Chapter 196: Kālayavana-episode; Mucukunda and Kṛṣṇa

SS 306-307

vyāsa uvāca:

BRP196.001.1 gārgyaṃ goṣṭhe dvijo śyālaḥ ṣaṇḍha ity uktavān dvijāḥ |
BRP196.001.2 yadūnāṃ sannidhau sarve jahasur yādavās tadā || 1 ||
BRP196.002.1 tataḥ kopasamāviṣṭo dakṣiṇāpatham etya saḥ |
BRP196.002.2 sutam icchaṃs tapas tepe yaducakrabhayāvaham || 2 ||
604
BRP196.003.1 ārādhayan mahādevaṃ so 'yaś cūrṇam abhakṣayat |
BRP196.003.2 dadau varaṃ ca tuṣṭo 'sau varṣe dvādaśake haraḥ || 3 ||
BRP196.004.1 sambhāvayām āsa sa taṃ yavaneśo hy anātmajam |
BRP196.004.2 tadyoṣitsaṅgamāc cāsya putro 'bhūd alisaprabhaḥ || 4 ||
BRP196.005.1 taṃ kālayavanaṃ nāma rājye sve yavaneśvaraḥ |
BRP196.005.2 abhiṣicya vanaṃ yāto vajrāgrakaṭhinorasam || 5 ||
BRP196.006.1 sa tu vīryamadonmattaḥ pṛthivyāṃ balino nṛpān |
BRP196.006.2 papraccha nāradaś cāsmai kathayām āsa yādavān || 6 ||
BRP196.007.1 mlecchakoṭisahasrāṇāṃ sahasraiḥ so 'pi saṃvṛtaḥ |
BRP196.007.2 gajāśvarathasampannaiś cakāra paramodyamam || 7 ||
BRP196.008.1 prayayau cātavacchinnaiḥ prayāṇaiḥ sa dine dine |
BRP196.008.2 yādavān prati sāmarṣo munayo mathurāṃ purīm || 8 ||
BRP196.009.1 kṛṣṇo 'pi cintayām āsa kṣapitaṃ yādavaṃ balam |
BRP196.009.2 yavanena samālokya māgadhaḥ samprayāsyati || 9 ||
BRP196.010.1 māgadhasya balaṃ kṣīṇaṃ sa kālayavano balī |
BRP196.010.2 hantā tad idam āyātaṃ yadūnāṃ vyasanaṃ dvidhā || 10 ||
BRP196.011.1 tasmād durgaṃ kariṣyāmi yadūnām atidurjayam |
BRP196.011.2 striyo 'pi yatra yudhyeyuḥ kiṃ punar vṛṣṇiyādavāḥ || 11 ||
BRP196.012.1 mayi matte pramatte vā supte pravasite 'pi vā |
BRP196.012.2 yādavābhibhavaṃ duṣṭā mā kurvan vairiṇo 'dhikam || 12 ||
BRP196.013.1 iti sañcintya govindo yojanāni mahodadhim |
BRP196.013.2 yayāce dvādaśa purīṃ dvārakāṃ tatra nirmame || 13 ||
BRP196.014.1 mahodyānāṃ mahāvaprāṃ taḍāgaśataśobhitām |
BRP196.014.2 prākāraśatasambādhām indrasyevāmarāvatīm || 14 ||
BRP196.015.1 mathurāvāsinaṃ lokaṃ tatrānīya janārdanaḥ |
BRP196.015.2 āsanne kālayavane mathurāṃ ca svayaṃ yayau || 15 ||
BRP196.016.1 bahir āvāsite sainye mathurāyā nirāyudhaḥ |
BRP196.016.2 nirjagāma sa govindo dadarśa yavanaś ca tam || 16 ||
BRP196.017.1 sa jñātvā vāsudevaṃ taṃ bāhupraharaṇo nṛpaḥ |
BRP196.017.2 anuyāto mahāyogicetobhiḥ prāpyate na yaḥ || 17 ||
BRP196.018.1 tenānuyātaḥ kṛṣṇo 'pi praviveśa mahāguhām |
BRP196.018.2 yatra śete mahāvīryo mucukundo nareśvaraḥ || 18 ||
BRP196.019.1 so 'pi praviṣṭo yavano dṛṣṭvā śayyāgataṃ naram |
BRP196.019.2 pādena tāḍayām āsa kṛṣṇaṃ matvā sa durmatiḥ || 19 ||
BRP196.020.1 dṛṣṭamātraś ca tenāsau jajvāla yavano 'gninā |
BRP196.020.2 tatkrodhajena munayo bhasmībhūtaś ca tatkṣaṇāt || 20 ||
605
BRP196.021.1 sa hi devāsure yuddhe gatvā jitvā mahāsurān |
BRP196.021.2 nidrārtaḥ sumahākālaṃ nidrāṃ vavre varaṃ surān || 21 ||
BRP196.022.1 proktaś ca devaiḥ saṃsuptaṃ yas tvām utthāpayiṣyati |
BRP196.022.2 dehajenāgninā sadyaḥ sa tu bhasmībhaviṣyati || 22 ||
BRP196.023.1 evaṃ dagdhvā sa taṃ pāpaṃ dṛṣṭvā ca madhusūdanam |
