Chapter 215: Punishment of the wicked in Yama's world; description of hells

SS 326-330

munaya ūcuḥ:

BRP215.001.1 kathaṃ dakṣiṇamārgeṇa viśanti pāpinaḥ puram |
BRP215.001.2 śrotum icchāma tad brūhi vistareṇa tapodhana || 1 ||

vyāsa uvāca:

BRP215.002.1 sughoraṃ tan mahāghoraṃ dvāraṃ vakṣyāmi bhīṣaṇam |
BRP215.002.2 nānāśvāpadasaṅkīrṇaṃ śivāśatanināditam || 2 ||
BRP215.003.1 phetkāraravasaṃyuktam agamyaṃ lomaharṣaṇam |
BRP215.003.2 bhūtapretapiśācaiś ca vṛtaṃ cānyaiś ca rākṣasaiḥ || 3 ||
BRP215.004.1 evaṃ dṛṣṭvā sudūrānte dvāraṃ duṣkṛtakāriṇaḥ |
BRP215.004.2 mohaṃ gacchanti sahasā trāsād vipralapanti ca || 4 ||
BRP215.005.1 tatas tāñ śṛṅkhalaiḥ pāśair baddhvā karṣanti nirbhayāḥ |
BRP215.005.2 tāḍayanti ca daṇḍaiś ca bhartsayanti punaḥ punaḥ || 5 ||
BRP215.006.1 labdhasañjñās tatas te vai rudhireṇa pariplutāḥ |
BRP215.006.2 vrajanti dakṣiṇaṃ dvāraṃ praskhalantaḥ pade pade || 6 ||
BRP215.007.1 tīvrakaṇṭakayuktena śarkarānicitena ca |
BRP215.007.2 kṣuradhārānibhais tīkṣṇaiḥ pāṣāṇair nicitena ca || 7 ||
BRP215.008.1 kvacit paṅkena nicitā niruttāraiś ca khātakaiḥ |
BRP215.008.2 lohasūcīnibhair dantaiḥ sañchannena kvacit kvacit || 8 ||
BRP215.009.1 taṭaprapātaviṣamaiḥ parvatair vṛkṣasaṅkulaiḥ |
BRP215.009.2 prataptāṅgārayuktena yānti mārgeṇa duḥkhitāḥ || 9 ||
BRP215.010.1 kvacid viṣamagartābhiḥ kvacil loṣṭaiḥ supicchalaiḥ |
BRP215.010.2 sutaptavālukābhiś ca tathā tīkṣṇaiś ca śaṅkubhiḥ || 10 ||
BRP215.011.1 ayaḥśṛṅgāṭakais taptaiḥ kvacid dāvāgninā yutam |
BRP215.011.2 kvacit taptaśilābhiś ca kvacid vyāptaṃ himena ca || 11 ||
656
BRP215.012.1 kvacid vālukayā vyāptam ākaṇṭhāntaḥpraveśayā |
BRP215.012.2 kvacid duṣṭāmbunā vyāptaṃ kvacit karṣāgninā punaḥ || 12 ||
BRP215.013.1 kvacit siṃhair vṛkair vyāghrair daśakīṭaiś ca dāruṇaiḥ |
BRP215.013.2 kvacin mahājalaukābhiḥ kvacid ajagaraiḥ punaḥ || 13 ||
BRP215.014.1 makṣikābhiś ca raudrābhiḥ kvacit sarpaviṣolbaṇaiḥ |
BRP215.014.2 kvacid duṣṭagajaiś caiva balonmattaiḥ pramāthibhiḥ || 14 ||
BRP215.015.1 panthānam ullikhadbhiś ca tīkṣṇaśṛṅgair mahāvṛṣaiḥ |
BRP215.015.2 mahāśṛṅgaiś ca mahiṣair uṣṭrair mattaiś ca khādanaiḥ || 15 ||
BRP215.016.1 ḍākinībhiś ca raudrābhir vikarālaiś ca rākṣasaiḥ |
