Chapter 152: The abduction of Tārā

SS 245-247

brahmovāca:

BRP152.001.1 nandītaṭam iti khyātaṃ tīrthaṃ vedavido viduḥ |
BRP152.001.2 tasya prabhāvaṃ vakṣyāmi śṛṇu yatnena nārada || 1 ||
BRP152.002.1 atriputro mahātejāś candramā iti viśrutaḥ |
BRP152.002.2 sarvān vedāṃś ca vidhivad dhanurvedaṃ yathāvidhi || 2 ||
BRP152.003.1 adhītya jīvāt sarvāś ca vidyāś cānyā mahāmate |
BRP152.003.2 gurupūjāṃ karomīti jīvam āha sa candramāḥ |
BRP152.003.3 bṛhaspatis tadā prāha candraṃ śiṣyaṃ mudānvitaḥ || 3 ||
485

bṛhaspatir uvāca:

BRP152.004.1 mama priyā tu jānīte tārā ratisamaprabhā || 4 ||

brahmovāca:

BRP152.005.1 praṣṭuṃ tāṃ ca tadā prāyād antar veśma sa candramāḥ |
BRP152.005.2 tārāṃ tārāmukhīṃ dṛṣṭvā jagṛhe tāṃ kareṇa saḥ || 5 ||
BRP152.006.1 svaveśma prati tāṃ lobhād balād ākarṣayat tadā |
BRP152.006.2 tāvad dhairyanidhir jñānī matimān vijitendriyaḥ || 6 ||
BRP152.007.1 yāvan na kāminīnetravāgurābhir nibadhyate |
BRP152.007.2 viśeṣato rahaḥsaṃsthāṃ kāminīm āyatekṣaṇām || 7 ||
BRP152.008.1 vilokya na mano yāti kasya kāmeṣu vaśyatām |
BRP152.008.2 ata evānyapuruṣadarśanaṃ na kadācana || 8 ||
BRP152.009.1 kulavadhvā rahaḥ kāryaṃ bhītayā śīlavipluteḥ |
BRP152.009.2 vijñāya tat parijanāt sahasotthāya nirgataḥ || 9 ||
BRP152.010.1 dṛṣṭvā tad duṣkṛtaṃ karma bṛhaspatir udāradhīḥ |
BRP152.010.2 śaśāpa kopāc cākṣipya vāgbhir vipriyakāribhiḥ || 10 ||
BRP152.011.1 parābhibhūtām ālokya kāntāṃ kaḥ soḍhum īśvaraḥ |
BRP152.011.2 yuyudhe tena jīvo 'pi devaś candramasā ruṣā || 11 ||
BRP152.012.1 na śāpair hanyate candro nāyudhaiḥ suramantritaiḥ |
BRP152.012.2 bṛhaspatipraṇītaiś ca na mantrair hanyate śaśī || 12 ||
BRP152.013.1 tadā candras tu tāṃ tārāṃ nītvā saṃsthāpya mandire |
BRP152.013.2 bubhuje bahuvarṣāṇi rohiṇīṃ cākutobhayaḥ || 13 ||
BRP152.014.1 na jīyeta tadā devair na kopaiḥ śāpamantrakaiḥ |
BRP152.014.2 na rājabhir na ṛṣibhir na sāmnā bhedadaṇḍanaiḥ || 14 ||
BRP152.015.1 yadā bhāryāṃ na lebhe 'sau guruḥ sarvaprayatnataḥ |
BRP152.015.2 sarvopāyakṣaye jīvas tadā nītim athāsmarat || 15 ||
BRP152.016.1 apamānaṃ puraskṛtya mānaṃ kṛtvā tu pṛṣṭhataḥ |
BRP152.016.2 svārtham uddharate prājñaḥ svārthabhraṃśo hi mūrkhatā || 16 ||
BRP152.017.1 sādhyaṃ kenāpy upāyena jānadbhiḥ puruṣaiḥ phalam |
BRP152.017.2 vṛthābhimāninaḥ śīghraṃ vipadyante vimohitāḥ || 17 ||
BRP152.018.1 evaṃ niścitya medhāvī śukraṃ gatvā nyavedayat |
BRP152.018.2 tam āgataṃ kavir jñātvā sammānenābhyanandayat || 18 ||
BRP152.019.1 upaviṣṭaṃ suviśrāntaṃ pūjitaṃ ca yathāvidhi |
BRP152.019.2 paryapṛcchad daityagurus tadāgamanakāraṇam || 19 ||
BRP152.020.1 gṛhāgatasya vimukhāḥ śatravo 'py uttamā nahi |
BRP152.020.2 tasmai sa vistareṇāha bhāryāharaṇam āditaḥ || 20 ||
BRP152.021.1 bṛhaspates tadā vākyaṃ śrutvā kopānvitaḥ kaviḥ |
BRP152.021.2 aparādhaṃ tu candrasya mene śiṣyasya nārada |
BRP152.021.3 atikramam imaṃ śrutvā kopāt kavir athābravīt || 21 ||

śukra uvāca:

