23 ||
BRP015.024.1 daśārhasya suto vyomā vyomno jīmūta ucyate |
BRP015.024.2 jīmūtaputro vikṛtis tasya bhīmarathaḥ smṛtaḥ || 24 ||
BRP015.025.1 atha bhīmarathasyāsīt putro navarathas tathā |
BRP015.025.2 tasya cāsīd daśarathaḥ śakunis tasya cātmajaḥ || 25 ||
BRP015.026.1 tasmāt karambhaḥ kārambhir devarāto 'bhavan nṛpaḥ |
BRP015.026.2 devakṣatro 'bhavat tasya vṛddhakṣatro mahāyaśāḥ || 26 ||
BRP015.027.1 devagarbhasamo jajñe devakṣatrasya nandanaḥ |
BRP015.027.2 madhūnāṃ vaṃśakṛd rājā madhur madhuravāg api || 27 ||
BRP015.028.1 madhor jajñe 'tha vaidarbhyāṃ purudvān puruṣottamaḥ |
BRP015.028.2 aikṣvākī cābhavad bhāryā madhos tasyāṃ vyajāyata || 28 ||
68
BRP015.029.1 satvān sarvaguṇopetaḥ sātvatā kīrtivardhanaḥ |
BRP015.029.2 imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ |
BRP015.029.3 yujyate paramaprītyā prajāvāṃś ca bhavet sadā || 29 ||

lomaharṣaṇa uvāca:

BRP015.030.1 satvataḥ sattvasampannān kauśalyā suṣuve sutān |
BRP015.030.2 bhāginaṃ bhajamānaṃ ca divyaṃ devāvṛdhaṃ nṛpam || 30 ||
BRP015.031.1 andhakaṃ ca mahābāhuṃ vṛṣṇiṃ ca yadunandanam |
BRP015.031.2 teṣāṃ visargāś catvāro vistareṇeha kīrtitāḥ || 31 ||
BRP015.032.1 bhajamānasya sṛñjayyau bāhyakāthopabāhyakā |
BRP015.032.2 āstāṃ bhārye tayos tasmāj jajñire bahavaḥ sutāḥ || 32 ||
BRP015.033.1 krimiś ca kramaṇaś caiva dhṛṣṭaḥ śūraḥ purañjayaḥ |
BRP015.033.2 ete bāhyakasṛñjayyāṃ bhajamānād vijajñire || 33 ||
BRP015.034.1 āyutājit sahasrājic chatājit tv atha dāsakaḥ |
BRP015.034.2 upabāhyakasṛñjayyāṃ bhajamānād vijajñire || 34 ||
BRP015.035.1 yajvā devāvṛdho rājā cacāra vipulaṃ tapaḥ |
BRP015.035.2 putraḥ sarvaguṇopeto mama syād iti niścitaḥ || 35 ||
BRP015.036.1 saṃyujyamānas tapasā parṇāśāyā jalaṃ spṛśan |
BRP015.036.2 sadopaspṛśatas tasya cakāra priyam āpagā || 36 ||
BRP015.037.1 cintayābhiparītā sā na jagāmaiva niścayam |
BRP015.037.2 kalyāṇatvān narapates tasya sā nimnagottamā || 37 ||
BRP015.038.1 nādhyagacchat tu tāṃ nārīṃ yasyām evaṃvidhaḥ sutaḥ |
BRP015.038.2 bhavet tasmāt svayaṃ gatvā bhavāmy asya sahānugā || 38 ||
BRP015.039.1 atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ |
BRP015.039.2 varayām āsa nṛpatiṃ tām iyeṣa ca sa prabhuḥ || 39 ||
BRP015.040.1 tasyām ādhatta garbhaṃ sa tejasvinam udāradhīḥ |
BRP015.040.2 atha sā daśame māsi suṣuve saritāṃ varā || 40 ||
BRP015.041.1 putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhaṃ dvijāḥ |
BRP015.041.2 atra vaṃśe purāṇajñā gāyantīti pariśrutam || 41 ||
BRP015.042.1 guṇān devāvṛdhasyāpi kīrtayanto mahātmanaḥ |
BRP015.042.2 yathaivāgre tathā dūrāt paśyāmas tāvad antikāt || 42 ||