BRP215.016.2 vyādhibhiś ca mahāraudraiḥ pīḍyamānā vrajanti te || 16 ||
BRP215.017.1 mahādhūlivimiśreṇa mahācaṇḍena vāyunā |
BRP215.017.2 mahāpāṣāṇavarṣeṇa hanyamānā nirāśrayāḥ || 17 ||
BRP215.018.1 kvacid vidyunnipātena dīryamāṇā vrajanti te |
BRP215.018.2 mahatā bāṇavarṣeṇa bhidyamānāś ca sarvaśaḥ || 18 ||
BRP215.019.1 patadbhir vajranirghātair ulkāpātaiḥ sudāruṇaiḥ |
BRP215.019.2 pradīptāṅgāravarṣeṇa dahyamānā viśanti ca || 19 ||
BRP215.020.1 mahatā pāṃśuvarṣeṇa pūryamāṇā rudanti ca |
BRP215.020.2 meghāravaiḥ sughoraiś ca vitrāsyante muhur muhuḥ || 20 ||
BRP215.021.1 niḥśeṣāḥ śaravarṣeṇa cūrṇyamāṇāś ca sarvataḥ |
BRP215.021.2 mahākṣārāmbudhārābhiḥ sicyamānā vrajanti ca || 21 ||
BRP215.022.1 mahāśītena marutā rūkṣeṇa paruṣeṇa ca |
BRP215.022.2 samantād dīryamāṇāś ca śuṣyante saṅkucanti ca || 22 ||
BRP215.023.1 itthaṃ mārgeṇa puruṣāḥ pātheyarahitena ca |
BRP215.023.2 nirālambena durgeṇa nirjalena samantataḥ || 23 ||
BRP215.024.1 atiśrameṇa mahatā nirgatenāśramāya vai |
BRP215.024.2 nīyante dehinaḥ sarve ye mūḍhāḥ pāpakarmiṇaḥ || 24 ||
BRP215.025.1 yamadūtair mahāghorais tadājñākāribhir balāt |
BRP215.025.2 ekākinaḥ parādhīnā mitrabandhuvivarjitāḥ || 25 ||
BRP215.026.1 śocantaḥ svāni karmāṇi rudanti ca muhur muhuḥ |
BRP215.026.2 pretībhūtā niṣiddhās te śuṣkakaṇṭhauṣṭhatālukāḥ || 26 ||
BRP215.027.1 kṛśāṅgā bhītabhītāś ca dahyamānāḥ kṣudhāgninā |
BRP215.027.2 baddhāḥ śṛṅkhalayā kecit kecid uttānapādayoḥ || 27 ||
BRP215.028.1 ākṛṣyante śuṣyamāṇā yamadūtair balotkaṭaiḥ |
BRP215.028.2 narā adhomukhāś cānye kṛṣyamāṇāḥ suduḥkhitāḥ || 28 ||
BRP215.029.1 annapānīyarahitā yācamānāḥ punaḥ punaḥ |
BRP215.029.2 dehi dehīti bhāṣantaḥ sāśrugadgadayā girā || 29 ||
BRP215.030.1 kṛtāñjalipuṭā dīnāḥ kṣuttṛṣṇāparipīḍitāḥ |
BRP215.030.2 bhakṣyān uccāvacān dṛṣṭvā bhojyān peyāṃś ca puṣkalān || 30 ||
BRP215.031.1 sugandhadravyasaṃyuktān yācamānāḥ punaḥ punaḥ |
BRP215.031.2 dadhikṣīraghṛtonmiśraṃ dṛṣṭvā śālyodanaṃ tathā || 31 ||
657
BRP215.032.1 pānāni ca sugandhīni śītalāny udakāni ca |
BRP215.032.2 tān yācamānāṃs te yāmyā bhartsayantas tadābruvan |
BRP215.032.3 vacobhiḥ paruṣair bhīmāḥ krodharaktāntalocanāḥ || 32 ||

