Chapter 216: Reward of the righteous in Yama's world

SS 330-331

munaya ūcuḥ:

BRP216.001.1 aho 'tiduḥkhaṃ ghoraṃ ca yamamārge tvayoditam |
BRP216.001.2 narakāṇi ca ghorāṇi dvāraṃ yāmyaṃ ca sattama || 1 ||
BRP216.002.1 asty upāyo na vā brahman yamamārge 'tibhīṣaṇe |
BRP216.002.2 brūhi yena narā yānti sukhena yamasādanam || 2 ||

vyāsa uvāca:

BRP216.003.1 iha ye dharmasaṃyuktās tv ahiṃsāniratā narāḥ |
BRP216.003.2 guruśuśrūṣaṇe yuktā devabrāhmaṇapūjakāḥ || 3 ||
BRP216.004.1 yasmin manuṣyalokās te sabhāryāḥ sasutās tathā |
BRP216.004.2 tam adhvānaṃ ca gacchanti yathā tat kathayāmi vaḥ || 4 ||
BRP216.005.1 vimānair vividhair divyaiḥ kāñcanadhvajaśobhitaiḥ |
BRP216.005.2 dharmarājapuraṃ yānti sevamānāpsarogaṇaiḥ || 5 ||
BRP216.006.1 brāhmaṇebhyas tu dānāni nānārūpāṇi bhaktitaḥ |
BRP216.006.2 ye prayacchanti te yānti sukhenaiva mahāpathe || 6 ||
BRP216.007.1 annaṃ ye tu prayacchanti brāhmaṇebhyaḥ susaṅkṛtam |
BRP216.007.2 śrotriyebhyo viśeṣeṇa bhaktyā paramayā yutāḥ || 7 ||
BRP216.008.1 taruṇībhir varastrībhiḥ sevyamānāḥ prayatnataḥ |
BRP216.008.2 dharmarājapuraṃ yānti vimānair abhyalaṅkṛtaiḥ || 8 ||
BRP216.009.1 ye ca satyaṃ prabhāṣante bahir antaś ca nirmalāḥ |
BRP216.009.2 te 'pi yānty amaraprakhyā vimānair yamamandiram || 9 ||
BRP216.010.1 godānāni pavitrāṇi viṣṇum uddiśya sādhuṣu |
BRP216.010.2 ye prayacchanti dharmajñāḥ kṛśeṣu kṛśavṛttiṣu || 10 ||
BRP216.011.1 te yānti divyavarṇābhair vimānair maṇicitritaiḥ |
BRP216.011.2 dharmarājapuraṃ śrīmān sevyamānāpsarogaṇaiḥ || 11 ||
BRP216.012.1 upānadyugalaṃ chattraṃ śayyāsanam athāpi vā |
BRP216.012.2 ye prayacchanti vastrāṇi tathaivābharaṇāni ca || 12 ||
BRP216.013.1 te yānty aśvai rathaiś caiva kuñjaraiś cāpy alaṅkṛtāḥ |
BRP216.013.2 dharmarājapuraṃ divyaṃ chattraiḥ sauvarṇarājataiḥ || 13 ||
664
BRP216.014.1 ye ca bhaktyā prayacchanti guḍapānakam arcitam |
BRP216.014.2 odanaṃ ca dvijāgryebhyo viśuddhenāntarātmanā || 14 ||
BRP216.015.1 te yānti kāñcanair yānair vividhais tu yamālayam |
BRP216.015.2 varastrībhir yathākāmaṃ sevyamānāḥ punaḥ punaḥ || 15 ||
BRP216.016.1 ye ca kṣīraṃ prayacchanti ghṛtaṃ dadhi guḍaṃ madhu |
BRP216.016.2 brāhmaṇebhyaḥ prayatnena śuddhyopetaṃ susaṃskṛtam || 16 ||
BRP216.017.1 cakravākaprayuktaiś ca vimānais tu hiraṇmayaiḥ |
