Chapter 210: The destruction of the Yādavas

SS 316-317

vyāsa uvāca:

BRP210.001.1 evaṃ daityavadhaṃ kṛṣṇo baladevasahāyavān |
BRP210.001.2 cakre duṣṭakṣitīśānāṃ tathaiva jagataḥ kṛte || 1 ||
BRP210.002.1 kṣiteś ca bhāraṃ bhagavān phālgunena samaṃ vibhuḥ |
BRP210.002.2 avatārayām āsa hariḥ samastākṣauhiṇīvadhāt || 2 ||
BRP210.003.1 kṛtvā bhārāvataraṇaṃ bhuvo hatvākhilān nṛpān |
BRP210.003.2 śāpavyājena viprāṇām upasaṃhṛtavān kulam || 3 ||
BRP210.004.1 utsṛjya dvārakāṃ kṛṣṇas tyaktvā mānuṣyam ātmabhūḥ |
BRP210.004.2 svāṃśo viṣṇumayaṃ sthānaṃ praviveśa punar nijam || 4 ||

munaya ūcuḥ:

BRP210.005.1 sa vipraśāpavyājena sañjahre svakulaṃ katham |
BRP210.005.2 kathaṃ ca mānuṣaṃ deham utsasarja janārdanaḥ || 5 ||

vyāsa uvāca:

BRP210.006.1 viśvāmitras tathā kaṇvo nāradaś ca mahāmuniḥ |
BRP210.006.2 piṇḍārake mahātīrthe dṛṣṭā yadukumārakaiḥ || 6 ||
BRP210.007.1 tatas te yauvanonmattā bhāvikāryapracoditāḥ |
BRP210.007.2 sāmbaṃ jāmbavatīputraṃ bhūṣayitvā striyaṃ yathā |
BRP210.007.3 prasṛtās tān munīn ūcuḥ praṇipātapuraḥsaram || 7 ||

kumārā ūcuḥ:

BRP210.008.1 iyaṃ strī putrakāmā tu prabho kiṃ janayiṣyati || 8 ||

vyāsa uvāca:

BRP210.009.1 divyajñānopapannās te vipralabdhā kumārakaiḥ |
BRP210.009.2 śāpaṃ dadus tadā viprās teṣāṃ nāśāya suvratāḥ || 9 ||
BRP210.010.1 munayaḥ kupitāḥ procur muśalaṃ janayiṣyati |
BRP210.010.2 yenākhilakulotsādo yādavānāṃ bhaviṣyati || 10 ||
BRP210.011.1 ity uktās taiḥ kumārās ta ācacakṣur yathātatham |
BRP210.011.2 ugrasenāya muśalaṃ jajñe sāmbasya codarāt || 11 ||
631
BRP210.012.1 tad ugraseno muśalam ayaścūrṇam akārayat |
BRP210.012.2 jajñe tac cairakā cūrṇaṃ prakṣiptaṃ vai mahodadhau || 12 ||
BRP210.013.1 musalasyātha lauhasya cūrṇitasyāndhakair dvijāḥ |
BRP210.013.2 khaṇḍaṃ cūrṇayituṃ śekur naiva te tomarākṛti || 13 ||
BRP210.014.1 tad apy ambunidhau kṣiptaṃ matsyo jagrāha jālibhiḥ |
BRP210.014.2 ghātitasyodarāt tasya lubdho jagrāha taj jarā || 14 ||
BRP210.015.1 vijñātaparamārtho 'pi bhagavān madhusūdanaḥ |
BRP210.015.2 naicchat tad anyathā kartuṃ vidhinā yat samāhṛtam || 15 ||
BRP210.016.1 devaiś ca prahito dūtaḥ praṇipatyāha keśavam |
BRP210.016.2 rahasy evam ahaṃ dūtaḥ prahito bhagavan suraiḥ || 16 ||
BRP210.017.1 vasvaśvimarudādityarudrasādhyādibhiḥ saha |
BRP210.017.2 vijñāpayati vaḥ śakras tad idaṃ śrūyatāṃ prabho || 17 ||

devā ūcuḥ:

BRP210.018.1 bhārāvataraṇārthāya varṣāṇām adhikaṃ śatam |
BRP210.018.2 bhagavān avatīrṇo 'tra tridaśaiḥ samprasāditaḥ || 18 ||
BRP210.019.1 durvṛttā nihatā daityā bhuvo bhāro 'vatāritaḥ |
BRP210.019.2 tvayā sanāthās tridaśā vrajantu tridiveśatām || 19 ||
BRP210.020.1 tad atītaṃ jagannātha varṣāṇām adhikaṃ śatam |
BRP210.020.2 idānīṃ gamyatāṃ svargo bhavatā yadi rocate || 20 ||
BRP210.021.1 devair vijñāpito devo 'py athātraiva ratis tava |
BRP210.021.2 tat sthīyatāṃ yathākālam ākhyeyam anujīvibhiḥ || 21 ||