yāmyā ūcuḥ:

BRP215.033.1 na bhavadbhir hutaṃ kāle na dattaṃ brāhmaṇeṣu ca |
BRP215.033.2 prasabhaṃ dīyamānaṃ ca vāritaṃ ca dvijātiṣu || 33 ||
BRP215.034.1 tasya pāpasya ca phalaṃ bhavatāṃ samupāgatam |
BRP215.034.2 nāgnau dagdhaṃ jale naṣṭaṃ na hṛtaṃ nṛpataskaraiḥ || 34 ||
BRP215.035.1 kuto vā sāmprataṃ vipre yan na dattaṃ purādhamāḥ |
BRP215.035.2 yair dattāni tu dānāni sādhubhiḥ sāttvikāni tu || 35 ||
BRP215.036.1 teṣām ete pradṛśyante kalpitā hy annaparvatāḥ |
BRP215.036.2 bhakṣyabhojyāś ca peyāś ca lehyāś coṣyāś ca saṃvṛtāḥ || 36 ||
BRP215.037.1 na yūyam abhilapsyadhve na dattaṃ ca kathañcana |
BRP215.037.2 yais tu dattaṃ hutaṃ ceṣṭaṃ brāhmaṇāś caiva pūjitāḥ || 37 ||
BRP215.038.1 teṣām annaṃ samānīya iha nikṣipyate sadā |
BRP215.038.2 parasvaṃ katham asmābhir dātuṃ śakyeta nārakāḥ || 38 ||

vyāsa uvāca:

BRP215.039.1 kiṅkarāṇāṃ vacaḥ śrutvā niḥspṛhāḥ kṣuttṛṣārditāḥ |
BRP215.039.2 tatas te dāruṇaiś cāstraiḥ pīḍyante yamakiṅkaraiḥ || 39 ||
BRP215.040.1 mudgarair lohadaṇḍaiś ca śaktitomarapaṭṭiśaiḥ |
BRP215.040.2 parighair bhindipālaiś ca gadāparaśubhiḥ śaraiḥ || 40 ||
BRP215.041.1 pṛṣṭhato hanyamānyāś ca yamadūtaiḥ sunirdayaiḥ |
BRP215.041.2 agrataḥ siṃhavyāghrādyair bhakṣyante pāpakāriṇaḥ || 41 ||
BRP215.042.1 na praveṣṭuṃ na nirgantuṃ labhante duḥkhitā bhṛśam |
BRP215.042.2 svakarmopahatāḥ pāpāḥ krandamānāḥ sudāruṇāḥ || 42 ||
BRP215.043.1 tatra sampīḍya subhṛśaṃ praveśaṃ yamakiṅkaraiḥ |
BRP215.043.2 nīyante pāpinas tatra yatra tiṣṭhet svayaṃ yamaḥ || 43 ||
BRP215.044.1 dharmātmā dharmakṛd devaḥ sarvasaṃyamano yamaḥ |
BRP215.044.2 evaṃ pathātikaṣṭena prāptāḥ pretapuraṃ narāḥ || 44 ||
BRP215.045.1 prajñāpitās tadā dūtair niveśyante yamāgrataḥ |
BRP215.045.2 tatas te pāpakarmāṇas taṃ paśyanti bhayānakam || 45 ||
BRP215.046.1 pāpāpaviddhanayanā viparītātmabuddhayaḥ |
BRP215.046.2 daṃṣṭrākarālavadanaṃ bhrukūṭīkuṭilekṣaṇam || 46 ||
BRP215.047.1 ūrdhvakeśaṃ mahāśmaśruṃ prasphuradadharottaram |
BRP215.047.2 aṣṭādaśabhujaṃ kruddhaṃ nīlāñjanacayopamam || 47 ||
BRP215.048.1 sarvāyudhodyatakaraṃ tīvradaṇḍena saṃyutam |
BRP215.048.2 mahāmahiṣam ārūḍhaṃ dīptāgnisamalocanam || 48 ||
BRP215.049.1 raktamālyāmbaradharaṃ mahāmegham ivocchritam |
BRP215.049.2 pralayāmbudanirghoṣaṃ pibann iva mahodadhim || 49 ||
BRP215.050.1 grasantam iva trailokyam udgirantam ivānalam |
BRP215.050.2 mṛtyuṃ ca tatsamīpasthaṃ kālānalasamaprabham || 50 ||
658
BRP215.051.1 pralayānalasaṅkāśaṃ kṛtāntaṃ ca bhayānakam |
BRP215.051.2 mārīcogrā mahāmārī kālarātrī ca dāruṇā || 51 ||
BRP215.052.1 vividhā vyādhayaḥ kaṣṭā nānārūpā bhayāvahāḥ |
BRP215.052.2 śaktiśūlāṅkuśadharāḥ pāśacakrāsidhāriṇaḥ || 52 ||
BRP215.053.1 vajradaṇḍadharā raudrāḥ kṣuratūṇadhanurdharāḥ |
BRP215.053.2 asaṅkhyātā mahāvīryāḥ krūrāś cāñjanasaprabhāḥ || 53 ||
BRP215.054.1 sarvāyudhodyatakarā yamadūtā bhayānakāḥ |
BRP215.054.2 anena parivāreṇa mahāghoreṇa saṃvṛtam || 54 ||
BRP215.055.1 yamaṃ paśyanti pāpiṣṭhāś citraguptaṃ vibhīṣaṇam |
BRP215.055.2 nirbhartsayati cātyarthaṃ yamas tān pāpakāriṇaḥ || 55 ||
BRP215.056.1 citraguptas tu bhagavān dharmavākyaiḥ prabodhayan || 56 ||

