Chapter 192: Encounter between Akrūra and Kṛṣṇa; Kṛṣṇa's journey to Mathurā

SS 302-303

vyāsa uvāca:

BRP192.001.1 cintayann iti govindam upagamya sa yādavaḥ |
BRP192.001.2 akrūro 'smīti caraṇau nanāma śirasā hareḥ || 1 ||
BRP192.002.1 so 'py enaṃ dhvajavajrābjakṛtacihnena pāṇinā |
BRP192.002.2 saṃspṛśyākṛṣya ca prītyā sugāḍhaṃ pariṣasvaje || 2 ||
BRP192.003.1 kṛtasaṃvadanau tena yathāvad balakeśavau |
BRP192.003.2 tataḥ praviṣṭau sahasā tam ādāyātmamandiram || 3 ||
BRP192.004.1 saha tābhyāṃ tadākrūraḥ kṛtasaṃvandanādikaḥ |
BRP192.004.2 bhuktabhojyo yathānyāyam ācacakṣe tatas tayoḥ || 4 ||
BRP192.005.1 yathā nirbhartsitas tena kaṃsenānakadundubhiḥ |
BRP192.005.2 yathā ca devakī devī dānavena durātmanā || 5 ||
BRP192.006.1 ugrasene yathā kaṃsaḥ sa durātmā ca vartate |
BRP192.006.2 yaṃ caivārthaṃ samuddiśya kaṃsena sa visarjitaḥ || 6 ||
BRP192.007.1 tat sarvaṃ vistarāc chrutvā bhagavān keśisūdanaḥ |
BRP192.007.2 uvācākhilam etat tu jñātaṃ dānapate mayā || 7 ||
BRP192.008.1 kariṣye ca mahābhāga yad atraupāyikaṃ matam |
BRP192.008.2 vicintyaṃ nānyathaitat te viddhi kaṃsaṃ hataṃ mayā || 8 ||
BRP192.009.1 ahaṃ rāmaś ca mathurāṃ śvo yāsyāvaḥ samaṃ tvayā |
BRP192.009.2 gopavṛddhāś ca yāsyanti ādāyopāyanaṃ bahu || 9 ||
BRP192.010.1 niśeyaṃ nīyatāṃ vīra na cintāṃ kartum arhasi |
BRP192.010.2 trirātrābhyantare kaṃsaṃ haniṣyāmi sahānugam || 10 ||

vyāsa uvāca:

BRP192.011.1 samādiśya tato gopān akrūro 'pi sakeśavaḥ |
BRP192.011.2 suṣvāpa balabhadraś ca nandagopagṛhe gataḥ || 11 ||
BRP192.012.1 tataḥ prabhāte vimale rāmakṛṣṇau mahābalau |
BRP192.012.2 akrūreṇa samaṃ gantum udyatau mathurāṃ purīm || 12 ||
BRP192.013.1 dṛṣṭvā gopījanaḥ sāsraḥ ślathadvalayabāhukaḥ |
BRP192.013.2 niśvasaṃś cātiduḥkhārtaḥ prāha cedaṃ parasparam || 13 ||
BRP192.014.1 mathurāṃ prāpya govindaḥ kathaṃ gokulam eṣyati |
BRP192.014.2 nāgarastrīkalālāpamadhu śrotreṇa pāsyati || 14 ||
592
BRP192.015.1 vilāsivākyajāteṣu nāgarīṇāṃ kṛtāspadam |
BRP192.015.2 cittam asya kathaṃ grāmyagopagopīṣu yāsyati || 15 ||
BRP192.016.1 sāraṃ samastagoṣṭhasya vidhinā haratā harim |
BRP192.016.2 prahṛtaṃ gopayoṣitsu nighṛṇena durātmanā || 16 ||
BRP192.017.1 bhāvagarbhasmitaṃ vākyaṃ vilāsalalitā gatiḥ |
BRP192.017.2 nāgarīṇām atīvaitat kaṭākṣekṣitam eva tu || 17 ||
BRP192.018.1 grāmyo harir ayaṃ tāsāṃ vilāsanigaḍair yataḥ |
BRP192.018.2 bhavatīnāṃ punaḥ pārśvaṃ kayā yuktyā sameṣyati || 18 ||
BRP192.019.1 eṣo hi ratham āruhya mathurāṃ yāti keśavaḥ |
BRP192.019.2 akrūrakrūrakeṇāpi hatāśena pratāritaḥ || 19 ||
BRP192.020.1 kiṃ na vetti nṛśaṃso 'yam anurāgaparaṃ janam |
BRP192.020.2 yenemam akṣarāhlādaṃ nayaty anyatra no harim || 20 ||
BRP192.021.1 eṣa rāmeṇa sahitaḥ prayāty atyantanirghṛṇaḥ |
BRP192.021.2 ratham āruhya govindas tvaryatām asya vāraṇe || 21 ||
BRP192.022.1 gurūṇām agrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam |
BRP192.022.2 guravaḥ kiṃ kariṣyanti dagdhānāṃ virahāgninā || 22 ||
BRP192.023.1 nandagopamukhā gopā gantum ete samudyatāḥ |
BRP192.023.2 nodyamaṃ kurute kaścid govindavinivartane || 23 ||
BRP192.024.1 suprabhātādya rajanī mathurāvāsiyoṣitām |
BRP192.024.2 yāsām acyutavaktrābje yāti netrālibhogyatām || 24 ||
BRP192.025.1 dhanyās te pathi ye kṛṣṇam ito yāntam avāritāḥ |
BRP192.025.2 udvahiṣyanti paśyantaḥ svadehaṃ pulakāñcitam || 25 ||
BRP192.026.1 mathurānagarīpauranayanānāṃ mahotsavaḥ |
BRP192.026.2 govindavadanālokād atīvādya bhaviṣyati || 26 ||
BRP192.027.1 ko nu svapnaḥ sabhāgyābhir dṛṣṭas tābhir adhokṣajam |
BRP192.027.2 vistārikāntanayanā yā drakṣyanty anivāritam || 27 ||
BRP192.028.1 aho gopījanasyāsya darśayitvā mahānidhim |
BRP192.028.2 uddhṛtāny adya netrāṇi vidhātrākaruṇātmanā || 28 ||
BRP192.029.1 anurāgeṇa śaithilyam asmāsu vrajato hareḥ |
BRP192.029.2 śaithilyam upayānty āśu kareṣu valayāny api || 29 ||
BRP192.030.1 akrūraḥ krūrahṛdayaḥ śīghraṃ prerayate hayān |
BRP192.030.2 evam ārtāsu yoṣitsu ghṛṇā kasya na jāyate || 30 ||
BRP192.031.1 he he kṛṣṇa rathasyoccaiś cakrareṇur nirīkṣyatām |
BRP192.031.2 dūrīkṛto harir yena so 'pi reṇur na lakṣyate || 31 ||
BRP192.032.1 ity evam atihārdena gopījananirīkṣitaḥ |
BRP192.032.2 tatyāja vrajabhūbhāgaṃ saha rāmeṇa keśavaḥ || 32 ||
BRP192.033.1 gacchanto javanāśvena rathena yamunātaṭam |
BRP192.033.2 prāptā madhyāhnasamaye rāmākrūrajanārdanāḥ || 33 ||
BRP192.034.1 athāha kṛṣṇam akrūro bhavadbhyāṃ tāvad āsyatām |
BRP192.034.2 yāvat karomi kālindyām āhnikārhaṇam ambhasi || 34 ||
593
BRP192.035.1 tathety ukte tataḥ snātaḥ svācāntaḥ sa mahāmatiḥ |
BRP192.035.2 dadhyau brahma paraṃ viprāḥ praviśya yamunājale || 35 ||
BRP192.036.1 phaṇāsahasramālāḍhyaṃ balabhadraṃ dadarśa saḥ |
BRP192.036.2 kundāmalāṅgam unnidrapadmapattrāyatekṣaṇam || 36 ||
BRP192.037.1 vṛtaṃ vāsukiḍimbhaughair mahadbhiḥ pavanāśibhiḥ |
BRP192.037.2 saṃstūyamānam udgandhivanamālāvibhūṣitam || 37 ||
BRP192.038.1 dadhānam asite vastre cārurūpāvataṃsakam |
BRP192.038.2 cārukuṇḍalinaṃ mattam antarjalatale sthitam || 38 ||
BRP192.039.1 tasyotsaṅge ghanaśyāmam ātāmrāyatalocanam |
BRP192.039.2 caturbāhum udārāṅgaṃ cakrādyāyudhabhūṣaṇam || 39 ||
BRP192.040.1 pīte vasānaṃ vasane citramālyavibhūṣitam |
BRP192.040.2 śakracāpataḍinmālāvicitram iva toyadam || 40 ||
BRP192.041.1 śrīvatsavakṣasaṃ cārukeyūramukuṭojjvalam |
BRP192.041.2 dadarśa kṛṣṇam akliṣṭaṃ puṇḍarīkāvataṃsakam || 41 ||
BRP192.042.1 sanandanādyair munibhiḥ siddhayogair akalmaṣaiḥ |
BRP192.042.2 sañcintyamānaṃ manasā nāsāgranyastalocanaiḥ || 42 ||
BRP192.043.1 balakṛṣṇau tadākrūraḥ pratyabhijñāya vismitaḥ |
BRP192.043.2 acintayad atho śīghraṃ katham atrāgatāv iti || 43 ||
BRP192.044.1 vivakṣoḥ stambhayām āsa vācaṃ tasya janārdanaḥ |
BRP192.044.2 tato niṣkramya salilād ratham abhyāgataḥ punaḥ || 44 ||
BRP192.045.1 dadarśa tatra caivobhau rathasyopari saṃsthitau |
BRP192.045.2 rāmakṛṣṇau yathā pūrvaṃ manuṣyavapuṣānvitau || 45 ||
BRP192.046.1 nimagnaś ca punas toye dadṛśe sa tathaiva tau |
BRP192.046.2 saṃstūyamānau gandharvair munisiddhamahoragaiḥ || 46 ||
BRP192.047.1 tato vijñātasadbhāvaḥ sa tu dānapatis tadā |
BRP192.047.2 tuṣṭāva sarvavijñānamayam acyutam īśvaram || 47 ||