BRP196.023.2 kas tvam ity āha so 'py āha jāto 'haṃ śaśinaḥ kule || 23 ||
BRP196.024.1 vasudevasya tanayo yaduvaṃśasamudbhavaḥ |
BRP196.024.2 mucukundo 'pi tac chrutvā vṛddhagārgyavacaḥ smaran || 24 ||
BRP196.025.1 saṃsmṛtya praṇipatyainaṃ sarvaṃ sarveśvaraṃ harim |
BRP196.025.2 prāha jñāto bhavān viṣṇor aṃśas tvaṃ parameśvaraḥ || 25 ||
BRP196.026.1 purā gārgyeṇa kathitam aṣṭāviṃśatime yuge |
BRP196.026.2 dvāparānte harer janma yaduvaṃśe bhaviṣyati || 26 ||
BRP196.027.1 sa tvaṃ prāpto na sandeho martyānām upakārakṛt |
BRP196.027.2 tathā hi sumahat tejo nālaṃ soḍhum ahaṃ tava || 27 ||
BRP196.028.1 tathā hi sumahāmbhodadhvanidhīrataraṃ tataḥ |
BRP196.028.2 vākyaṃ tam iti hovāca yuṣmatpādasulālitam || 28 ||
BRP196.029.1 devāsure mahāyuddhe daityāś ca sumahābhaṭāḥ |
BRP196.029.2 na śekus te mahat tejas tat tejo na sahāmy aham || 29 ||
BRP196.030.1 saṃsārapatitasyaiko jantos tvaṃ śaraṇaṃ param |
BRP196.030.2 samprasīda prapannārtihartā hara mamāśubham || 30 ||
BRP196.031.1 tvaṃ payonidhayaḥ śailāḥ saritaś ca vanāni ca |
BRP196.031.2 medinī gaganaṃ vāyur āpo 'gnis tvaṃ tathā pumān || 31 ||
BRP196.032.1 puṃsaḥ parataraṃ sarvaṃ vyāpya janma vikalpavat |
BRP196.032.2 śabdādihīnam ajaraṃ vṛddhikṣayavivarjitam || 32 ||
BRP196.033.1 tvatto 'marās tu pitaro yakṣagandharvarākṣasāḥ |
BRP196.033.2 siddhāś cāpsarasas tvatto manuṣyāḥ paśavaḥ khagāḥ || 33 ||
BRP196.034.1 sarīsṛpā mṛgāḥ sarve tvattaś caiva mahīruhāḥ |
BRP196.034.2 yac ca bhūtaṃ bhaviṣyad vā kiñcid atra carācare || 34 ||
BRP196.035.1 amūrtaṃ mūrtam athavā sthūlaṃ sūkṣmataraṃ tathā |
BRP196.035.2 tat sarvaṃ tvaṃ jagatkartar nāsti kiñcit tvayā vinā || 35 ||
BRP196.036.1 mayā saṃsāracakre 'smin bhramatā bhagavan sadā |
BRP196.036.2 tāpatrayābhibhūtena na prāptā nirvṛtiḥ kvacit || 36 ||
BRP196.037.1 duḥkhāny eva sukhānīti mṛgatṛṣṇājalāśayaḥ |
BRP196.037.2 mayā nātha gṛhītāni tāni tāpāya me 'bhavan || 37 ||
BRP196.038.1 rājyam urvī balaṃ kośo mitrapakṣas tathātmajāḥ |
BRP196.038.2 bhāryā bhṛtyajanā ye ca śabdādyā viṣayāḥ prabho || 38 ||
BRP196.039.1 sukhabuddhyā mayā sarvaṃ gṛhītam idam avyaya |
BRP196.039.2 pariṇāme ca deveśa tāpātmakam abhūn mama || 39 ||
BRP196.040.1 devalokagatiṃ prāpto nātha devagaṇo 'pi hi |
BRP196.040.2 mattaḥ sāhāyyakāmo 'bhūc chāśvatī kutra nirvṛtiḥ || 40 ||
606
BRP196.041.1 tvām anārādhya jagatāṃ sarveṣāṃ prabhavāspadam |
BRP196.041.2 śāśvatī prāpyate kena parameśvara nirvṛtiḥ || 41 ||
BRP196.042.1 tvanmāyāmūḍhamanaso janmamṛtyujarādikān |
BRP196.042.2 avāpya pāpān paśyanti pretarājānam antarā || 42 ||
BRP196.043.1 tataḥ pāśaśatair baddhā narakeṣv atidāruṇam |
BRP196.043.2 prāpnuvanti mahad duḥkhaṃ viśvarūpam idaṃ tava || 43 ||
BRP196.044.1 aham atyantaviṣayī mohitas tava māyayā |
BRP196.044.2 mamatvāgādhagartānte bhramāmi parameśvara || 44 ||
BRP196.045.1 so 'haṃ tvāṃ śaraṇam apāram īśam īḍyaṃ |
BRP196.045.2 samprāptaḥ paramapadaṃ yato na kiñcit |
BRP196.045.3 saṃsāraśramaparitāpataptacetā |
BRP196.045.4 nirviṇṇe pariṇatadhāmni sābhilāṣaḥ || 45 ||