BRP152.022.1 tadā bhokṣye tadā pāsye tadā svapsye tadā vade |
BRP152.022.2 yadānaye priyāṃ bhrātas tava bhāryāṃ parārditām || 22 ||
BRP152.023.1 tām ānīya bhavaṃ pūjya candraṃ śaptvā gurudruham |
BRP152.023.2 paścād bhokṣye mahābāho śṛṇu vācaṃ graheśvara || 23 ||
486

brahmovāca:

BRP152.024.1 evam uktvā sa jīvena daityācāryo jagāma ha |
BRP152.024.2 śivam ārādhya yatnena paraṃ sāmarthyam āptavān || 24 ||
BRP152.025.1 varān avāpya vividhāñ śaṅkarād bhāvapūjitāt |
BRP152.025.2 śivaprasādāt kiṃ nāma dehinām iha durlabham || 25 ||
BRP152.026.1 jagāma śukro jīvena tārayā yatra candramāḥ |
BRP152.026.2 vartate taṃ śaśāpoccaiḥ śṛṇu tvaṃ candra me vacaḥ || 26 ||
BRP152.027.1 yasmāt pāpataraṃ karma tvayā pāpa madāt kṛtam |
BRP152.027.2 kuṣṭhī bhūyās tataś candraṃ śaśāpaivaṃ ruṣā kaviḥ || 27 ||
BRP152.028.1 kaviśāpapradagdho 'bhūt tadaiva mṛgalāñchanaḥ |
BRP152.028.2 prāpuḥ kṣayaṃ na ke nāma gurusvāmisakhidruhaḥ || 28 ||
BRP152.029.1 tatyāja tāṃ sa candro 'pi tāṃ tārāṃ jagṛhe kaviḥ |
BRP152.029.2 śukro 'pi devān āhūya ṛṣīn pitṛgaṇāṃs tathā || 29 ||
BRP152.030.1 nadīr nadāṃś ca vividhān oṣadhīś ca pativratāḥ |
BRP152.030.2 tataḥ sampraṣṭum ārebhe tārāvṛttaviniṣkrayam || 30 ||
BRP152.031.1 tataḥ śrutiḥ surān āha gautamyāṃ bhaktitas tv iyam |
BRP152.031.2 snānaṃ karotu jīvena tārā pūtā bhaviṣyati || 31 ||
BRP152.032.1 rahasyam etat paramaṃ na kathyaṃ yasya kasyacit |
BRP152.032.2 sarvāsv api daśāsv eha śaraṇaṃ gautamī nṛṇām || 32 ||
BRP152.033.1 tathākaroc caiva tārā bhartrā snānaṃ yathāvidhi |
BRP152.033.2 puṣpavṛṣṭir abhūt tatra jayaśabdo vyavartata || 33 ||
BRP152.034.1 punar vai devā adaduḥ punar manuṣyā uta |
BRP152.034.2 rājānaḥ satyaṃ kṛṇvānā brahmajāyāṃ punar daduḥ || 34 ||
BRP152.035.1 punar dattvā brahmajāyāṃ kṛtāṃ devair akalmaṣām |
BRP152.035.2 sarvaṃ kṣemam abhūt tatra tasmāt tīrthaṃ mahāmune || 35 ||
BRP152.036.1 punar dattvā brahmajāyāṃ kṛtāṃ devair akalmaṣām |
BRP152.036.2 sarvaṃ kṣemam abhūt tatra tasmāt tīrthaṃ mahāmune |
BRP152.036.3 tad abhūt sakalāghaughadhvaṃsanaṃ sarvakāmadam |
BRP152.036.4 ānandaṃ kṣemam abhavat surāṇām asurāriṇām || 36 ||
BRP152.037.1 bṛhaspateś ca śukrasya tārāyāś ca viśeṣataḥ |
BRP152.037.2 paramānandam āpanno gurur gaṅgām abhāṣata || 37 ||

gurur uvāca:

BRP152.038.1 tvaṃ gautami sadā pūjyā sarveṣām api muktidā |
BRP152.038.2 viśeṣatas tu siṃhasthe mayi trailokyapāvanī || 38 ||
BRP152.039.1 bhaviṣyasi saricchreṣṭhe sarvatīrthaiḥ samanvitā |
BRP152.039.2 yāni kāni ca tīrthāni svargamṛtyurasātale |
BRP152.039.3 tvāṃ snātuṃ tāni yāsyanti mayi siṃhasthite 'mbike || 39 ||

brahmovāca:

BRP152.040.1 dhanyaṃ yaśasyam āyuṣyam ārogyaśrīvivardhanam |
BRP152.040.2 saubhāgyaiśvaryajananaṃ tīrtham ānandanāmakam || 40 ||
BRP152.041.1 tatra pañca sahasrāṇi tīrthāny āha sa gautamaḥ |
BRP152.041.2 smaraṇāt paṭhanād vāpi iṣṭaiḥ saṃyujyate sadā || 41 ||
487
BRP152.042.1 śivasyātra niviṣṭasya nandī gaṅgātaṭe 'niśam |
BRP152.042.2 sākṣāc caraty asau dharmas tasmān nandītaṭaṃ smṛtam |
BRP152.042.3 ānandam api tat tīrthaṃ sarvānandavivardhanāt || 42 ||