497

brahmovāca:

BRP159.014.1 svaduḥkhaṃ gūhamānā sā kadrūṃ prāha suvismitā || 14 ||

vinatovāca:

BRP159.015.1 tava putrās tu kim iti raviṃ draṣṭuṃ na yānti ca || 15 ||

kadrūr uvāca:

BRP159.016.1 putrān madīyān subhage naya nāgālayaṃ prati |
BRP159.016.2 samudrasya samīpe tu tad āste śītalaṃ saraḥ || 16 ||

brahmovāca:

BRP159.017.1 suparṇas tv avahan nāgān kadrūṃ ca vinatā tathā |
BRP159.017.2 tataḥ provāca muditā vainateyasya mātaram || 17 ||
BRP159.018.1 surāṇāṃ netu nilayaṃ garuḍo matsutān iti |
BRP159.018.2 punaḥ prāha sarpamātā garuḍaṃ vinayānvitam || 18 ||

sarpamātovāca:

BRP159.019.1 putrā me draṣṭum icchanti haṃsaṃ trijagatāṃ gurum |
BRP159.019.2 namaskṛtvā tataḥ sūryam eṣyanti nilayaṃ mama |
BRP159.019.3 haṇḍe tvaṃ naya putrān me sūryamaṇḍalam anvaham || 19 ||

brahmovāca:

BRP159.020.1 sā vepamānā vinatā dīnā kadrūm abhāṣata || 20 ||

vinatovāca:

BRP159.021.1 nāhaṃ kṣamā sarpamātaḥ putro me neṣyate sutān |
BRP159.021.2 dṛṣṭvā dinakaraṃ devaṃ punar eva prayāntu te || 21 ||

brahmovāca:

BRP159.022.1 vinatā svasutaṃ prāha vihagānām adhīśvaram |
BRP159.022.2 namaskartum athecchanti nāgāḥ svāmitvam āgatāḥ || 22 ||
BRP159.023.1 bhāsvantam ity uvāceyaṃ māṃ sarpajananī haṭhāt |
BRP159.023.2 tathety uktvā sa garuḍo mām ārohantu pannagāḥ || 23 ||
BRP159.024.1 tadārūḍhaṃ sarpasainyaṃ garuḍaṃ vihagādhipam |
BRP159.024.2 śanaiḥ śanair upagamad yatra devo divākaraḥ |
BRP159.024.3 te dahyamānās tīkṣṇena bhānutāpena vivyathuḥ || 24 ||

sarpā ūcuḥ:

BRP159.025.1 nivartasva mahāprājña pataṅgāya namo namaḥ |
BRP159.025.2 alaṃ sūryasya sadanaṃ dagdhāḥ sūryasya tejasā |
BRP159.025.3 yāmas tvayā vā garuḍa vihāya tvām athāpi vā || 25 ||

brahmovāca:

BRP159.026.1 evaṃ nāgair ucyamāna ādityaṃ darśayāmi vaḥ |
BRP159.026.2 ity uktvā gaganaṃ śīghraṃ jagāmādityasammukhaḥ || 26 ||
BRP159.027.1 dagdhabhogā nipetus te dvīpaṃ taṃ vīraṇaṃ prati |
BRP159.027.2 bahavaḥ śatasāhasrāḥ pīḍitā dagdhavigrahāḥ || 27 ||
BRP159.028.1 putrāṇām ārtasannādaṃ patitānāṃ mahītale |
BRP159.028.2 āśvāsituṃ samāyātā tān sā kadrūḥ suvihvalā || 28 ||
BRP159.029.1 uvāca vinatāṃ kadrūs tava putro 'tiduṣkṛtam |
BRP159.029.2 kṛtavān atidurmedhā yeṣāṃ śāntir na vidyate || 29 ||