500

brahmovāca:

BRP160.017.1 etasminn antare putra vāg uvācāśarīriṇī || 17 ||

ākāśavāg uvāca:

BRP160.018.1 kleśenālaṃ suragaṇā gautamīm āśu gacchata |
BRP160.018.2 bhaktyā hariharau tatra samārādhayateśvarau || 18 ||
BRP160.019.1 godāvaryās tayoś caiva prasādāt kiṃ tu duṣkaram || 19 ||

brahmovāca:

BRP160.020.1 prasannābhyāṃ harīśābhyāṃ devā jayam abhīpsitam |
BRP160.020.2 avāpya sarvato jagmuḥ pālayanto divaukasaḥ || 20 ||
BRP160.021.1 yatra devāgamo jātas tat tīrthaṃ tena viśrutam |
BRP160.021.2 devāgamaṃ praśaṃsanti munayas tattvadarśinaḥ || 21 ||
BRP160.022.1 tatrāśītisahasrāṇi śivaliṅgāni nārada |
BRP160.022.2 devāgamaḥ parvato 'sau priya ity api kathyate |
BRP160.022.3 tataḥ prabhṛti tat tīrthaṃ devapriyam ato viduḥ || 22 ||

Chapter 161: Creation of the world from Brahman's primordial sacrifice

SS 256-260

brahmovāca:

BRP161.001.1 kuśatarpaṇam ākhyātaṃ praṇītāsaṅgamaṃ tathā |
BRP161.001.2 tīrthaṃ sarveṣu lokeṣu bhuktimuktipradāyakam || 1 ||
BRP161.002.1 tasya svarūpaṃ vakṣyāmi śṛṇu pāpaharaṃ śubham |
BRP161.002.2 vindhyasya dakṣiṇe pārśve sahyo nāma mahāgiriḥ || 2 ||
BRP161.003.1 yadaṅghribhyo 'bhavan nadyo godābhīmarathīmukhāḥ |
BRP161.003.2 yatrābhavat tad virajam ekavīrā ca yatra sā || 3 ||
BRP161.004.1 na tasya mahimā kaiścid api śakyo 'nuvarṇitum |
BRP161.004.2 tasmin girau puṇyadeśe śṛṇu nārada yatnataḥ || 4 ||
BRP161.005.1 guhyād guhyataraṃ vakṣye sākṣād vedoditaṃ śubham |
BRP161.005.2 yan na jānanti munayo devāś ca pitaro 'surāḥ || 5 ||
BRP161.006.1 tad ahaṃ prītaye vakṣye śravaṇāt sarvakāmadam |
BRP161.006.2 paraḥ sa puruṣo jñeyo hy avyakto 'kṣara eva tu || 6 ||
BRP161.007.1 aparaś ca kṣaras tasmāt prakṛtyanvita eva ca |
BRP161.007.2 nirākārāt sāvayavaḥ puruṣaḥ samajāyata || 7 ||
BRP161.008.1 tasmād āpaḥ samudbhūtā adbhyaś ca puruṣas tathā |
BRP161.008.2 tābhyām abjaṃ samudbhūtaṃ tatrāham abhavaṃ mune || 8 ||
BRP161.009.1 pṛthivī vāyur ākāśa āpo jyotis tathaiva ca |
BRP161.009.2 ete mattaḥ pūrvatarā ekadaivābhavan mune || 9 ||
BRP161.010.1 etān eva prapaśyāmi nānyat sthāvarajaṅgamam |
BRP161.010.2 naiva vedās tadā cāsan nāhaṃ draṣṭāsmi kiñcana || 10 ||
BRP161.011.1 yasmād ahaṃ samudbhūto na paśyeyaṃ tam apy atha |
BRP161.011.2 tūṣṇīṃ sthite mayi tadā aśrauṣaṃ vācam uttamām || 11 ||

ākāśavāg uvāca:

BRP161.012.1 brahman kuru jagatsṛṣṭiṃ sthāvarasya carasya ca || 12 ||