Chapter 185: Kālīya-episode

SS 295-296

vyāsa uvāca:

BRP185.001.1 ekadā tu vinā rāmaṃ kṛṣṇo vṛndāvanaṃ yayau |
BRP185.001.2 vicacāra vṛto gopair vanyapuṣpasragujjvalaḥ || 1 ||
BRP185.002.1 sa jagāmātha kālindīṃ lolakallolaśālinīm |
BRP185.002.2 tīrasaṃlagnaphenaughair hasantīm iva sarvataḥ || 2 ||
573
BRP185.003.1 tasyāṃ cātimahābhīmaṃ viṣāgnikaṇadūṣitam |
BRP185.003.2 hradaṃ kālīyanāgasya dadarśātivibhīṣaṇam || 3 ||
BRP185.004.1 viṣāgninā visaratā dagdhatīramahātarum |
BRP185.004.2 vātāhatāmbuvikṣepasparśadagdhavihaṅgamam || 4 ||
BRP185.005.1 tam atīva mahāraudraṃ mṛtyuvaktram ivāparam |
BRP185.005.2 vilokya cintayām āsa bhagavān madhusūdanaḥ || 5 ||
BRP185.006.1 asmin vasati duṣṭātmā kālīyo 'sau viṣāyudhaḥ |
BRP185.006.2 yo mayā nirjitas tyaktvā duṣṭo naṣṭaḥ payonidhau || 6 ||
BRP185.007.1 teneyaṃ dūṣitā sarvā yamunā sāgaraṅgamā |
BRP185.007.2 na narair godhanair vāpi tṛṣārtair upabhujyate || 7 ||
BRP185.008.1 tad asya nāgarājasya kartavyo nigraho mayā |
BRP185.008.2 nityatrastāḥ sukhaṃ yena careyur vrajavāsinaḥ || 8 ||
BRP185.009.1 etadarthaṃ nṛloke 'sminn avatāro mayā kṛtaḥ |
BRP185.009.2 yad eṣām utpathasthānāṃ kāryā śāstir durātmanām || 9 ||
BRP185.010.1 tad etan nātidūrasthaṃ kadambam uruśākhinam |
BRP185.010.2 adhiruhyotpatiṣyāmi hrade 'smiñ jīvanāśinaḥ || 10 ||

vyāsa uvāca:

BRP185.011.1 itthaṃ vicintya baddhvā ca gāḍhaṃ parikaraṃ tataḥ |
BRP185.011.2 nipapāta hrade tatra sarparājasya vegataḥ || 11 ||
BRP185.012.1 tenāpi patatā tatra kṣobhitaḥ sa mahāhradaḥ |
BRP185.012.2 atyarthadūrajātāṃś ca tāṃś cāsiñcan mahīruhān || 12 ||
BRP185.013.1 te 'hiduṣṭaviṣajvālātaptāmbutapanokṣitāḥ |
BRP185.013.2 jajvaluḥ pādapāḥ sadyo jvālāvyāptadigantarāḥ || 13 ||
BRP185.014.1 āsphoṭayām āsa tadā kṛṣṇo nāgahradaṃ bhujaiḥ |
BRP185.014.2 tacchabdaśravaṇāc cātha nāgarājo 'bhyupāgamat || 14 ||
BRP185.015.1 ātāmranayanaḥ kopād viṣajvālākulaiḥ phaṇaiḥ |
BRP185.015.2 vṛto mahāviṣaiś cānyair aruṇair anilāśanaiḥ || 15 ||
BRP185.016.1 nāgapatnyaś ca śataśo hārihāropaśobhitāḥ |
BRP185.016.2 prakampitatanūtkṣepacalatkuṇḍalakāntayaḥ || 16 ||
BRP185.017.1 tataḥ praveṣṭitaḥ sarpaiḥ sa kṛṣṇo bhogabandhanaiḥ |
BRP185.017.2 dadaṃśuś cāpi te kṛṣṇaṃ viṣajvālāvilair mukhaiḥ || 17 ||
BRP185.018.1 taṃ tatra patitaṃ dṛṣṭvā nāgabhoganipīḍitam |
BRP185.018.2 gopā vrajam upāgatya cukruśuḥ śokalālasāḥ || 18 ||

gopā ūcuḥ:

BRP185.019.1 eṣa kṛṣṇo gato mohamagno vai kāliye hrade |
BRP185.019.2 bhakṣyate sarparājena tad āgacchata mā ciram || 19 ||

vyāsa uvāca:

BRP185.020.1 etac chrutvā tato gopā vajrapātopamaṃ vacaḥ |
BRP185.020.2 gopyaś ca tvaritā jagmur yaśodāpramukhā hradam || 20 ||
BRP185.021.1 hā hā kvāsāv iti jano gopīnām ativihvalaḥ |
BRP185.021.2 yaśodayā samaṃ bhrānto drutaḥ praskhalito yayau || 21 ||
574
BRP185.022.1 nandagopaś ca gopāś ca rāmaś cādbhutavikramaḥ |
BRP185.022.2 tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālasāḥ || 22 ||
BRP185.023.1 dadṛśuś cāpi te tatra sarparājavaśaṅgatam |
BRP185.023.2 niṣprayatnaṃ kṛtaṃ kṛṣṇaṃ sarpabhogena veṣṭitam || 23 ||
BRP185.024.1 nandagopaś ca niśceṣṭaḥ paśyan putramukhaṃ bhṛśam |
BRP185.024.2 yaśodā ca mahābhāgā babhūva munisattamāḥ || 24 ||
BRP185.025.1 gopyas tv anyā rudatyaś ca dadṛśuḥ śokakātarāḥ |
BRP185.025.2 procuś ca keśavaṃ prītyā bhayakātaragadgadam || 25 ||
BRP185.026.1 sarvā yaśodayā sārdhaṃ viśāmo 'tra mahāhrade |
BRP185.026.2 nāgarājasya no gantum asmākaṃ yujyate vraje || 26 ||
BRP185.027.1 divasaḥ ko vinā sūryaṃ vinā candreṇa kā niśā |
BRP185.027.2 vinā dugdhena kā gāvo vinā kṛṣṇena ko vrajaḥ |
BRP185.027.3 vinākṛtā na yāsyāmaḥ kṛṣṇenānena gokulam || 27 ||

vyāsa uvāca:

BRP185.028.1 iti gopīvacaḥ śrutvā rauhiṇeyo mahābalaḥ |
BRP185.028.2 uvāca gopān vidhurān vilokya stimitekṣaṇaḥ || 28 ||
BRP185.029.1 nandaṃ ca dīnam atyarthaṃ nyastadṛṣṭiṃ sutānane |
BRP185.029.2 mūrchākulāṃ yaśodāṃ ca kṛṣṇamāhātmyasañjñayā || 29 ||

balarāma uvāca:

BRP185.030.1 kim ayaṃ devadeveśa bhāvo 'yaṃ mānuṣas tvayā |
BRP185.030.2 vyajyate svaṃ tam ātmānaṃ kim anyaṃ tvaṃ na vetsi yat || 30 ||
BRP185.031.1 tvam asya jagato nābhiḥ surāṇām eva cāśrayaḥ |
BRP185.031.2 kartāpahartā pātā ca trailokyaṃ tvaṃ trayīmayaḥ || 31 ||
BRP185.032.1 atrāvatīrṇayoḥ kṛṣṇa gopā eva hi bāndhavāḥ |
BRP185.032.2 gopyaś ca sīdataḥ kasmāt tvaṃ bandhūn samupekṣase || 32 ||
BRP185.033.1 darśito mānuṣo bhāvo darśitaṃ bālaceṣṭitam |
BRP185.033.2 tad ayaṃ damyatāṃ kṛṣṇa durātmā daśanāyudhaḥ || 33 ||

vyāsa uvāca:

BRP185.034.1 iti saṃsmāritaḥ kṛṣṇaḥ smitabhinnauṣṭhasampuṭaḥ |
BRP185.034.2 āsphālya mocayām āsa svaṃ dehaṃ bhogabandhanāt || 34 ||
BRP185.035.1 ānāmya cāpi hastābhyām ubhābhyāṃ madhyamaṃ phaṇam |
BRP185.035.2 āruhya bhugnaśirasaḥ prananartoruvikramaḥ || 35 ||
BRP185.036.1 vraṇāḥ phaṇe 'bhavaṃs tasya kṛṣṇasyāṅghrivikuṭṭanaiḥ |
BRP185.036.2 yatronnatiṃ ca kurute nanāmāsya tataḥ śiraḥ || 36 ||
BRP185.037.1 mūrchām upāyayau bhrāntyā nāgaḥ kṛṣṇasya kuṭṭanaiḥ |
BRP185.037.2 daṇḍapātanipātena vavāma rudhiraṃ bahu || 37 ||
BRP185.038.1 taṃ nirbhugnaśirogrīvam āsyaprasrutaśoṇitam |
BRP185.038.2 vilokya śaraṇaṃ jagmus tatpatnyo madhusūdanam || 38 ||

nāgapatnya ūcuḥ:

BRP185.039.1 jñāto 'si devadeveśa sarveśas tvam anuttama |
BRP185.039.2 paraṃ jyotir acintyaṃ yat tadaṃśaḥ parameśvaraḥ || 39 ||
575
BRP185.040.1 na samarthāḥ sura stotuṃ yam ananyabhavaṃ prabhum |
BRP185.040.2 svarūpavarṇanaṃ tasya kathaṃ yoṣit kariṣyati || 40 ||
BRP185.041.1 yasyākhilamahīvyomajalāgnipavanātmakam |
BRP185.041.2 brahmāṇḍam alpakāṃśāṃśaḥ stoṣyāmas taṃ kathaṃ vayam || 41 ||
BRP185.042.1 tataḥ kuru jagatsvāmin prasādam avasīdataḥ |
BRP185.042.2 prāṇāṃs tyajati nāgo 'yaṃ bhartṛbhikṣā pradīyatām || 42 ||

vyāsa uvāca:

BRP185.043.1 ity ukte tābhir āśvāsya klāntadeho 'pi pannagaḥ |
BRP185.043.2 prasīda devadeveti prāha vākyaṃ śanaiḥ śanaiḥ || 43 ||

kālīya uvāca:

BRP185.044.1 tavāṣṭaguṇam aiśvaryaṃ nātha svābhāvikaṃ param |
BRP185.044.2 nirastātiśayaṃ yasya tasya stoṣyāmi kiṃ nv aham || 44 ||
BRP185.045.1 tvaṃ paras tvaṃ parasyādyaḥ paraṃ tvaṃ tatparātmakam |
BRP185.045.2 parasmāt paramo yas tvaṃ tasya stoṣyāmi kiṃ nv aham || 45 ||
BRP185.046.1 yathāhaṃ bhavatā sṛṣṭo jātyā rūpeṇa ceśvaraḥ |
BRP185.046.2 svabhāvena ca saṃyuktas tathedaṃ ceṣṭitaṃ mayā || 46 ||
BRP185.047.1 yady anyathā pravarteya devadeva tato mayi |
BRP185.047.2 nyāyyo daṇḍanipātas te tavaiva vacanaṃ yathā || 47 ||
BRP185.048.1 tathāpi yaṃ jagatsvāmī daṇḍaṃ pātitavān mayi |
BRP185.048.2 sa soḍho 'yaṃ varo daṇḍas tvatto nānyo 'stu me varaḥ || 48 ||
BRP185.049.1 hatavīryo hataviṣo damito 'haṃ tvayācyuta |
BRP185.049.2 jīvitaṃ dīyatām ekam ājñāpaya karomi kim || 49 ||

śrībhagavān uvāca:

BRP185.050.1 nātra stheyaṃ tvayā sarpa kadācid yamunājale |
BRP185.050.2 sabhṛtyaparivāras tvaṃ samudrasalilaṃ vraja || 50 ||
BRP185.051.1 matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare |
BRP185.051.2 garuḍaḥ pannagaripus tvayi na prahariṣyati || 51 ||

vyāsa uvāca:

BRP185.052.1 ity uktvā sarparājānaṃ mumoca bhagavān hariḥ |
BRP185.052.2 praṇamya so 'pi kṛṣṇāya jagāma payasāṃ nidhim || 52 ||
BRP185.053.1 paśyatāṃ sarvabhūtānāṃ sabhṛtyāpatyabandhavaḥ |
BRP185.053.2 samastabhāryāsahitaḥ parityajya svakaṃ hradam || 53 ||
BRP185.054.1 gate sarpe pariṣvajya mṛtaṃ punar ivāgatam |
BRP185.054.2 gopā mūrdhani govindaṃ siṣicur netrajair jalaiḥ || 54 ||
BRP185.055.1 kṛṣṇam akliṣṭakarmāṇam anye vismitacetasaḥ |
BRP185.055.2 tuṣṭuvur muditā gopā dṛṣṭvā śivajalāṃ nadīm || 55 ||
BRP185.056.1 gīyamāno 'tha gopībhiś caritaiś cāruceṣṭitaiḥ |
BRP185.056.2 saṃstūyamāno gopālaiḥ kṛṣṇo vrajam upāgamat || 56 ||