524

brahmovāca:

BRP170.027.1 evaṃ vivadatos tatra samparāyas tayor abhūt |
BRP170.027.2 yasya pakṣo bhavej jyāyān sa parārtham avāpnuyāt || 27 ||
BRP170.028.1 pṛcchāvaḥ kasya prābalyaṃ dharmiṇo vāpy adharmiṇaḥ |
BRP170.028.2 vedāt tu laukikaṃ jyeṣṭhaṃ loke dharmāt sukhaṃ bhavet || 28 ||
BRP170.029.1 evaṃ vivadamānau tāv ūcatuḥ sakalāñ janān |
BRP170.029.2 dharmasya vāpy adharmasya prābalyam anayor bhuvi || 29 ||
BRP170.030.1 tad vadantu yathāvṛttam evam ūcatur ojasā |
BRP170.030.2 evaṃ tatrocire kecid ye dharmeṇānuvartinaḥ || 30 ||
BRP170.031.1 tair duḥkham anubhūyate pāpiṣṭhāḥ sukhino janāḥ |
BRP170.031.2 samparāye dhanaṃ sarvaṃ jitaṃ vipre nyavedayat || 31 ||
BRP170.032.1 maṇimān dharmavicchreṣṭhaḥ punar dharmaṃ praśaṃsati |
BRP170.032.2 maṇimantaṃ dvijaḥ prāha kiṃ dharmam anuśaṃsasi |

brahmovāca:

BRP170.032.3 tatheti cety āha vaiśyo brāhmaṇaḥ punar abravīt || 32 ||

brāhmaṇa uvāca:

BRP170.033.1 jitaṃ mayā dhanaṃ vaiśya nirlajjaḥ kiṃ nu bhāṣase |
BRP170.033.2 mayaiva vijito dharmo yatheṣṭacaraṇātmanā || 33 ||

brahmovāca:

BRP170.034.1 tad brāhmaṇavacaḥ śrutvā vaiśyaḥ sasmita ūcivān || 34 ||

vaiśya uvāca:

BRP170.035.1 pulākā iva dhānyeṣu puttikā iva pakṣiṣu |
BRP170.035.2 tathaiva tān sakhe manye yeṣāṃ dharmo na vidyate || 35 ||
BRP170.036.1 caturṇāṃ puruṣārthānāṃ dharmaḥ prathama ucyate |
BRP170.036.2 paścād arthaś ca kāmaś ca sa dharmo mayi tiṣṭhati |
BRP170.036.3 kathaṃ brūṣe dvijaśreṣṭha mayā vijitam ity adaḥ || 36 ||

brahmovāca:

BRP170.037.1 dvijo vaiśyaṃ punaḥ prāha hastābhyāṃ jāyatāṃ paṇaḥ |
BRP170.037.2 tatheti manyate vaiśyas tau gatvā punar ūcatuḥ || 37 ||
BRP170.038.1 pūrvaval laukikān gatvā jitam ity abravīd dvijaḥ |
BRP170.038.2 karau chittvā tataḥ prāha kathaṃ dharmaṃ tu manyase |
BRP170.038.3 ākṣipto brāhmaṇenaivaṃ vaiśyo vacanam abravīt || 38 ||

vaiśya uvāca:

BRP170.039.1 dharmam eva paraṃ manye prāṇaiḥ kaṇṭhagatair api |
BRP170.039.2 mātā pitā suhṛd bandhur dharma eva śarīriṇām || 39 ||

brahmovāca:

BRP170.040.1 evaṃ vivadamānau tāv arthavān brāhmaṇo 'bhavat |
BRP170.040.2 vimukto vaiśyakas tatra bāhubhyāṃ ca dhanena ca || 40 ||
BRP170.041.1 evaṃ bhramantau samprāptau gaṅgāṃ yogeśvaraṃ harim |
BRP170.041.2 yadṛcchayā muniśreṣṭha mithas tāv ūcatuḥ punaḥ || 41 ||
BRP170.042.1 vaiśyo gaṅgāṃ tu yogeśaṃ dharmam eva praśaṃsati |
BRP170.042.2 atikopād dvijo vaiśyam ākṣipan punar abravīt || 42 ||