BRP216.017.2 yānti gandharvavāditraiḥ sevyamānā yamālayam || 17 ||
BRP216.018.1 ye phalāni prayacchanti puṣpāṇi surabhīṇi ca |
BRP216.018.2 haṃsayuktair vimānais tu yānti dharmapuraṃ narāḥ || 18 ||
BRP216.019.1 ye tilāṃs tiladhenuṃ ca ghṛtadhenum athāpi vā |
BRP216.019.2 śrotriyebhyaḥ prayacchanti viprebhyaḥ śraddhayānvitāḥ || 19 ||
BRP216.020.1 somamaṇḍalasaṅkāśair yānais te yānti nirmalaiḥ |
BRP216.020.2 gandharvair upagīyante pure vaivasvatasya te || 20 ||
BRP216.021.1 yeṣāṃ vāpyaś ca kūpāś ca taḍāgāni sarāṃsi ca |
BRP216.021.2 dīrghikāḥ puṣkariṇyaś ca śītalāś ca jalāśayāḥ || 21 ||
BRP216.022.1 yānais te hemacandrābhair divyaghaṇṭānināditaiḥ |
BRP216.022.2 vyajanais tālavṛntaiś ca vījyamānā mahāprabhāḥ || 22 ||
BRP216.023.1 yeṣāṃ devakulāny atra citrāṇy āyatanāni ca |
BRP216.023.2 ratnaiḥ prasphuramāṇāni manojñāni śubhāni ca || 23 ||
BRP216.024.1 te yānti lokapālais tu vimānair vātaraṃhasaiḥ |
BRP216.024.2 dharmarājapuraṃ divyaṃ nānājanasamākulam || 24 ||
BRP216.025.1 pānīyaṃ ye prayacchanti sarvaprāṇyupajīvitam |
BRP216.025.2 te vitṛṣṇāḥ sukhaṃ yānti vimānais taṃ mahāpatham || 25 ||
BRP216.026.1 kāṣṭhapādukayānāni pīṭhakāny āsanāni ca |
BRP216.026.2 yair dattāni dvijātibhyas te 'dhvānaṃ yānti vai sukham || 26 ||
BRP216.027.1 sauvarṇamaṇipīṭheṣu pādau kṛtvottameṣu ca |
BRP216.027.2 te prayānti vimānais tu apsarogaṇamaṇḍitaiḥ || 27 ||
BRP216.028.1 ārāmāṇi vicitrāṇi puṣpāḍhyānīha mānavāḥ |
BRP216.028.2 ropayanti phalāḍhyāni narāṇām upakāriṇaḥ || 28 ||
BRP216.029.1 vṛkṣacchāyāsu ramyāsu śītalāsu svalaṅkṛtāḥ |
BRP216.029.2 varastrīgītavādyaiś ca sevyamānā vrajanti te || 29 ||
BRP216.030.1 suvarṇaṃ rajataṃ vāpi vidrumaṃ mauktikaṃ tathā |
BRP216.030.2 ye prayacchanti te yānti vimānaiḥ kanakojjvalaiḥ || 30 ||
BRP216.031.1 bhūmidā dīpyamānāś ca sarvakāmais tu tarpitāḥ |
BRP216.031.2 uditādityasaṅkāśair vimānair bhṛśanāditaiḥ || 31 ||
BRP216.032.1 kanyāṃ tu ye prayacchanti brahmadeyām alaṅkṛtām |
BRP216.032.2 divyakanyāvṛtā yānti vimānais te yamālayam || 32 ||
BRP216.033.1 sugandhāgurukarpūrān puṣpadhūpān dvijottamāḥ |
BRP216.033.2 prayacchanti dvijātibhyo bhaktyā paramayānvitāḥ || 33 ||
665
BRP216.034.1 te sugandhāḥ suveśāś ca suprabhāḥ suvibhūṣitāḥ |