citragupta uvāca:

BRP215.057.1 bho bho duṣkṛtakarmāṇaḥ paradravyāpahāriṇaḥ |
BRP215.057.2 garvitā rūpavīryeṇa paradāravimardakāḥ || 57 ||
BRP215.058.1 yat svayaṃ kriyate karma tat svayaṃ bhujyate punaḥ |
BRP215.058.2 tat kim ātmopaghātārthaṃ bhavadbhir duṣkṛtaṃ kṛtam || 58 ||
BRP215.059.1 idānīṃ kiṃ nu śocadhvaṃ pīḍyamānāḥ svakarmabhiḥ |
BRP215.059.2 bhuñjadhvaṃ svāni duḥkhāni nahi doṣo 'sti kasyacit || 59 ||
BRP215.060.1 ya ete pṛthivīpālāḥ samprāptā matsamīpataḥ |
BRP215.060.2 svakīyaiḥ karmabhir ghorair duṣprajñā balagarvitāḥ || 60 ||
BRP215.061.1 bho bho nṛpā durācārāḥ prajāvidhvaṃsakāriṇaḥ |
BRP215.061.2 alpakālasya rājyasya kṛte kiṃ duṣkṛtaṃ kṛtam || 61 ||
BRP215.062.1 rājyalobhena mohena balād anyāyataḥ prajāḥ |
BRP215.062.2 yad daṇḍitāḥ phalaṃ tasya bhuñjadhvam adhunā nṛpāḥ || 62 ||
BRP215.063.1 kuto rājyaṃ kalatraṃ ca yadartham aśubhaṃ kṛtam |
BRP215.063.2 tat sarvaṃ samparityajya yūyam ekākinaḥ sthitāḥ || 63 ||
BRP215.064.1 paśyāmo na balaṃ sarvaṃ yena vidhvaṃsitāḥ prajāḥ |
BRP215.064.2 yamadūtaiḥ pāṭyamānā adhunā kīdṛśaṃ phalam || 64 ||

vyāsa uvāca:

BRP215.065.1 evaṃ bahuvidhair vākyair upālabdhā yamena te |
BRP215.065.2 śocantaḥ svāni karmāṇi tūṣṇīṃ tiṣṭhanti pārthivāḥ || 65 ||
BRP215.066.1 iti karma samādiśya nṛpāṇāṃ dharmarāṭ svayam |
BRP215.066.2 tatpātakaviśuddhyartham idaṃ vacanam abravīt || 66 ||

yama uvāca:

BRP215.067.1 bho bhoś caṇḍa mahācaṇḍa gṛhītvā nṛpatīn imān |
BRP215.067.2 viśodhayadhvaṃ pāpebhyaḥ krameṇa narakāgniṣu || 67 ||

vyāsa uvāca:

BRP215.068.1 tataḥ śīghraṃ samutthāya nṛpān saṅgṛhya pādayoḥ |
BRP215.068.2 bhrāmayitvā tu vegena kṣiptvā cordhvaṃ pragṛhya ca || 68 ||
BRP215.069.1 tattatpāpapramāṇena yamadūtāḥ śilātale |
BRP215.069.2 āsphoṭayanti tarasā vajreṇeva mahādrumam || 69 ||
659
BRP215.070.1 tatas tu raktaṃ srotobhiḥ sravate jarjarīkṛtaḥ |
BRP215.070.2 niḥsañjñaḥ sa tadā dehī niśceṣṭaś ca prajāyate || 70 ||
BRP215.071.1 tataḥ sa vāyunā spṛṣṭaḥ śanair ujjīvate punaḥ |
BRP215.071.2 tataḥ pāpaviśuddhyarthaṃ kṣipanti narakārṇave || 71 ||
BRP215.072.1 anyāṃś ca te tadā dūtāḥ pāpakarmaratān narān |
BRP215.072.2 nivedayanti viprendrā yamāya bhṛśaduḥkhitān || 72 ||

yamadūtā ūcuḥ:

BRP215.073.1 eṣa deva tavādeśād asmābhir mohito bhṛśam |
BRP215.073.2 ānīto dharmavimukhaḥ sadā pāparataḥ paraḥ || 73 ||
BRP215.074.1 eṣa lubdho durācāro mahāpātakasaṃyutaḥ |
BRP215.074.2 upapātakakartā ca sadā hiṃsārato śuciḥ || 74 ||
BRP215.075.1 agamyāgāmī duṣṭātmā paradravyāpahārakaḥ |
BRP215.075.2 kanyākrayī kūṭasākṣī kṛtaghno mitravañcakaḥ || 75 ||
BRP215.076.1 anena madamattena sadā dharmo vininditaḥ |
BRP215.076.2 pāpam ācaritaṃ karma martyaloke durātmanā || 76 ||
BRP215.077.1 idānīm asya deveśa nigrahānugrahau vada |
BRP215.077.2 prabhur asya kriyāyoge vayaṃ vā paripanthinaḥ || 77 ||

vyāsa uvāca:

