71
BRP016.018.1 svakaṇṭhād avamucyātha ekānte nyastavān vibhuḥ |
BRP016.018.2 tato vigrahavantaṃ taṃ dadarśa nṛpatis tadā || 18 ||
BRP016.019.1 prītimān atha taṃ dṛṣṭvā muhūrtaṃ kṛtavān kathām |
BRP016.019.2 tam abhiprasthitaṃ bhūyo vivasvantaṃ sa satrajit || 19 ||
BRP016.020.1 lokān bhāsayase sarvān yena tvaṃ satataṃ prabho |
BRP016.020.2 tad etan maṇiratnaṃ me bhagavan dātum arhasi || 20 ||
BRP016.021.1 tataḥ syamantakamaṇiṃ dattavān bhāskaras tadā |
BRP016.021.2 sa tam ābadhya nagarīṃ praviveśa mahīpatiḥ || 21 ||
BRP016.022.1 taṃ janāḥ paryadhāvanta sūryo 'yaṃ gacchatīti ha |
BRP016.022.2 svāṃ purīṃ sa visiṣmāya rājā tv antaḥpuraṃ tathā || 22 ||
BRP016.023.1 taṃ prasenajitaṃ divyaṃ maṇiratnaṃ syamantakam |
BRP016.023.2 dadau bhrātre narapatiḥ premṇā satrājid uttamam || 23 ||
BRP016.024.1 sa maṇiḥ syandate rukmaṃ vṛṣṇyandhakaniveśane |
BRP016.024.2 kālavarṣī ca parjanyo na ca vyādhibhayaṃ hy abhūt || 24 ||
BRP016.025.1 lipsāṃ cakre prasenasya maṇiratne syamantake |
BRP016.025.2 govindo na ca taṃ lebhe śakto 'pi na jahāra saḥ || 25 ||
BRP016.026.1 kadācin mṛgayāṃ yātaḥ prasenas tena bhūṣitaḥ |
BRP016.026.2 syamantakakṛte siṃhād vadhaṃ prāpa vanecarāt || 26 ||
BRP016.027.1 atha siṃhaṃ pradhāvantam ṛkṣarājo mahābalaḥ |
BRP016.027.2 nihatya maṇiratnaṃ tad ādāya prāviśad guhām || 27 ||
BRP016.028.1 tato vṛṣṇyandhakāḥ kṛṣṇaṃ prasenavadhakāraṇāt |
BRP016.028.2 prārthanāṃ tāṃ maṇer baddhvā sarva eva śaśaṅkire || 28 ||
BRP016.029.1 sa śaṅkyamāno dharmātmā akārī tasya karmaṇaḥ |
BRP016.029.2 āhariṣye maṇim iti pratijñāya vanaṃ yayau || 29 ||
BRP016.030.1 yatra praseno mṛgayāṃ vyacarat tatra cāpy atha |
BRP016.030.2 prasenasya padaṃ gṛhya puruṣair āptakāribhiḥ || 30 ||
BRP016.031.1 ṛkṣavantaṃ girivaraṃ vindhyaṃ ca girim uttamam |
BRP016.031.2 anveṣayan pariśrāntaḥ sa dadarśa mahāmanāḥ || 31 ||
BRP016.032.1 sāśvaṃ hataṃ prasenaṃ tu nāvindata ca tanmaṇim |
BRP016.032.2 atha siṃhaḥ prasenasya śarīrasyāvidūrataḥ || 32 ||
BRP016.033.1 ṛkṣeṇa nihato dṛṣṭaḥ padair ṛkṣas tu sūcitaḥ |
BRP016.033.2 padais tair anviyāyātha guhām ṛkṣasya mādhavaḥ || 33 ||
BRP016.034.1 sa hi ṛkṣabile vāṇīṃ śuśrāva pramaderitām |
BRP016.034.2 dhātryā kumāram ādāya sutaṃ jāmbavato dvijāḥ || 34 ||
BRP016.035.1 krīḍayantyā ca maṇinā mā rodīr ity atheritām || 35 ||

dhātry uvāca:

BRP016.036.1 siṃhaḥ prasenam avadhīt siṃho jāmbavatā hataḥ |
BRP016.036.2 sukumāraka mā rodīs tava hy eṣa syamantakaḥ || 36 ||