BRP216.034.2 yānti dharmapuraṃ yānair vicitrair abhyalaṅkṛtāḥ || 34 ||
BRP216.035.1 dīpadā yānti yānaiś ca dīpayanto diśo daśa |
BRP216.035.2 ādityasadṛśair yānair dīpyamānā yathāgnayaḥ || 35 ||
BRP216.036.1 gṛhāvasathadātāro gṛhaiḥ kāñcanamaṇḍitaiḥ |
BRP216.036.2 vrajanti bālārkanibhair dharmarājagṛhaṃ narāḥ || 36 ||
BRP216.037.1 jalabhājanadātāraḥ kuṇḍikākarakapradāḥ |
BRP216.037.2 pūjamānāpsarobhiś ca yānti dṛptā mahāgajaiḥ || 37 ||
BRP216.038.1 pādābhyaṅgaṃ śirobhyaṅgaṃ snānapānodakaṃ tathā |
BRP216.038.2 ye prayacchanti viprebhyas te yānty aśvair yamālayam || 38 ||
BRP216.039.1 viśrāmayanti ye viprāñ śrāntān adhvani karśitān |
BRP216.039.2 cakravākaprayuktena yānti yānena te sukham || 39 ||
BRP216.040.1 svāgatena ca yo vipraṃ pūjayed āsanena ca |
BRP216.040.2 sa gacchati tam adhvānaṃ sukhaṃ paramanirvṛtaḥ || 40 ||
BRP216.041.1 namo brahmaṇyadeveti yo hariṃ cābhivādayet |
BRP216.041.2 gāṃ ca pāpaharety uktvā sukhaṃ yānti ca tat patham || 41 ||
BRP216.042.1 anantarāśino ye ca dambhānṛtavivarjitāḥ |
BRP216.042.2 te 'pi sārasayuktais tu yānti yānaiś ca tat patham || 42 ||
BRP216.043.1 vartante hy ekabhaktena śāṭhyadambhavivarjitāḥ |
BRP216.043.2 haṃsayuktair vimānais tu sukhaṃ yānti yamālayam || 43 ||
BRP216.044.1 caturthenaikabhaktena vartante ye jitendriyāḥ |
BRP216.044.2 te yānti dharmanagaraṃ yānair barhiṇayojitaiḥ || 44 ||
BRP216.045.1 tṛtīye divase ye tu bhuñjate niyatavratāḥ |
BRP216.045.2 te 'pi hastirathair divyair yānti yānaiś ca tat padam || 45 ||
BRP216.046.1 ṣaṣṭhe 'nnabhakṣako yas tu śaucanityo jitendriyaḥ |
BRP216.046.2 sa yāti kuñjarasthas tu śacīpatir iva svayam || 46 ||
BRP216.047.1 dharmarājapuraṃ divyaṃ nānāmaṇivibhūṣitam |
BRP216.047.2 nānāsvarasamāyuktaṃ jayaśabdaravair yutam || 47 ||
BRP216.048.1 pakṣopavāsino yānti yānaiḥ śārdūlayojitaiḥ |
BRP216.048.2 puraṃ tad dharmarājasya sevyamānāḥ surāsuraiḥ || 48 ||
BRP216.049.1 ye ca māsopavāsaṃ tu kurvate saṃyatendriyāḥ |
BRP216.049.2 te 'pi sūryapradīptais tu yānti yānair yamālayam || 49 ||
BRP216.050.1 mahāprasthānam ekāgro yaḥ prayāti dṛḍhavrataḥ |
BRP216.050.2 sevyamānas tu gandharvair yāti yānair yamālayam || 50 ||
BRP216.051.1 śarīraṃ sādhayed yas tu vaiṣṇavenāntarātmanā |
BRP216.051.2 sa rathenāgnivarṇena yātīha tridaśālayam || 51 ||