BRP215.078.1 iti vijñāpya deveśaṃ nyasyāgre pāpakāriṇam |
BRP215.078.2 narakāṇāṃ sahasreṣu lakṣakoṭiśateṣu ca || 78 ||
BRP215.079.1 kiṅkarās te tato yānti grahītum aparān narān |
BRP215.079.2 pratipanne kṛte doṣe yamo vai pāpakāriṇām || 79 ||
BRP215.080.1 samādiśati tān ghorān nigrahāya svakiṅkarān |
BRP215.080.2 yathā yasya vinirdiṣṭo vasiṣṭhādyair vinigrahaḥ || 80 ||
BRP215.081.1 pāpasya tad bhṛśaṃ kruddhāḥ kurvanti yamakiṅkarāḥ |
BRP215.081.2 aṅkuśair mudgarair daṇḍaiḥ krakacaiḥ śaktitomaraiḥ || 81 ||
BRP215.082.1 khaḍgaśūlanipātaiś ca bhidyante pāpakāriṇaḥ |
BRP215.082.2 narakāṇāṃ sahasreṣu lakṣakoṭiśateṣu ca || 82 ||
BRP215.083.1 svakarmopārjitair doṣaiḥ pīḍyante yamakiṅkaraiḥ |
BRP215.083.2 śṛṇudhvaṃ narakāṇāṃ ca svarūpaṃ ca bhayaṅkaram || 83 ||
BRP215.084.1 nāmāni ca pramāṇaṃ ca yena yānti narāś ca tān |
BRP215.084.2 mahāvācīti vikhyātaṃ narakaṃ śoṇitaplutam || 84 ||
BRP215.085.1 vajrakaṇṭakasammiśraṃ yojanāyutavistṛtam |
BRP215.085.2 tatra sampīḍyate magno bhidyate vajrakaṇṭake || 85 ||
BRP215.086.1 varṣalakṣaṃ mahāghoraṃ goghātī narake naraḥ |
BRP215.086.2 yojanānāṃ śataṃ lakṣaṃ kumbhīpākaṃ sudāruṇam || 86 ||
BRP215.087.1 tāmrakumbhavatī dīptā vālukāṅgārasaṃvṛtā |
BRP215.087.2 brahmahā bhūmihartā ca nikṣepasyāpahārakaḥ || 87 ||
BRP215.088.1 dahyante tatra saṅkṣiptā yāvad ābhūtasamplavam |
BRP215.088.2 rauravo vajranārācaiḥ prajvaladbhiḥ samāvṛtaḥ || 88 ||
660
BRP215.089.1 yojanānāṃ sahasrāṇi ṣaṣṭir āyāmavistaraiḥ |
BRP215.089.2 bhidyante tatra nārācaiḥ sajvālair narake narāḥ || 89 ||
BRP215.090.1 ikṣuvat tatra pīḍyante ye narāḥ kūṭasākṣiṇaḥ |
BRP215.090.2 ayomayaṃ prajvalitaṃ mañjūṣaṃ narakaṃ smṛtam || 90 ||
BRP215.091.1 nikṣiptās tatra dahyante bandigrāhakṛtāś ca ye |
BRP215.091.2 apratiṣṭheti narakaṃ pūyamūtrapurīṣakam || 91 ||
BRP215.092.1 adhomukhaḥ patet tatra brāhmaṇasyopapīḍakaḥ |
BRP215.092.2 lākṣāprajvalitaṃ ghoraṃ narakaṃ tu vilepakam || 92 ||
BRP215.093.1 nimagnās tatra dahyante madyapāne dvijottamāḥ |
BRP215.093.2 mahāprabheti narakaṃ dīptaśūlamahocchrayam || 93 ||
BRP215.094.1 tatra śūlena bhidyante patibhāryopabhedinaḥ |
BRP215.094.2 narakaṃ ca mahāghoraṃ jayantī cāyasī śilā || 94 ||
BRP215.095.1 tayā cākramyate pāpaḥ paradāropasevakaḥ |
BRP215.095.2 narakaṃ śālmalākhyaṃ tu pradīptadṛḍhakaṇṭakam || 95 ||
BRP215.096.1 tayā liṅgati duḥkhārtā nārī bahunaraṅgamā |
BRP215.096.2 ye vadanti sadāsatyaṃ paramarmāvakartanam || 96 ||
BRP215.097.1 jihvā cocchriyate teṣāṃ sadasyair yamakiṅkaraiḥ |
BRP215.097.2 ye tu rāgaiḥ kaṭākṣaiś ca vīkṣante parayoṣitam || 97 ||
BRP215.098.1 teṣāṃ cakṣūṃṣi nārācair vidhyante yamakiṅkaraiḥ || 98 ||
BRP215.099.1 mātaraṃ ye 'pi gacchanti bhaginīṃ duhitaraṃ snuṣām |
BRP215.099.2 strībālavṛddhahantāro yāvad indrāś caturdaśa |
BRP215.099.3 jvālāmālākulaṃ raudraṃ mahārauravasañjñitam || 99 ||
