489
BRP154.022.1 sugrīvo hanumāṃś caiva aṅgado jāmbavāṃs tathā |
BRP154.022.2 anye ca vānarāḥ sarve vibhīṣaṇapuraḥsarāḥ || 22 ||
BRP154.023.1 te cāgatya nṛpaṃ prāptāḥ siṃhāsanam upasthitam |
BRP154.023.2 sītām adṛṣṭvā hanumān aṅgadaḥ kanakāṅgadaḥ || 23 ||
BRP154.024.1 kva gatāyonijā mātā eko rāmo 'tra dṛśyate |
BRP154.024.2 rāmeṇa sā parityaktā ity ūcur dvārapālakāḥ || 24 ||
BRP154.025.1 paśyatsu lokapāleṣu ārye tatra pravādini |
BRP154.025.2 agnau śuddhigatāṃ sītāṃ kiṃ tu rājā niraṅkuśaḥ || 25 ||
BRP154.026.1 utpannair laukikair vākyai rāmas tyajati tāṃ priyām |
BRP154.026.2 mariṣyāva iti hy uktvā gautamīṃ punar īyatuḥ || 26 ||
BRP154.027.1 rāmas tau pṛṣṭhato 'bhyetya ayodhyāvāsibhiḥ saha |
BRP154.027.2 āgatya gautamīṃ tatra 'kurvaṃs te paramaṃ tapaḥ || 27 ||
BRP154.028.1 smāraṃ smāraṃ niśvasantas tāṃ sītāṃ lokamātaram |
BRP154.028.2 saṃsārāsthāvirahitā gautamīsevanotsukāḥ || 28 ||
BRP154.029.1 lokatrayapatiḥ sākṣād rāmo 'nujasamanvitaḥ |
BRP154.029.2 prāptaḥ snātvā ca gautamyāṃ śivārādhanatatparaḥ || 29 ||
BRP154.030.1 paritāpaṃ jahau sarvaṃ sahasraparivāritaḥ |
BRP154.030.2 yatra cāsīt sa vṛttāntaḥ sahasrakuṇḍam ucyate || 30 ||
BRP154.031.1 daśāparāṇi tīrthāni tatra sarvārthadāni ca |
BRP154.031.2 tatra snānaṃ ca dānaṃ ca sahasraphaladāyakam || 31 ||
BRP154.032.1 yatra śrīgautamītīre vasiṣṭhādimunīśvaraiḥ |
BRP154.032.2 sarvāpattārakaṃ homam akārayad aghāntakam || 32 ||
BRP154.033.1 sahasrasaṅkhyāyukteṣu kuṇḍeṣu vasudhārayā |
BRP154.033.2 sarvān apekṣitān kāmān avāpāsau mahātapāḥ || 33 ||
BRP154.034.1 gautamyāḥ saridambāyāḥ prasādād rākṣasāntakaḥ |
BRP154.034.2 sahasrakuṇḍābhidhaṃ tad abhūt tīrthaṃ mahāphalam || 34 ||

Chapter 155: The earth as sacrificial gift turning into a lioness and exchanged for a cow

SS 249

brahmovāca:

BRP155.001.1 kapilatīrtham ākhyātaṃ tad evāṅgirasaṃ smṛtam |
BRP155.001.2 tad evādityam ākhyātaṃ saiṃhikeyaṃ tad ucyate || 1 ||
BRP155.002.1 gautamyā dakṣiṇe pāre ādityān munisattama |
BRP155.002.2 ayājayann aṅgiraso dakṣiṇāṃ te bhuvaṃ daduḥ || 2 ||
BRP155.003.1 aṅgirobhyas tadādityās tapase 'ṅgiraso yayuḥ |
BRP155.003.2 sā bhūmiḥ saiṃhikī bhūtvā janān sarvān abhakṣayat || 3 ||
BRP155.004.1 tatrasus te janāḥ sarve aṅgirobhyo nyavedayan |
BRP155.004.2 vibhītā jñānato jñātvā bhuvaṃ tāṃ saiṃhikīm iti || 4 ||
BRP155.005.1 ādityān anugatvātha vācam aṅgiraso 'bruvan |
BRP155.005.2 bhuvaṃ gṛhṇantu yā dattā nety ādityās tadābruvan || 5 ||