Chapter 2: Descendants of Manu Svāyambhuva; creation by Dakṣa

SS 2-4

lomaharṣaṇa uvāca:

BRP002.001.1 sa sṛṣṭvā tu prajās tv evam āpavo vai prajāpatiḥ |
BRP002.001.2 lebhe vai puruṣaḥ patnīṃ śatarūpām ayonijām || 1 ||
BRP002.002.1 āpavasya mahimnā tu divam āvṛtya tiṣṭhataḥ |
BRP002.002.2 dharmeṇaiva muniśreṣṭhāḥ śatarūpā vyajāyata || 2 ||
BRP002.003.1 sā tu varṣāyutaṃ taptvā tapaḥ paramaduścaram |
BRP002.003.2 bhartāraṃ dīptatapasaṃ puruṣaṃ pratyapadyata || 3 ||
BRP002.004.1 sa vai svāyambhuvo viprāḥ puruṣo manur ucyate |
BRP002.004.2 tasyaikasaptatiyugaṃ manvantaram ihocyate || 4 ||
BRP002.005.1 vairājāt puruṣād vīraṃ śatarūpā vyajāyata |
BRP002.005.2 priyavratottānapādau vīrāt kāmyā vyajāyata || 5 ||
BRP002.006.1 kāmyā nāma sutā śreṣṭhā kardamasya prajāpateḥ |
BRP002.006.2 kāmyāputrās tu catvāraḥ samrāṭ kukṣir virāṭ prabhuḥ || 6 ||
BRP002.007.1 uttānapādaṃ jagrāha putram atriḥ prajāpatiḥ |
BRP002.007.2 uttānapādāc caturaḥ sūnṛtā suṣuve sutān || 7 ||
BRP002.008.1 dharmasya kanyā suśroṇī sūnṛtā nāma viśrutā |
BRP002.008.2 utpannā vājimedhena dhruvasya jananī śubhā || 8 ||
BRP002.009.1 dhruvaṃ ca kīrtimantaṃ ca āyuṣmantaṃ vasuṃ tathā |
BRP002.009.2 uttānapādo 'janayat sūnṛtāyāṃ prajāpatiḥ || 9 ||
BRP002.010.1 dhruvo varṣasahasrāṇi trīṇi divyāni bho dvijāḥ |
BRP002.010.2 tapas tepe mahābhāgaḥ prārthayan sumahad yaśaḥ || 10 ||
BRP002.011.1 tasmai brahmā dadau prītaḥ sthānam ātmasamaṃ prabhuḥ |
BRP002.011.2 acalaṃ caiva purataḥ saptarṣīṇāṃ prajāpatiḥ || 11 ||
BRP002.012.1 tasyābhimānam ṛddhiṃ ca mahimānaṃ nirīkṣya ca |
BRP002.012.2 devāsurāṇām ācāryaḥ ślokaṃ prāg uśanā jagau || 12 ||
BRP002.013.1 aho 'sya tapaso vīryam aho śrutam aho 'dbhutam |
BRP002.013.2 yam adya purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ || 13 ||
BRP002.014.1 tasmāc chliṣṭiṃ ca bhavyaṃ ca dhruvāc chambhur vyajāyata |
BRP002.014.2 śliṣṭer ādhatta succhāyā pañca putrān akalmaṣān || 14 ||
5
BRP002.015.1 ripuṃ ripuñjayaṃ vīraṃ vṛkalaṃ vṛkatejasam |
BRP002.015.2 ripor ādhatta bṛhatī cakṣuṣaṃ sarvatejasam || 15 ||
BRP002.016.1 ajījanat puṣkariṇyāṃ vairiṇyāṃ cākṣuṣaṃ manum |
BRP002.016.2 prajāpater ātmajāyāṃ vīraṇyasya mahātmanaḥ || 16 ||
BRP002.017.1 manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ |
BRP002.017.2 kanyāyāṃ muniśārdūlā vairājasya prajāpateḥ || 17 ||
BRP002.018.1 kutsaḥ puruḥ śatadyumnas tapasvī satyavāk kaviḥ |
BRP002.018.2 agniṣṭud atirātraś ca sudyumnaś ceti te nava || 18 ||
BRP002.019.1 abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ |
BRP002.019.2 puror ajanayat putrān ṣaḍ āgneyī mahāprabhān || 19 ||
BRP002.020.1 aṅgaṃ sumanasaṃ svātiṃ kratum aṅgirasaṃ mayam |
BRP002.020.2 aṅgāt sunīthāpatyaṃ vai veṇam ekaṃ vyajāyata || 20 ||
BRP002.021.1 apacāreṇa veṇasya prakopaḥ sumahān abhūt |
BRP002.021.2 prajārtham ṛṣayo yasya mamanthur dakṣiṇaṃ karam || 21 ||
BRP002.022.1 veṇasya mathite pāṇau sambabhūva mahān nṛpaḥ |
BRP002.022.2 taṃ dṛṣṭvā munayaḥ prāhur eṣa vai muditāḥ prajāḥ || 22 ||
BRP002.023.1 kariṣyati mahātejā yaśaś ca prāpsyate mahat |
BRP002.023.2 sa dhanvī kavacī jāto jvalajjvalanasannibhaḥ || 23 ||
BRP002.024.1 pṛthur vaiṇyas tathā cemāṃ rarakṣa kṣatrapūrvajaḥ |
BRP002.024.2 rājasūyābhiṣiktānām ādyaḥ sa vasudhāpatiḥ || 24 ||
BRP002.025.1 tasmāc caiva samutpannau nipuṇau sūtamāgadhau |
BRP002.025.2 teneyaṃ gaur muniśreṣṭhā dugdhā sasyāni bhūbhṛtā || 25 ||