BRP215.100.1 narakaṃ yojanānāṃ ca sahasrāṇi caturdaśa |
BRP215.100.2 puraṃ kṣetraṃ gṛhaṃ grāmaṃ yo dīpayati vahninā || 100 ||
BRP215.101.1 sa tatra dahyate mūḍho yāvat kalpasthitir naraḥ |
BRP215.101.2 tāmisram iti vikhyātaṃ lakṣayojanavistṛtam || 101 ||
BRP215.102.1 nipatadbhiḥ sadā raudraḥ khaḍgapaṭṭiśamudgaraiḥ |
BRP215.102.2 tatra caurā narāḥ kṣiptās tāḍyante yamakiṅkaraiḥ || 102 ||
BRP215.103.1 śūlaśaktigadākhaḍgair yāvat kalpaśatatrayam |
BRP215.103.2 tāmisrād dviguṇaṃ proktaṃ mahātāmisrasañjñitam || 103 ||
BRP215.104.1 jalaukāsarpasampūrṇāṃ nirālokaṃ suduḥkhadam |
BRP215.104.2 mātṛhā pitṛhā caiva mitravisrambhaghātakaḥ || 104 ||
BRP215.105.1 tiṣṭhanti takṣyamāṇāś ca yāvat tiṣṭhati medinī |
BRP215.105.2 asipattravanaṃ nāma narakaṃ bhūriduḥkhadam || 105 ||
BRP215.106.1 yojanāyutavistāraṃ jvalatkhaḍgaiḥ samākulam |
BRP215.106.2 pātitas tatra taiḥ khaḍgaiḥ śatadhā tu samāhataḥ || 106 ||
BRP215.107.1 mitraghnaḥ kṛtyate tāvad yāvad ābhūtasamplavam |
BRP215.107.2 karambhavālukā nāma narakaṃ yojanāyutam || 107 ||
BRP215.108.1 kūpākāraṃ vṛtaṃ dīptair vālukāṅgārakaṇṭakaiḥ |
BRP215.108.2 dahyate bhidyate varṣalakṣāyutaśatatrayam || 108 ||
661
BRP215.109.1 yena dagdho jano nityaṃ mithyopāyaiḥ sudāruṇaiḥ |
BRP215.109.2 kākolaṃ nāma narakaṃ kṛmipūyapariplutam || 109 ||
BRP215.110.1 kṣipyate tatra duṣṭātmā ekākī miṣṭabhuṅ naraḥ |
BRP215.110.2 kuḍmalaṃ nāma narakaṃ pūrṇaṃ viṇmūtraśoṇitaiḥ || 110 ||
BRP215.111.1 pañcayajñakriyāhīnāḥ kṣipyante tatra vai narāḥ |
BRP215.111.2 sudurgandhaṃ mahābhīmaṃ māṃsaśoṇitasaṅkulam || 111 ||
BRP215.112.1 abhakṣyānne ratās te 'tra nipatanti narādhamāḥ |
BRP215.112.2 krimikīṭasamākīrṇaṃ śavapūrṇaṃ mahāvaṭam || 112 ||
BRP215.113.1 adhomukhaḥ patet tatra kanyāvikrayakṛn naraḥ |
BRP215.113.2 nāmnā vai tilapāketi narakaṃ dāruṇaṃ smṛtam || 113 ||
BRP215.114.1 tilavat tatra pīḍyante parapīḍāratāś ca ye |
BRP215.114.2 narakaṃ tailapāketi jvalattailamahīplavam || 114 ||
BRP215.115.1 pacyate tatra mitraghno hantā ca śaraṇāgatam |
BRP215.115.2 nāmnā vajrakapāṭeti vajraśṛṅkhalayānvitam || 115 ||
BRP215.116.1 pīḍyante nirdayaṃ tatra yaiḥ kṛtaḥ kṣīravikrayaḥ |
BRP215.116.2 nirucchvāsa iti proktaṃ tamondhaṃ vātavarjitam || 116 ||
BRP215.117.1 niśceṣṭaṃ kṣipyate tatra vipradānanirodhakṛt |
BRP215.117.2 aṅgāropacayaṃ nāma dīptāṅgārasamujjvalam || 117 ||
BRP215.118.1 dahyate tatra yenoktaṃ dānaṃ viprāya nārpitam |
BRP215.118.2 mahāpāyīti narakaṃ lakṣayojanam āyatam || 118 ||
BRP215.119.1 pātyante 'dhomukhās tatra ye jalpanti sadānṛtam |
BRP215.119.2 mahājvāleti narakaṃ jvālābhāsvarabhīṣaṇam || 119 ||
BRP215.120.1 dahyate tatra suciraṃ yaḥ pāpe buddhikṛn naraḥ |
BRP215.120.2 narakaṃ krakacākhyātaṃ pīḍyante tatra vai narāḥ || 120 ||
BRP215.121.1 krakacair vajradhārograir agamyāgamane ratāḥ |
BRP215.121.2 narakaṃ guḍapāketi jvaladguḍahradair vṛtam || 121 ||