akrūra uvāca:

BRP192.048.1 tanmātrarūpiṇe 'cintyamahimne paramātmane |
BRP192.048.2 vyāpine naikarūpaikasvarūpāya namo namaḥ || 48 ||
BRP192.049.1 śabdarūpāya te 'cintyahavirbhūtāya te namaḥ |
BRP192.049.2 namo vijñānarūpāya parāya prakṛteḥ prabho || 49 ||
BRP192.050.1 bhūtātmā cendriyātmā ca pradhānātmā tathā bhavān |
BRP192.050.2 ātmā ca paramātmā ca tvam ekaḥ pañcadhā sthitaḥ || 50 ||
BRP192.051.1 prasīda sarvadharmātman kṣarākṣara maheśvara |
BRP192.051.2 brahmaviṣṇuśivādyābhiḥ kalpanābhir udīritaḥ || 51 ||
BRP192.052.1 anākhyeyasvarūpātmann anākhyeyaprayojana |
BRP192.052.2 anākhyeyābhidhāna tvāṃ nato 'smi parameśvaram || 52 ||
BRP192.053.1 na yatra nātha vidyante nāmajātyādikalpanāḥ |
BRP192.053.2 tad brahma paramaṃ nityam avikāri bhavān ajaḥ || 53 ||
BRP192.054.1 na kalpanām ṛte 'rthasya sarvasyādhigamo yataḥ |
BRP192.054.2 tataḥ kṛṣṇācyutānanta viṣṇusañjñābhir īḍyase || 54 ||
594
BRP192.055.1 sarvātmaṃs tvam aja vikalpanābhir etair |
BRP192.055.2 devās tvaṃ jagad akhilaṃ tvam eva viśvam |
BRP192.055.3 viśvātmaṃs tvam ativikārabhedahīnaḥ |
BRP192.055.4 sarvasmin nahi bhavato 'sti kiñcid anyat || 55 ||
BRP192.056.1 tvaṃ brahmā paśupatir aryamā vidhātā |
BRP192.056.2 tvaṃ dhātā tridaśapatiḥ samīraṇo 'gniḥ |
BRP192.056.3 toyeśo dhanapatir antakas tvam eko |
BRP192.056.4 bhinnātmā jagad api pāsi śaktibhedaiḥ || 56 ||
BRP192.057.1 viśvaṃ bhavān sṛjati hanti gabhastirūpo |
BRP192.057.2 viśvaṃ ca te guṇamayo 'yam aja prapañcaḥ |
BRP192.057.3 rūpaṃ paraṃ saditivācakam akṣaraṃ yaj |
BRP192.057.4 jñānātmane sadasate praṇato 'smi tasmai || 57 ||
BRP192.058.1 oṃ namo vāsudevāya namaḥ saṅkarṣaṇāya ca |
BRP192.058.2 pradyumnāya namas tubhyam aniruddhāya te namaḥ || 58 ||

