488

Chapter 154: The repudiation of Sītā

SS 247-248

brahmovāca:

BRP154.001.1 sahasrakuṇḍam ākhyātaṃ tīrthaṃ vedavido viduḥ |
BRP154.001.2 yasya smaraṇamātreṇa sukhī sampadyate naraḥ || 1 ||
BRP154.002.1 purā dāśarathī rāmaḥ setuṃ baddhvā mahārṇave |
BRP154.002.2 laṅkāṃ dagdhvā ripūn hatvā rāvaṇādīn raṇe śaraiḥ || 2 ||
BRP154.003.1 vaidehīṃ ca samāsādya rāmo vacanam abravīt |
BRP154.003.2 paśyatsu lokapāleṣu tasyācārye puraḥ sthite || 3 ||
BRP154.004.1 agnau śuddhigatāṃ sītāṃ rāmo lakṣmaṇasannidhau |
BRP154.004.2 ehi vaidehi śuddhāsi aṅkam āroḍhum arhasi || 4 ||
BRP154.005.1 nety uvāca tadā śrīmān aṅgado hanumāṃs tathā |
BRP154.005.2 ayodhyāyāṃ tu vaidehi sārdhaṃ yāmaḥ suhṛjjanaiḥ || 5 ||
BRP154.006.1 tatra śuddhim avāpyātha punar bhrātṛṣu mātṛṣu |
BRP154.006.2 laukikeṣv api paśyatsu tataḥ śuddhā nṛpātmajā || 6 ||
BRP154.007.1 ayodhyāyāṃ supuṇye 'hni aṅkam āroḍhum arhasi |
BRP154.007.2 asyāś caritraviṣaye sandehaḥ kasya jāyate || 7 ||
BRP154.008.1 lokāpavādas tad api nirasyaḥ svajaneṣu hi |
BRP154.008.2 tayor vākyam anādṛtya lakṣmaṇaḥ savibhīṣaṇaḥ || 8 ||
BRP154.009.1 rāmaś ca jāmbavāṃś caiva tām āhvayan nṛpātmajām |
BRP154.009.2 svastīty uktā devatābhī rājño 'ṅkaṃ cāruroha sā || 9 ||
BRP154.010.1 muditās te yayuḥ śīghraṃ puṣpakeṇa virājatā |
BRP154.010.2 ayodhyāṃ nagarīṃ prāpya tathā rājyaṃ svakaṃ tu yat || 10 ||
BRP154.011.1 muditās te 'bhavan sarve sadā rāmānuvartinaḥ |
BRP154.011.2 tataḥ katipayāheṣu anāryebhyo virūpikām || 11 ||
BRP154.012.1 vācaṃ śrutvā sa tatyāja gurviṇīṃ tām ayonijām |
BRP154.012.2 mithyāpavādam api hi na sahante kulonnatāḥ || 12 ||
BRP154.013.1 vālmīker munimukhyasya āśramasya samīpataḥ |
BRP154.013.2 tatyāja lakṣmaṇaḥ sītām aduṣṭāṃ rudatīṃ rudan || 13 ||
BRP154.014.1 nollaṅghyājñā gurūṇām ity asau tad akarod bhiyā |
BRP154.014.2 tataḥ katipayāheṣu vyatīteṣu nṛpātmajaḥ || 14 ||
BRP154.015.1 rāmaḥ saumitriṇā sārdhaṃ hayamedhāya dīkṣitaḥ |
BRP154.015.2 tatraivājagmatur ubhau rāmaputrau yaśasvinau || 15 ||
BRP154.016.1 lavaḥ kuśaś ca vikhyātau nāradāv iva gāyakau |
BRP154.016.2 rāmāyaṇaṃ samagraṃ tad gandharvāv iva susvarau || 16 ||
BRP154.017.1 rāmasya caritaṃ sarvaṃ gāyamānau samīyatuḥ |
BRP154.017.2 yajñavāṭaṃ rājasutau hetubhir lakṣitau tadā || 17 ||
