493
BRP157.023.3 nodvāsya pūjāṃ paraśaṅkareṇa |
BRP157.023.4 bāhyaṃ samāyojyam aho bhavasya || 23 ||
BRP157.024.1 tiṣṭhanti susthās tadanādareṇa |
BRP157.024.2 te khaḍgapattrādiṣu sambhavanti |
BRP157.024.3 ye 'śraddadhānāḥ śivaliṅgapūjāṃ |
BRP157.024.4 vidhāya kṛtyaṃ na samācaranti || 24 ||
BRP157.025.1 yathocitaṃ te yamakiṅkarair hi |
BRP157.025.2 pacyanta evākhiladurgatīṣu |
BRP157.025.3 rāmājñayā vāyusuto jagāma |
BRP157.025.4 dorbhyāṃ na cotpāṭayituṃ śaśāka || 25 ||
BRP157.026.1 tataḥ svapucchena grahītukāmaḥ |
BRP157.026.2 saṃveṣṭya liṅgaṃ tu visṛṣṭakāmaḥ |
BRP157.026.3 naivāśakat tan mahad adbhutaṃ syāt |
BRP157.026.4 kapīśvarāṇāṃ nṛpates tathaiva || 26 ||
BRP157.027.1 kaś cālayel labdhamahānubhāvaṃ |
BRP157.027.2 maheśaliṅgaṃ puruṣo manasvī |
BRP157.027.3 tan niścalaṃ prekṣya mahānubhāvo |
BRP157.027.4 nṛpapravīraḥ sahasā jagāma || 27 ||
BRP157.028.1 viprān athāmantrya vidhāya pūjāṃ |
BRP157.028.2 pradakṣiṇīkṛtya ca rāmacandraḥ |
BRP157.028.3 śuddhātiśuddhena hṛdākhilais tair |
BRP157.028.4 liṅgāni sarvāṇi nanāma rāmaḥ || 28 ||
BRP157.029.1 kiṣkindhavāsipravarair aśeṣaiḥ |
BRP157.029.2 saṃsevitaṃ tīrtham ato babhūva |
BRP157.029.3 atrāplavād eva mahānti pāpāny |
BRP157.029.4 api kṣayaṃ yānti na saṃśayo 'tra || 29 ||
BRP157.030.1 punaś ca gaṅgāṃ praṇanāma bhaktyā |
BRP157.030.2 prasīda mātar mama gautamīti |
BRP157.030.3 jalpan muhur vismitacittavṛttir |
BRP157.030.4 vilokayan praṇaman gautamīṃ tām || 30 ||
BRP157.031.1 tataḥ prabhṛty etad atīva puṇyaṃ |
BRP157.031.2 kiṣkindhatīrthaṃ vibudhā vadanti |
BRP157.031.3 paṭhet smared vāpi śṛṇoti bhaktyā |
BRP157.031.4 pāpāpahaṃ kiṃ punaḥ snānadānaiḥ || 31 ||

Chapter 158: The Āṅgirasas and their mother's curse; Agastya's teaching

SS 251-253

brahmovāca:

BRP158.001.1 vyāsatīrtham iti khyātaṃ prācetasam ataḥ param |
BRP158.001.2 nātaḥ parataraṃ kiñcit pāvanaṃ sarvasiddhidam || 1 ||
BRP158.002.1 daśa me mānasāḥ putrāḥ sraṣṭāro jagatām api |
BRP158.002.2 antaṃ jijñāsavas te vai pṛthivyā jagmur ojasā || 2 ||