498
BRP159.030.1 nānyathā kartum āyāti svāmivākyaṃ phaṇīśvaraḥ |
BRP159.030.2 sa kāśyapo bṛhattejā yady atra syād anāmayam || 30 ||
BRP159.031.1 bhavec caivaṃ kathaṃ śāntiḥ putrāṇāṃ mama bhāmini |
BRP159.031.2 kadrvās tad vacanaṃ śrutvā vinatā hy atibhītavat || 31 ||
BRP159.032.1 putram āha mahātmānaṃ garuḍaṃ vihagādhipam || 32 ||

vinatovāca:

BRP159.033.1 nedaṃ yuktataraṃ putra bhūṣaṇaṃ vinayena hi |
BRP159.033.2 vartituṃ yuktam ity uktaṃ vaiparītyaṃ na yujyate || 33 ||
BRP159.034.1 nāmitreṣv api kartavyaṃ sadbhir jihmaṃ kadācana |
BRP159.034.2 śrotriye cāntyaje vāpi samaṃ candraḥ prakāśate || 34 ||
BRP159.035.1 kurvanty aniṣṭaṃ kapaṭais ta eva mama putraka |
BRP159.035.2 prasahya kartuṃ ye sākṣād aśaktāḥ puruṣādhamāḥ || 35 ||

brahmovāca:

BRP159.036.1 vinatā ca tataḥ prāha kadrūṃ tāṃ sarpamātaram || 36 ||

vinatovāca:

BRP159.037.1 kiṃ kṛtvā śāntir abhyeti putrāṇāṃ te karomi tat |
BRP159.037.2 jarayā tu gṛhītās te vada śāntiṃ karomi tat || 37 ||

brahmovāca:

BRP159.038.1 kadrūr apy āha vinatāṃ rasātalagataṃ payaḥ |
BRP159.038.2 tenābhiṣecitānāṃ me putrāṇāṃ śāntir eṣyati || 38 ||
BRP159.039.1 kadrvās tad vacanaṃ śrutvā rasātalagataṃ payaḥ |
BRP159.039.2 kṣaṇenaiva samānīya nāgāṃs tān abhyaṣecayat |
BRP159.039.3 tataḥ provāca garuḍo maghavānaṃ śatakratum || 39 ||

garuḍa uvāca:

BRP159.040.1 meghāś cāpy atra varṣantu trailokyasyopakāriṇaḥ || 40 ||

brahmovāca:

BRP159.041.1 tathā vavarṣa parjanyo nāgānām abhavac chivam |
BRP159.041.2 rasātalabhavaṃ gāṅgaṃ nāgasañjīvanaṃ payaḥ || 41 ||
BRP159.042.1 jarāśokavināśārtham ānītaṃ garuḍena yat |
BRP159.042.2 yatrābhiṣecitā nāgās tan nāgālayam ucyate || 42 ||
BRP159.043.1 garuḍena yato vāri ānītaṃ tad rasātalāt |
BRP159.043.2 tad gāṅgaṃ vāri sarveṣāṃ sarvapāpapraṇāśanam || 43 ||
BRP159.044.1 jarāyā vāraṇaṃ yasmān nāgānām abhavac chivam |
BRP159.044.2 rasātalabhavaṃ gāṅgaṃ nāgasañjīvanaṃ yataḥ || 44 ||
BRP159.045.1 jarāśokavināśārthaṃ gaṅgāyā dakṣiṇe taṭe |
BRP159.045.2 sākṣād amṛtasaṃvāhā vañjarā sābhavan nadī || 45 ||
BRP159.046.1 jarādāridryasantāpahāriṇī kleśavāriṇī |
BRP159.046.2 rasātalabhavā gaṅgā martyalokabhavā tu yā || 46 ||
BRP159.047.1 tayoś ca saṅgamo yaḥ syāt kiṃ punas tatra varṇyate |
BRP159.047.2 yasyānusmaraṇād eva nāśaṃ yānty aghasañcayāḥ || 47 ||
BRP159.048.1 tatra ca snānadānānāṃ phalaṃ ko vaktum īśvaraḥ |
BRP159.048.2 sapādaṃ tatra tīrthānāṃ lakṣam āhur manīṣiṇaḥ || 48 ||