BRP215.122.1 nikṣipto dahyate tasmin varṇasaṅkarakṛn naraḥ |
BRP215.122.2 kṣuradhāreti narakaṃ tīkṣṇakṣurasamāvṛtam || 122 ||
BRP215.123.1 chidyante tatra kalpāntaṃ viprabhūmiharā narāḥ |
BRP215.123.2 narakaṃ cāmbarīṣākhyaṃ pralayānaladīpitam || 123 ||
BRP215.124.1 kalpakoṭiśataṃ tatra dahyate svarṇahārakaḥ |
BRP215.124.2 nāmnā vajrakuṭhāreti narakaṃ vajrasaṅkulam || 124 ||
BRP215.125.1 chidyante tatra chettāro drumāṇāṃ pāpakāriṇaḥ |
BRP215.125.2 narakaṃ paritāpākhyaṃ pralayānaladīpitam || 125 ||
BRP215.126.1 garado madhuhartā ca pacyate tatra pāpakṛt |
BRP215.126.2 narakaṃ kālasūtraṃ ca vajrasūtravinirmitam || 126 ||
BRP215.127.1 bhramantas tatra cchidyante parasasyopaluṇṭhakāḥ |
BRP215.127.2 narakaṃ kaśmalaṃ nāma śleṣmaśiṅghāṇakāvṛtam || 127 ||
BRP215.128.1 tatra saṅkṣipyate kalpaṃ sadā māṃsarucir naraḥ |
BRP215.128.2 narakaṃ cogragandheti lālāmūtrapurīṣavat || 128 ||
662
BRP215.129.1 kṣipyante tatra narake pitṛpiṇḍāprayacchakāḥ |
BRP215.129.2 narakaṃ durdharaṃ nāma jalaukāvṛścikākulam || 129 ||
BRP215.130.1 utkocabhakṣakas tatra tiṣṭhate varṣakāyutam |
BRP215.130.2 yac ca vajramahāpīḍā narakaṃ vajranirmitam || 130 ||
BRP215.131.1 tatra prakṣipya dahyante pīḍyante yamakiṅkaraiḥ |
BRP215.131.2 dhanaṃ dhānyaṃ hiraṇyaṃ vā parakīyaṃ haranti ye || 131 ||
BRP215.132.1 yamadūtaiś ca caurās te chidyante lavaśaḥ kṣuraiḥ |
BRP215.132.2 ye hatvā prāṇinaṃ mūḍhāḥ khādante kākagṛdhravat || 132 ||
BRP215.133.1 bhojyante ca svamāṃsaṃ te kalpāntaṃ yamakiṅkaraiḥ |
BRP215.133.2 āsanaṃ śayanaṃ vastraṃ parakīyaṃ haranti ye || 133 ||
BRP215.134.1 yamadūtaiś ca te mūḍhā bhidyante śaktitomaraiḥ |
BRP215.134.2 phalaṃ pattraṃ nṛṇāṃ vāpi hṛtaṃ yais tu kubuddhibhiḥ || 134 ||
BRP215.135.1 yamadūtaiś ca te kruddhair dahyante tṛṇavahnibhiḥ |
BRP215.135.2 paradravye kalatre ca yaḥ sadā duṣṭadhīr naraḥ || 135 ||
BRP215.136.1 yamadūtair jvalat tasya hṛdi śūlaṃ nikhanyate |
BRP215.136.2 karmaṇā manasā vācā ye dharmavimukhā narāḥ || 136 ||
BRP215.137.1 yamaloke tu te ghorā labhante pariyātanāḥ |
BRP215.137.2 evaṃ śatasahasrāṇi lakṣakoṭiśatāni ca || 137 ||
BRP215.138.1 narakāṇi narais tatra bhujyante pāpakāribhiḥ |
BRP215.138.2 iha kṛtvā svalpam api naraḥ karmāśubhātmakam || 138 ||
663
BRP215.139.1 prāpnoti narake ghore yamalokeṣu yātanām |
BRP215.139.2 na śṛṇvanti narā mūḍhā dharmoktaṃ sādhu bhāṣitam || 139 ||
BRP215.140.1 dṛṣṭaṃ keneti pratyakṣaṃ pratyuktyaivaṃ vadanti te |
BRP215.140.2 divā rātrau prayatnena pāpaṃ kurvanti ye narāḥ || 140 ||
BRP215.141.1 nācaranti hi te dharmaṃ pramādenāpi mohitāḥ |
BRP215.141.2 ihaiva phalabhoktāraḥ paratra vimukhāś ca ye || 141 ||
BRP215.142.1 te patanti sughoreṣu narakeṣu narādhamāḥ |
BRP215.142.2 dāruṇo narake vāsaḥ svargavāsaḥ sukhapradaḥ |
BRP215.142.3 naraiḥ samprāpyate tatra karma kṛtvā śubhāśubham || 142 ||