śrībhagavān uvāca:

BRP210.022.1 yat tvam ātthākhilaṃ dūta vedmi caitad ahaṃ punaḥ |
BRP210.022.2 prārabdha eva hi mayā yādavānām api kṣayaḥ || 22 ||
BRP210.023.1 bhuvo nāmātibhāro 'yaṃ yādavair anibarhitaiḥ |
BRP210.023.2 avatāraṃ karomy asya saptarātreṇa satvaraḥ || 23 ||
BRP210.024.1 yathāgṛhītaṃ cāmbhodhau hṛtvāhaṃ dvārakāṃ punaḥ |
BRP210.024.2 yādavān upasaṃhṛtya yāsyāmi tridaśālayam || 24 ||
BRP210.025.1 manuṣyadeham utsṛjya saṅkarṣaṇasahāyavān |
BRP210.025.2 prāpta evāsmi mantavyo devendreṇa tathā suraiḥ || 25 ||
BRP210.026.1 jarāsandhādayo ye 'nye nihatā bhārahetavaḥ |
BRP210.026.2 kṣites tebhyaḥ sa bhāro hi yadūnāṃ samadhīyata || 26 ||
BRP210.027.1 tad etat sumahābhāram avatārya kṣiter aham |
BRP210.027.2 yāsyāmy amaralokasya pālanāya bravīhi tān || 27 ||

vyāsa uvāca:

BRP210.028.1 ity ukto vāsudevena devadūtaḥ praṇamya tam |
BRP210.028.2 dvijāḥ sa divyayā gatyā devarājāntikaṃ yayau || 28 ||
BRP210.029.1 bhagavān apy athotpātān divyān bhaumāntarikṣagān |
BRP210.029.2 dadarśa dvārakāpuryāṃ vināśāya divāniśam || 29 ||
632
BRP210.030.1 tān dṛṣṭvā yādavān āha paśyadhvam atidāruṇān |
BRP210.030.2 mahotpātāñ śamāyaiṣāṃ prabhāsaṃ yāma mā ciram || 30 ||

vyāsa uvāca:

BRP210.031.1 mahābhāgavataḥ prāha praṇipatyoddhavo harim || 31 ||

uddhava uvāca:

BRP210.032.1 bhagavan yan mayā kāryaṃ tad ājñāpaya sāmpratam |
BRP210.032.2 manye kulam idaṃ sarvaṃ bhagavān saṃhariṣyati |
BRP210.032.3 nāśāyāsya nimittāni kulasyācyuta lakṣaye || 32 ||

śrībhagavān uvāca:

BRP210.033.1 gaccha tvaṃ divyayā gatyā matprasādasamutthayā |
BRP210.033.2 badarīm āśramaṃ puṇyaṃ gandhamādanaparvate || 33 ||
BRP210.034.1 naranārāyaṇasthāne pavitritamahītale |
BRP210.034.2 manmanā matprasādena tatra siddhim avāpsyasi || 34 ||
BRP210.035.1 ahaṃ svargaṃ gamiṣyāmi upasaṃhṛtya vai kulam |
BRP210.035.2 dvārakāṃ ca mayā tyaktāṃ samudraḥ plāvayiṣyati || 35 ||

vyāsa uvāca:

BRP210.036.1 ity uktaḥ praṇipatyainaṃ jagāma sa tadoddhavaḥ |
BRP210.036.2 naranārāyaṇasthānaṃ keśavenānumoditaḥ || 36 ||
BRP210.037.1 tatas te yādavāḥ sarve rathān āruhya śīghragān |
BRP210.037.2 prabhāsaṃ prayayuḥ sārdhaṃ kṛṣṇarāmādibhir dvijāḥ || 37 ||
BRP210.038.1 prāpya prabhāsaṃ prayatā prītās te kukkurāndhakāḥ |
BRP210.038.2 cakrus tatra surāpānaṃ vāsudevānumoditāḥ || 38 ||
BRP210.039.1 pibatāṃ tatra vai teṣāṃ saṅgharṣeṇa parasparam |
BRP210.039.2 yādavānāṃ tato jajñe kalahāgniḥ kṣayāvahaḥ || 39 ||
BRP210.040.1 jaghnuḥ parasparaṃ te tu śastrair daivabalāt kṛtāḥ |
BRP210.040.2 kṣīṇaśastrās tu jagṛhuḥ pratyāsannām athairakām || 40 ||
BRP210.041.1 erakā tu gṛhītā tair vajrabhūteva lakṣyate |
BRP210.041.2 tayā parasparaṃ jaghnuḥ samprahāraiḥ sudāruṇaiḥ || 41 ||
BRP210.042.1 pradyumnasāmbapramukhāḥ kṛtavarmātha sātyakiḥ |
BRP210.042.2 aniruddhādayaś cānye pṛthur vipṛthur eva ca || 42 ||
BRP210.043.1 cāruvarmā sucāruś ca tathākrūrādayo dvijāḥ |
BRP210.043.2 erakārūpibhir vajrais te nijaghnuḥ parasparam || 43 ||
BRP210.044.1 nivārayām āsa harir yādavās te ca keśavam |
BRP210.044.2 sahāyaṃ menire prāptaṃ te nijaghnuḥ parasparam || 44 ||
BRP210.045.1 kṛṣṇo 'pi kupitas teṣām erakāmuṣṭim ādade |
BRP210.045.2 vadhāya teṣāṃ muśalaṃ muṣṭiloham abhūt tadā || 45 ||
BRP210.046.1 jaghāna tena niḥśeṣān ātatāyī sa yādavān |
BRP210.046.2 jaghnuś ca sahasābhyetya tathānye tu parasparam || 46 ||
BRP210.047.1 tataś cārṇavamadhyena jaitro 'sau cakriṇo rathaḥ |
BRP210.047.2 paśyato dārukasyāśu hṛto 'śvair dvijasattamāḥ || 47 ||
633
BRP210.048.1 cakraṃ gadā tathā śārṅgaṃ tūṇau śaṅkho 'sir eva ca |
BRP210.048.2 pradakṣiṇaṃ tataḥ kṛtvā jagmur ādityavartmanā || 48 ||
BRP210.049.1 kṣaṇamātreṇa vai tatra yādavānām abhūt kṣayaḥ |
BRP210.049.2 ṛte kṛṣṇaṃ mahābāhuṃ dārukaṃ ca dvijottamāḥ || 49 ||
BRP210.050.1 caṅkramyamāṇau tau rāmaṃ vṛkṣamūlakṛtāsanam |
BRP210.050.2 dadṛśāte mukhāc cāsya niṣkrāmantaṃ mahoragam || 50 ||
BRP210.051.1 niṣkramya sa mukhāt tasya mahābhogo bhujaṅgamaḥ |
BRP210.051.2 prayātaś cārṇavaṃ siddhaiḥ pūjyamānas tathoragaiḥ || 51 ||
BRP210.052.1 tam arghyam ādāya tadā jaladhiḥ sammukhaṃ yayau |
BRP210.052.2 praviveśa ca tattoyaṃ pūjitaḥ pannagottamaiḥ |
BRP210.052.3 dṛṣṭvā balasya niryāṇaṃ dārukaṃ prāha keśavaḥ || 52 ||

śrībhagavān uvāca:

BRP210.053.1 idaṃ sarvaṃ tvam ācakṣva vasudevograsenayoḥ |
BRP210.053.2 niryāṇaṃ baladevasya yādavānāṃ tathā kṣayam || 53 ||
BRP210.054.1 yoge sthitvāham apy etat parityajya kalevaram |
BRP210.054.2 vācyaś ca dvārakāvāsī janaḥ sarvas tathāhukaḥ || 54 ||
BRP210.055.1 yathemāṃ nagarīṃ sarvāṃ samudraḥ plāvayiṣyati |
BRP210.055.2 tasmād rathaiḥ susajjais tu pratīkṣyo hy arjunāgamaḥ || 55 ||
BRP210.056.1 na stheyaṃ dvārakāmadhye niṣkrānte tatra pāṇḍave |
BRP210.056.2 tenaiva saha gantavyaṃ yatra yāti sa kauravaḥ || 56 ||
BRP210.057.1 gatvā ca brūhi kaunteyam arjunaṃ vacanaṃ mama |
BRP210.057.2 pālanīyas tvayā śaktyā jano 'yaṃ matparigrahaḥ || 57 ||
BRP210.058.1 ity arjunena sahito dvāravatyāṃ bhavāñ janam |
BRP210.058.2 gṛhītvā yātu vajraś ca yadurājo bhaviṣyati || 58 ||