76
BRP018.011.1 jambūplakṣāhvayau dvīpau śālmalaś cāparo dvijāḥ |
BRP018.011.2 kuśaḥ krauñcas tathā śākaḥ puṣkaraś caiva saptamaḥ || 11 ||
BRP018.012.1 ete dvīpāḥ samudrais tu sapta saptabhir āvṛtāḥ |
BRP018.012.2 lavaṇekṣusurāsarpir dadhidugdhajalaiḥ samam || 12 ||
BRP018.013.1 jambūdvīpaḥ samastānām eteṣāṃ madhyasaṃsthitaḥ |
BRP018.013.2 tasyāpi madhye viprendrā meruḥ kanakaparvataḥ || 13 ||
BRP018.014.1 caturaśītisāhasrair yojanais tasya cocchrayaḥ |
BRP018.014.2 praviṣṭaḥ ṣoḍaśādhastād dvātriṃśan mūrdhni vistṛtaḥ || 14 ||
BRP018.015.1 mūle ṣoḍaśasāhasrair vistāras tasya sarvataḥ |
BRP018.015.2 bhūpadmasyāsya śailo 'sau karṇikākārasaṃsthitaḥ || 15 ||
BRP018.016.1 himavān hemakūṭaś ca niṣadhas tasya dakṣiṇe |
BRP018.016.2 nīlaḥ śvetaś ca śṛṅgī ca uttare varṣaparvatāḥ || 16 ||
BRP018.017.1 lakṣapramāṇau dvau madhye daśahīnās tathāpare |
BRP018.017.2 sahasradvitayocchrāyās tāvadvistāriṇaś ca te || 17 ||
BRP018.018.1 bhārataṃ prathamaṃ varṣaṃ tataḥ kimpuruṣaṃ smṛtam |
BRP018.018.2 harivarṣaṃ tathaivānyan meror dakṣiṇato dvijāḥ || 18 ||
BRP018.019.1 ramyakaṃ cottaraṃ varṣaṃ tasyaiva tu hiraṇmayam |
BRP018.019.2 uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā || 19 ||
BRP018.020.1 navasāhasram ekaikam eteṣāṃ dvijasattamāḥ |
BRP018.020.2 ilāvṛtaṃ ca tanmadhye sauvarṇo merur ucchritaḥ || 20 ||
BRP018.021.1 meroś caturdiśaṃ tatra navasāhasravistṛtam |
BRP018.021.2 ilāvṛtaṃ mahābhāgāś catvāraś cātra parvatāḥ || 21 ||
BRP018.022.1 viṣkambhā vitatā meror yojanāyutavistṛtāḥ |
BRP018.022.2 pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ || 22 ||
BRP018.023.1 vipulaḥ paścime pārśve supārśvaś cottare sthitaḥ |
BRP018.023.2 kadambas teṣu jambūś ca pippalo vaṭa eva ca || 23 ||
BRP018.024.1 ekādaśaśatāyāmāḥ pādapā giriketavaḥ |
BRP018.024.2 jambūdvīpasya sā jambūr nāmahetur dvijottamāḥ || 24 ||
BRP018.025.1 mahāgajapramāṇāni jambvās tasyāḥ phalāni vai |
BRP018.025.2 patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ || 25 ||
BRP018.026.1 rasena teṣāṃ vikhyātā tatra jambūnadīti vai |
BRP018.026.2 sarit pravartate sā ca pīyate tannivāsibhiḥ || 26 ||
BRP018.027.1 na khedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ |
BRP018.027.2 tatpānasvasthamanasāṃ janānāṃ tatra jāyate || 27 ||
BRP018.028.1 tīramṛt tadrasaṃ prāpya sukhavāyuviśoṣitā |
BRP018.028.2 jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam || 28 ||
BRP018.029.1 bhadrāśvaṃ pūrvato meroḥ ketumālaṃ ca paścime |
BRP018.029.2 varṣe dve tu muniśreṣṭhās tayor madhye tv ilāvṛtam || 29 ||