BRP002.026.1 prajānāṃ vṛttikāmena devaiḥ sarṣigaṇaiḥ saha |
BRP002.026.2 pitṛbhir dānavaiś caiva gandharvair apsarogaṇaiḥ || 26 ||
BRP002.027.1 sarpaiḥ puṇyajanaiś caiva vīrudbhiḥ parvatais tathā |
BRP002.027.2 teṣu teṣu ca pātreṣu duhyamānā vasundharā || 27 ||
BRP002.028.1 prādād yathepsitaṃ kṣīraṃ tena prāṇān adhārayan |
BRP002.028.2 pṛthos tu putrau dharmajñau yajñānte 'ntardhipātinau || 28 ||
BRP002.029.1 śikhaṇḍinī havirdhānam antardhānād vyajāyata |
BRP002.029.2 havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān || 29 ||
BRP002.030.1 prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vrajājinau |
BRP002.030.2 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ || 30 ||
BRP002.031.1 havirdhānān muniśreṣṭhā yena saṃvardhitāḥ prajāḥ |
BRP002.031.2 prācīnabarhir bhagavān pṛthivītalacāriṇīḥ || 31 ||
6
BRP002.032.1 samudratanayāyāṃ tu kṛtadāro 'bhavat prabhuḥ |
BRP002.032.2 mahatas tapasaḥ pāre savarṇāyāṃ prajāpatiḥ || 32 ||
BRP002.033.1 savarṇādhatta sāmudrī daśa prācīnabarhiṣaḥ |
BRP002.033.2 sarvān pracetaso nāma dhanurvedasya pāragān || 33 ||
BRP002.034.1 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ |
BRP002.034.2 daśa varṣasahasrāṇi samudrasalileśayāḥ || 34 ||
BRP002.035.1 tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhāḥ |
BRP002.035.2 arakṣamāṇām āvavrur babhūvātha prajākṣayaḥ || 35 ||
BRP002.036.1 nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ |
BRP002.036.2 daśa varṣasahasrāṇi na śekuś ceṣṭituṃ prajāḥ || 36 ||
BRP002.037.1 tad upaśrutya tapasā yuktāḥ sarve pracetasaḥ |
BRP002.037.2 mukhebhyo vāyum agniṃ ca sasṛjur jātamanyavaḥ || 37 ||
BRP002.038.1 unmūlān atha vṛkṣāṃs tu kṛtvā vāyur aśoṣayat |
BRP002.038.2 tān agnir adahad ghora evam āsīd drumakṣayaḥ || 38 ||
BRP002.039.1 drumakṣayam atho buddhvā kiñcic chiṣṭeṣu śākhiṣu |
BRP002.039.2 upagamyābravīd etāṃs tadā somaḥ prajāpatīn || 39 ||
BRP002.040.1 kopaṃ yacchata rājānaḥ sarve prācīnabarhiṣaḥ |
BRP002.040.2 vṛkṣaśūnyā kṛtā pṛthvī śāmyetām agnimārutau || 40 ||
BRP002.041.1 ratnabhūtā ca kanyeyaṃ vṛkṣāṇāṃ varavarṇinī |
BRP002.041.2 bhaviṣyaṃ jānatā tāta dhṛtā garbheṇa vai mayā || 41 ||
BRP002.042.1 māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā |
BRP002.042.2 bhāryā vo 'stu mahābhāgāḥ somavaṃśavivardhinī || 42 ||
BRP002.043.1 yuṣmākaṃ tejaso 'rdhena mama cārdhena tejasaḥ |
BRP002.043.2 asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ || 43 ||
BRP002.044.1 sa imāṃ dagdhabhūyiṣṭhāṃ yuṣmattejomayena vai |
BRP002.044.2 agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati || 44 ||
BRP002.045.1 tataḥ somasya vacanāj jagṛhus te pracetasaḥ |
BRP002.045.2 saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīṃ dharmeṇa māriṣām || 45 ||
BRP002.046.1 daśabhyas tu pracetobhyo māriṣāyāṃ prajāpatiḥ |
BRP002.046.2 dakṣo jajñe mahātejāḥ somasyāṃśena bho dvijāḥ || 46 ||
BRP002.047.1 acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ |
BRP002.047.2 sa sṛṣṭvā manasā dakṣaḥ paścād asṛjata striyaḥ || 47 ||
BRP002.048.1 dadau daśa sa dharmāya kaśyapāya trayodaśa |
BRP002.048.2 śiṣṭāḥ somāya rājñe ca nakṣatrākhyā dadau prabhuḥ || 48 ||
BRP002.049.1 tāsu devāḥ khagā gāvo nāgā ditijadānavāḥ |
BRP002.049.2 gandharvāpsarasaś caiva jajñire 'nyāś ca jātayaḥ || 49 ||
BRP002.050.1 tataḥ prabhṛti viprendrāḥ prajā maithunasambhavāḥ |
BRP002.050.2 saṅkalpād darśanāt sparśāt pūrveṣāṃ procyate prajā || 50 ||
7

