637
BRP212.048.1 niryauvanā hataśrīkā bhraṣṭacchāyeva me mahī |
BRP212.048.2 vibhāti tāta naiko 'haṃ virahe tasya cakriṇaḥ || 48 ||
BRP212.049.1 yasyānubhāvād bhīṣmādyair mayy agnau śalabhāyitam |
BRP212.049.2 vinā tenādya kṛṣṇena gopālair asmi nirjitaḥ || 49 ||
BRP212.050.1 gāṇḍīvaṃ triṣu lokeṣu khyātaṃ yad anubhāvataḥ |
BRP212.050.2 mama tena vinābhīrair laguḍais tu tiraskṛtam || 50 ||
BRP212.051.1 strīsahasrāṇy anekāni hy anāthāni mahāmune |
BRP212.051.2 yatato mama nītāni dasyubhir laguḍāyudhaiḥ || 51 ||
BRP212.052.1 ānīyamānam ābhīraiḥ sarvaṃ kṛṣṇāvarodhanam |
BRP212.052.2 hṛtaṃ yaṣṭipraharaṇaiḥ paribhūya balaṃ mama || 52 ||
BRP212.053.1 niḥśrīkatā na me citraṃ yaj jīvāmi tad adbhutam |
BRP212.053.2 nīcāvamānapaṅkāṅkī nirlajjo 'smi pitāmaha || 53 ||

vyāsa uvāca:

BRP212.054.1 śrutvāhaṃ tasya tad vākyam abravaṃ dvijasattamāḥ |
BRP212.054.2 duḥkhitasya ca dīnasya pāṇḍavasya mahātmanaḥ || 54 ||
BRP212.055.1 alaṃ te vrīḍayā pārtha na tvaṃ śocitum arhasi |
BRP212.055.2 avehi sarvabhūteṣu kālasya gatir īdṛśī || 55 ||
BRP212.056.1 kālo bhavāya bhūtānām abhavāya ca pāṇḍava |
BRP212.056.2 kālamūlam idaṃ jñātvā kuru sthairyam ato 'rjuna || 56 ||
BRP212.057.1 nadyaḥ samudrā girayaḥ sakalā ca vasundharā |
BRP212.057.2 devā manuṣyāḥ paśavas taravaś ca sarīsṛpāḥ || 57 ||
BRP212.058.1 sṛṣṭāḥ kālena kālena punar yāsyanti saṅkṣayam |
BRP212.058.2 kālātmakam idaṃ sarvaṃ jñātvā śamam avāpnuhi || 58 ||
BRP212.059.1 yathāttha kṛṣṇamāhātmyaṃ tat tathaiva dhanañjaya |
BRP212.059.2 bhārāvatārakāryārtham avatīrṇaḥ sa medinīm || 59 ||
BRP212.060.1 bhārākrāntā dharā yātā devānāṃ sannidhau purā |
BRP212.060.2 tadartham avatīrṇo 'sau kāmarūpī janārdanaḥ || 60 ||
BRP212.061.1 tac ca niṣpāditaṃ kāryam aśeṣā bhūbhṛto hatāḥ |
BRP212.061.2 vṛṣṇyandhakakulaṃ sarvaṃ tathā pārthopasaṃhṛtam || 61 ||
BRP212.062.1 na kiñcid anyat kartavyam asya bhūmitale 'rjuna |
BRP212.062.2 tato gataḥ sa bhagavān kṛtakṛtyo yathecchayā || 62 ||
BRP212.063.1 sṛṣṭiṃ sarge karoty eṣa devadevaḥ sthitiṃ sthitau |
BRP212.063.2 ante tāpasamartho 'yaṃ sāmprataṃ vai yathā kṛtam || 63 ||
BRP212.064.1 tasmāt pārtha na santāpas tvayā kāryaḥ parābhavāt |
BRP212.064.2 bhavanti bhavakāleṣu puruṣāṇāṃ parākramāḥ || 64 ||
BRP212.065.1 yatas tvayaikena hatā bhīṣmadroṇādayo nṛpāḥ |
BRP212.065.2 teṣām arjuna kālotthaḥ kiṃ nyūnābhibhavo na saḥ || 65 ||
BRP212.066.1 viṣṇos tasyānubhāvena yathā teṣāṃ parābhavaḥ |
BRP212.066.2 tvattas tathaiva bhavato dasyubhyo 'nte tadudbhavaḥ || 66 ||
BRP212.067.1 sa devo 'nyaśarīrāṇi samāviśya jagatsthitim |
BRP212.067.2 karoti sarvabhūtānāṃ nāśaṃ cānte jagatpatiḥ || 67 ||