vyāsa uvāca:

BRP192.059.1 evam antar jale kṛṣṇam abhiṣṭūya sa yādavaḥ |
BRP192.059.2 arghayām āsa sarveśaṃ dhūpapuṣpair manomayaiḥ || 59 ||
BRP192.060.1 parityajyānyaviṣayaṃ manas tatra niveśya saḥ |
BRP192.060.2 brahmabhūte ciraṃ sthitvā virarāma samādhitaḥ || 60 ||
BRP192.061.1 kṛtakṛtyam ivātmānaṃ manyamāno dvijottamāḥ |
BRP192.061.2 ājagāma rathaṃ bhūyo nirgamya yamunāmbhasaḥ || 61 ||
BRP192.062.1 rāmakṛṣṇau dadarśātha yathāpūrvam avasthitau |
BRP192.062.2 vismitākṣaṃ tadākrūraṃ taṃ ca kṛṣṇo 'bhyabhāṣata || 62 ||

śrīkṛṣṇa uvāca:

BRP192.063.1 kiṃ tvayā dṛṣṭam āścaryam akrūra yamunājale |
BRP192.063.2 vismayotphullanayano bhavān saṃlakṣyate yataḥ || 63 ||

akrūra uvāca:

BRP192.064.1 antar jale yad āścaryaṃ dṛṣṭaṃ tatra mayācyuta |
BRP192.064.2 tad atraiva hi paśyāmi mūrtimat purataḥ sthitam || 64 ||
BRP192.065.1 jagad etan mahāścaryarūpaṃ yasya mahātmanaḥ |
BRP192.065.2 tenāścaryapareṇāhaṃ bhavatā kṛṣṇa saṅgataḥ || 65 ||
BRP192.066.1 tat kim etena mathurāṃ prayāmo madhusūdana |
BRP192.066.2 bibhemi kaṃsād dhig janma parapiṇḍopajīvinaḥ || 66 ||

vyāsa uvāca:

BRP192.067.1 ity uktvā codayām āsa tān hayān vātaraṃhasaḥ |
BRP192.067.2 samprāptaś cāpi sāyāhne so 'krūro mathurāṃ purīm |
BRP192.067.3 vilokya mathurāṃ kṛṣṇaṃ rāmaṃ cāha sa yādavaḥ || 67 ||

akrūra uvāca:

BRP192.068.1 padbhyāṃ yātaṃ mahāvīryau rathenaiko viśāmy aham |
BRP192.068.2 gantavyaṃ vasudevasya no bhavadbhyāṃ tathā gṛhe |
BRP192.068.3 yuvayor hi kṛte vṛddhaḥ kaṃsena sa nirasyate || 68 ||
595

vyāsa uvāca:

BRP192.069.1 ity uktvā praviveśāsāv akrūro mathurāṃ purīm |
BRP192.069.2 praviṣṭau rāmakṛṣṇau ca rājamārgam upāgatau || 69 ||
BRP192.070.1 strībhir naraiś ca sānandalocanair abhivikṣitau |
BRP192.070.2 jagmatur līlayā vīrau prāptau bālagajāv iva || 70 ||
BRP192.071.1 bhramamāṇau tu tau dṛṣṭvā rajakaṃ raṅgakārakam |
BRP192.071.2 ayācetāṃ svarūpāṇi vāsāṃsi rucirāṇi tau || 71 ||
BRP192.072.1 kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ |
BRP192.072.2 bahūny ākṣepavākyāni prāhoccai rāmakeśavau || 72 ||
BRP192.073.1 tatas talaprahāreṇa kṛṣṇas tasya durātmanaḥ |
BRP192.073.2 pātayām āsa kopena rajakasya śiro bhuvi || 73 ||
BRP192.074.1 hatvādāya ca vastrāṇi pītanīlāmbarau tataḥ |
BRP192.074.2 kṛṣṇarāmau mudāyuktau mālākāragṛhaṃ gatau || 74 ||
BRP192.075.1 vikāsinetrayugalo mālākāro 'tivismitaḥ |
BRP192.075.2 etau kasya kuto yātau manasācintayat tataḥ || 75 ||
BRP192.076.1 pītanīlāmbaradharau dṛṣṭvātisumanoharau |
BRP192.076.2 sa tarkayām āsa tadā bhuvaṃ devāv upāgatau || 76 ||
BRP192.077.1 vikāśimukhapadmābhyāṃ tābhyāṃ puṣpāṇi yācitaḥ |
BRP192.077.2 bhuvaṃ viṣṭabhya hastābhyāṃ pasparśa śirasā mahīm || 77 ||
BRP192.078.1 prasādasumukhau nāthau mama geham upāgatau |
BRP192.078.2 dhanyo 'ham arcayiṣyāmīty āha tau mālyajīvikaḥ || 78 ||
BRP192.079.1 tataḥ prahṛṣṭavadanas tayoḥ puṣpāṇi kāmataḥ |
BRP192.079.2 cārūṇy etāni caitāni pradadau sa vilobhayan || 79 ||
BRP192.080.1 punaḥ punaḥ praṇamyāsau mālākārottamo dadau |
BRP192.080.2 puṣpāṇi tābhyāṃ cārūṇi gandhavanty amalāni ca || 80 ||
BRP192.081.1 mālākārāya kṛṣṇo 'pi prasannaḥ pradadau varam |
BRP192.081.2 śrīs tvāṃ matsaṃśrayā bhadra na kadācit tyajiṣyati || 81 ||
BRP192.082.1 balahānir na te saumya dhanahānir athāpi vā |
BRP192.082.2 yāvad dharaṇisūryau ca santatiḥ putrapautrikī || 82 ||
BRP192.083.1 bhuktvā ca vipulān bhogāṃs tvam ante matprasādataḥ |
BRP192.083.2 mamānusmaraṇaṃ prāpya divyalokam avāpsyasi || 83 ||
BRP192.084.1 dharme manaś ca te bhadra sarvakālaṃ bhaviṣyati |
BRP192.084.2 yuṣmatsantatijātānāṃ dīrgham āyur bhaviṣyati || 84 ||
BRP192.085.1 nopasargādikaṃ doṣaṃ yuṣmatsantatisambhavaḥ |
BRP192.085.2 avāpsyati mahābhāga yāvat sūryo bhaviṣyati || 85 ||

vyāsa uvāca:

BRP192.086.1 ity uktvā tadgṛhāt kṛṣṇo baladevasahāyavān |
BRP192.086.2 nirjagāma muniśreṣṭhā mālākāreṇa pūjitaḥ || 86 ||