BRP015.043.1 babhruḥ śreṣṭho manuṣyāṇāṃ devair devāvṛdhaḥ samaḥ |
BRP015.043.2 ṣaṣṭiś ca ṣaṭ ca puruṣāḥ sahasrāṇi ca sapta ca || 43 ||
BRP015.044.1 ete 'mṛtatvaṃ prāptā vai babhror devāvṛdhād api |
BRP015.044.2 yajvā dānapatir dhīmān brahmaṇyaḥ sudṛḍhāyudhaḥ || 44 ||
69
BRP015.045.1 tasyānvavāyaḥ sumahān bhojā ye sārtikāvatāḥ |
BRP015.045.2 andhakāt kāśyaduhitā caturo 'labhatātmajān || 45 ||
BRP015.046.1 kukuraṃ bhajamānaṃ ca sasakaṃ balabarhiṣam |
BRP015.046.2 kukurasya suto vṛṣṭir vṛṣṭes tu tanayas tathā || 46 ||
BRP015.047.1 kapotaromā tasyātha tiliris tanayo 'bhavat |
BRP015.047.2 jajñe punar vasus tasmād abhijic ca punar vasoḥ || 47 ||
BRP015.048.1 tathā vai putramithunaṃ babhūvābhijitaḥ kila |
BRP015.048.2 āhukaḥ śrāhukaś caiva khyātau khyātimatāṃ varau || 48 ||
BRP015.049.1 imāṃ codāharanty atra gāthāṃ prati tam āhukam |
BRP015.049.2 śvetena parivāreṇa kiśorapratimo mahān || 49 ||
BRP015.050.1 aśītivarmaṇā yukta āhukaḥ prathamaṃ vrajet |
BRP015.050.2 nāputravān nāśatado nāsahasraśatāyuṣaḥ || 50 ||
BRP015.051.1 nāśuddhakarmā nāyajvā yo bhojam abhito vrajet |
BRP015.051.2 pūrvasyāṃ diśi nāgānāṃ bhojasya prayayuḥ kila || 51 ||
BRP015.052.1 somāt saṅgānukarṣāṇāṃ dhvajināṃ savarūthinām |
BRP015.052.2 rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu || 52 ||
BRP015.053.1 raupyakāñcanakakṣāṇāṃ sahasrāṇy ekaviṃśatiḥ |
BRP015.053.2 tāvaty eva sahasrāṇi uttarasyāṃ tathā diśi || 53 ||
BRP015.054.1 ābhūmipālā bhojās tu santi jyākiṅkiṇīkinaḥ |
BRP015.054.2 āhuḥ kiṃ cāpy avantibhyaḥ svasāraṃ dadur andhakāḥ || 54 ||
BRP015.055.1 āhukasya tu kāśyāyāṃ dvau putrau sambabhūvatuḥ |
BRP015.055.2 devakaś cograsenaś ca devagarbhasamāv ubhau || 55 ||
BRP015.056.1 devakasyābhavan putrāś catvāras tridaśopamāḥ |
BRP015.056.2 devavān upadevaś ca sandevo devarakṣitaḥ || 56 ||
BRP015.057.1 kumāryaḥ sapta cāsyātha vasudevāya tā dadau |
BRP015.057.2 devakī śāntidevā ca sudevā devarakṣitā || 57 ||
BRP015.058.1 vṛkadevy upadevī ca sunāmnī caiva saptamī |
BRP015.058.2 navograsenasya sutās teṣāṃ kaṃsas tu pūrvajaḥ || 58 ||
BRP015.059.1 nyagrodhaś ca sunāmā ca tathā kaṅkaḥ subhūṣaṇaḥ |
BRP015.059.2 rāṣṭrapālo 'tha sutanur anāvṛṣṭis tu puṣṭimān || 59 ||
BRP015.060.1 teṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā |
BRP015.060.2 sutanū rāṣṭrapālī ca kaṅkā caiva varāṅganā || 60 ||
BRP015.061.1 ugrasenaḥ sahāpatyo vyākhyātaḥ kukurodbhavaḥ |
BRP015.061.2 kukurāṇām imaṃ vaṃśaṃ dhārayann amitaujasām || 61 ||
BRP015.062.1 ātmano vipulaṃ vaṃśaṃ prajāvān āpnuyān naraḥ || 62 ||