BRP154.018.1 rāmaputrāv ubhau śūrau vaidehyās tanayāv iti |
BRP154.018.2 tāv ānīya tataḥ putrāv abhiṣicya yathākramam || 18 ||
BRP154.019.1 aṅkārūḍhau tataḥ kṛtvā sasvaje tau punaḥ punaḥ |
BRP154.019.2 saṃsāraduḥkhakhinnānām agatīnāṃ śarīriṇām || 19 ||
BRP154.020.1 putrāliṅganam evātra paraṃ viśrāntikāraṇam |
BRP154.020.2 muhur āliṅgya tau putrau muhuḥ svajati cumbati || 20 ||
BRP154.021.1 kim apy antar dhyāyati ca niḥśvasaty api vai muhuḥ |
BRP154.021.2 etasminn antare prāptā rākṣasā laṅkavāsinaḥ || 21 ||
489
BRP154.022.1 sugrīvo hanumāṃś caiva aṅgado jāmbavāṃs tathā |
BRP154.022.2 anye ca vānarāḥ sarve vibhīṣaṇapuraḥsarāḥ || 22 ||
BRP154.023.1 te cāgatya nṛpaṃ prāptāḥ siṃhāsanam upasthitam |
BRP154.023.2 sītām adṛṣṭvā hanumān aṅgadaḥ kanakāṅgadaḥ || 23 ||
BRP154.024.1 kva gatāyonijā mātā eko rāmo 'tra dṛśyate |
BRP154.024.2 rāmeṇa sā parityaktā ity ūcur dvārapālakāḥ || 24 ||
BRP154.025.1 paśyatsu lokapāleṣu ārye tatra pravādini |
BRP154.025.2 agnau śuddhigatāṃ sītāṃ kiṃ tu rājā niraṅkuśaḥ || 25 ||
BRP154.026.1 utpannair laukikair vākyai rāmas tyajati tāṃ priyām |
BRP154.026.2 mariṣyāva iti hy uktvā gautamīṃ punar īyatuḥ || 26 ||
BRP154.027.1 rāmas tau pṛṣṭhato 'bhyetya ayodhyāvāsibhiḥ saha |
BRP154.027.2 āgatya gautamīṃ tatra 'kurvaṃs te paramaṃ tapaḥ || 27 ||
BRP154.028.1 smāraṃ smāraṃ niśvasantas tāṃ sītāṃ lokamātaram |
BRP154.028.2 saṃsārāsthāvirahitā gautamīsevanotsukāḥ || 28 ||
BRP154.029.1 lokatrayapatiḥ sākṣād rāmo 'nujasamanvitaḥ |
BRP154.029.2 prāptaḥ snātvā ca gautamyāṃ śivārādhanatatparaḥ || 29 ||
BRP154.030.1 paritāpaṃ jahau sarvaṃ sahasraparivāritaḥ |
BRP154.030.2 yatra cāsīt sa vṛttāntaḥ sahasrakuṇḍam ucyate || 30 ||
BRP154.031.1 daśāparāṇi tīrthāni tatra sarvārthadāni ca |
BRP154.031.2 tatra snānaṃ ca dānaṃ ca sahasraphaladāyakam || 31 ||
BRP154.032.1 yatra śrīgautamītīre vasiṣṭhādimunīśvaraiḥ |
BRP154.032.2 sarvāpattārakaṃ homam akārayad aghāntakam || 32 ||
BRP154.033.1 sahasrasaṅkhyāyukteṣu kuṇḍeṣu vasudhārayā |
BRP154.033.2 sarvān apekṣitān kāmān avāpāsau mahātapāḥ || 33 ||
BRP154.034.1 gautamyāḥ saridambāyāḥ prasādād rākṣasāntakaḥ |
BRP154.034.2 sahasrakuṇḍābhidhaṃ tad abhūt tīrthaṃ mahāphalam || 34 ||