Chapter 201: Marriage of Aniruddha; killing of Rukmin

SS 309-310

vyāsa uvāca:

BRP201.001.1 cārudeṣṇaṃ sudeṣṇaṃ ca cārudehaṃ ca śobhanam |
BRP201.001.2 suṣeṇaṃ cāruguptaṃ ca bhadracāruṃ tathāparam || 1 ||
BRP201.002.1 cāruvindaṃ sucāruṃ ca cāruṃ ca balināṃ varam |
BRP201.002.2 rukmiṇy ajanayat putrān kanyāṃ cārumatīṃ tathā || 2 ||
BRP201.003.1 anyāś ca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ |
BRP201.003.2 kālindī mitravindā ca satyā nāgnajitī tathā || 3 ||
BRP201.004.1 devī jāmbavatī cāpi sadā tuṣṭā tu rohiṇī |
BRP201.004.2 madrarājasutā cānyā suśīlā śīlamaṇḍalā || 4 ||
BRP201.005.1 sātrājitī satyabhāmā lakṣmaṇā cāruhāsinī |
BRP201.005.2 ṣoḍaśātra sahasrāṇi strīṇām anyāni cakriṇaḥ || 5 ||
BRP201.006.1 pradyumno 'pi mahāvīryo rukmiṇas tanayāṃ śubhām |
BRP201.006.2 svayaṃvarasthāṃ jagrāha sāpi taṃ tanayaṃ hareḥ || 6 ||
BRP201.007.1 tasyām asyābhavat putro mahābalaparākramaḥ |
BRP201.007.2 aniruddho raṇe ruddho vīryodadhir arindamaḥ || 7 ||
BRP201.008.1 tasyāpi rukmiṇaḥ pautrīṃ varayām āsa keśavaḥ |
BRP201.008.2 dauhitrāya dadau rukmī spardhayann api śauriṇā || 8 ||
BRP201.009.1 tasyā vivāhe rāmādyā yādavā hariṇā saha |
BRP201.009.2 rukmiṇo nagaraṃ jagmur nāmnā bhojakaṭaṃ dvijāḥ || 9 ||
BRP201.010.1 vivāhe tatra nirvṛtte prādyumneḥ sumahātmanaḥ |
BRP201.010.2 kaliṅgarājapramukhā rukmiṇaṃ vākyam abruvan || 10 ||

kaliṅgādaya ūcuḥ:

BRP201.011.1 anakṣajño halī dyūte tathāsya vyasanaṃ mahat |
BRP201.011.2 tan nayāmo balaṃ tasmād dyūtenaiva mahādyute || 11 ||
612

vyāsa uvāca:

BRP201.012.1 tatheti tān āha nṛpān rukmī balasamanvitaḥ |
BRP201.012.2 sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā || 12 ||
BRP201.013.1 sahasram ekaṃ niṣkāṇāṃ rukmiṇā vijito balaḥ |
BRP201.013.2 dvitīye divase cānyat sahasraṃ rukmiṇā jitaḥ || 13 ||
BRP201.014.1 tato daśa sahasrāṇi niṣkāṇāṃ paṇam ādade |
BRP201.014.2 balabhadraprapannāni rukmī dyūtavidāṃ varaḥ || 14 ||
BRP201.015.1 tato jahāsātha balaṃ kaliṅgādhipatir dvijāḥ |
BRP201.015.2 dantān vidarśayan mūḍho rukmī cāha madoddhataḥ || 15 ||

rukmy uvāca:

BRP201.016.1 avidyo 'yaṃ mahādyūte balabhadraḥ parājitaḥ |
BRP201.016.2 mṛṣaivākṣāvalepatvād yo 'yaṃ mene 'kṣakovidam || 16 ||
BRP201.017.1 dṛṣṭvā kaliṅgarājaṃ tu prakāśadaśanānanam |
BRP201.017.2 rukmiṇaṃ cāpi durvākyaṃ kopaṃ cakre halāyudhaḥ || 17 ||

vyāsa uvāca:

BRP201.018.1 tataḥ kopaparītātmā niṣkakoṭiṃ halāyudhaḥ |
BRP201.018.2 glahaṃ jagrāha rukmī ca tatas tv akṣān apātayat || 18 ||
BRP201.019.1 ajayad baladevo 'tha prāhoccais taṃ jitaṃ mayā |
BRP201.019.2 mameti rukmī prāhoccair alīkoktair alaṃ balam || 19 ||
BRP201.020.1 tvayokto 'yaṃ glahaḥ satyaṃ na mamaiṣo 'numoditaḥ |
BRP201.020.2 evaṃ tvayā ced vijitaṃ na mayā vijitaṃ katham || 20 ||
BRP201.021.1 tato 'ntarikṣe vāg uccaiḥ prāha gambhīranādinī |
BRP201.021.2 baladevasya taṃ kopaṃ vardhayantī mahātmanaḥ || 21 ||

ākāśavāg uvāca:

BRP201.022.1 jitaṃ tu baladevena rukmiṇā bhāṣitaṃ mṛṣā |
BRP201.022.2 anuktvā vacanaṃ kiñcit kṛtaṃ bhavati karmaṇā || 22 ||

vyāsa uvāca:

BRP201.023.1 tato balaḥ samutthāya krodhasaṃraktalocanaḥ |
BRP201.023.2 jaghānāṣṭāpadenaiva rukmiṇaṃ sa mahābalaḥ || 23 ||
BRP201.024.1 kaliṅgarājaṃ cādāya visphurantaṃ balād balaḥ |
BRP201.024.2 babhañja dantān kupito yaiḥ prakāśaṃ jahāsa saḥ || 24 ||
BRP201.025.1 ākṛṣya ca mahāstambhaṃ jātarūpamayaṃ balaḥ |
BRP201.025.2 jaghāna ye tatpakṣās tān bhūbhṛtaḥ kupito balaḥ || 25 ||
BRP201.026.1 tato hāhākṛtaṃ sarvaṃ palāyanaparaṃ dvijāḥ |
BRP201.026.2 tad rājamaṇḍalaṃ sarvaṃ babhūva kupite bale || 26 ||
BRP201.027.1 balena nihataṃ śrutvā rukmiṇaṃ madhusūdanaḥ |
BRP201.027.2 novāca vacanaṃ kiñcid rukmiṇībalayor bhayāt || 27 ||
BRP201.028.1 tato 'niruddham ādāya kṛtodvāhaṃ dvijottamāḥ |
BRP201.028.2 dvārakām ājagāmātha yaducakraṃ sakeśavam || 28 ||