munaya ūcuḥ:

BRP002.051.1 devānāṃ dānavānāṃ ca gandharvoragarakṣasām |
BRP002.051.2 sambhavas tu śruto 'smābhir dakṣasya ca mahātmanaḥ || 51 ||
BRP002.052.1 aṅguṣṭhād brahmaṇo jajñe dakṣaḥ kila śubhavrataḥ |
BRP002.052.2 vāmāṅguṣṭhāt tathā caivaṃ tasya patnī vyajāyata || 52 ||
BRP002.053.1 kathaṃ prācetasatvaṃ sa punar lebhe mahātapāḥ |
BRP002.053.2 etaṃ naḥ saṃśayaṃ sūta vyākhyātuṃ tvam ihārhasi |
BRP002.053.3 dauhitraś caiva somasya kathaṃ śvaśuratāṃ gataḥ || 53 ||

lomaharṣaṇa uvāca:

BRP002.054.1 utpattiś ca nirodhaś ca nityaṃ bhūteṣu bho dvijāḥ |
BRP002.054.2 ṛṣayo 'tra na muhyanti vidyāvantaś ca ye janāḥ || 54 ||
BRP002.055.1 yuge yuge bhavanty ete punar dakṣādayo nṛpāḥ |
BRP002.055.2 punaś caiva nirudhyante vidvāṃs tatra na muhyati || 55 ||
BRP002.056.1 jyaiṣṭhyaṃ kāniṣṭham apy eṣāṃ pūrvaṃ nāsīd dvijottamāḥ |
BRP002.056.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam || 56 ||
BRP002.057.1 imāṃ visṛṣṭiṃ dakṣasya yo vidyāt sacarācarām |
BRP002.057.2 prajāvān āyur uttīrṇaḥ svargaloke mahīyate || 57 ||