BRP216.052.1 agnipraveśaṃ yaḥ kuryān nārāyaṇaparāyaṇaḥ |
BRP216.052.2 sa yāty agniprakāśena vimānena yamālayam || 52 ||
666
BRP216.053.1 prāṇāṃs tyajati yo martyaḥ smaran viṣṇuṃ sanātanam |
BRP216.053.2 yānenārkaprakāśena yāti dharmapuraṃ naraḥ || 53 ||
BRP216.054.1 praviṣṭo 'ntar jalaṃ yas tu prāṇāṃs tyajati mānavaḥ |
BRP216.054.2 somamaṇḍalakalpena yāti yānena vai sukham || 54 ||
BRP216.055.1 svaśarīraṃ hi gṛdhrebhyo vaiṣṇavo yaḥ prayacchati |
BRP216.055.2 sa yāti rathamukhyena kāñcanena yamālayam || 55 ||
BRP216.056.1 strīgrahe gograhe vāpi yuddhe mṛtyum upaiti yaḥ |
BRP216.056.2 sa yāty amarakanyābhiḥ sevyamāno raviprabhaḥ || 56 ||
BRP216.057.1 vaiṣṇavā ye ca kurvanti tīrthayātrāṃ jitendriyāḥ |
BRP216.057.2 tat pathaṃ yānti te ghoraṃ sukhayānair alaṅkṛtāḥ || 57 ||
BRP216.058.1 ye yajanti dvijaśreṣṭhāḥ kratubhir bhūridakṣiṇaiḥ |
BRP216.058.2 taptahāṭakasaṅkāśair vimānair yānti te sukham || 58 ||
BRP216.059.1 parapīḍām akurvanto bhṛtyānāṃ bharaṇādikam |
BRP216.059.2 kurvanti te sukhaṃ yānti vimānaiḥ kanakojjvalaiḥ || 59 ||
BRP216.060.1 ye kṣāntāḥ sarvabhūteṣu prāṇinām abhayapradāḥ |
BRP216.060.2 krodhamohavinirmuktā nirmadāḥ saṃyatendriyāḥ || 60 ||
BRP216.061.1 pūrṇacandraprakāśena vimānena mahāprabhāḥ |
BRP216.061.2 yānti vaivasvatapuraṃ devagandharvasevitāḥ || 61 ||
BRP216.062.1 ekabhāvena ye viṣṇuṃ brahmāṇaṃ tryambakaṃ ravim |
BRP216.062.2 pūjayanti hi te yānti vimānair bhāskaraprabhaiḥ || 62 ||
BRP216.063.1 ye ca māṃsaṃ na khādanti satyaśaucasamanvitāḥ |
BRP216.063.2 te 'pi yānti sukhenaiva dharmarājapuraṃ narāḥ || 63 ||
BRP216.064.1 māṃsān miṣṭataraṃ nāsti bhakṣyabhojyādikeṣu ca |
BRP216.064.2 tasmān māṃsaṃ na bhuñjīta nāsti miṣṭaiḥ sukhodayaḥ || 64 ||
BRP216.065.1 gosahasraṃ tu yo dadyād yas tu māṃsaṃ na bhakṣayet |
BRP216.065.2 samāv etau purā prāha brahmā vedavidāṃ varaḥ || 65 ||
BRP216.066.1 sarvatīrtheṣu yat puṇyaṃ sarvayajñeṣu yat phalam |
BRP216.066.2 amāṃsabhakṣaṇe viprās tac ca tac ca ca tatsamam || 66 ||
BRP216.067.1 evaṃ sukhena te yānti yamalokaṃ ca dhārmikāḥ |
BRP216.067.2 dānavrataparā yānair yatra devo raveḥ sutaḥ || 67 ||
BRP216.068.1 dṛṣṭvā tān dhārmikān devaḥ svayaṃ sammānayed yamaḥ |
BRP216.068.2 svāgatāsanadānena pādyārghyeṇa priyeṇa tu || 68 ||
BRP216.069.1 dhanyā yūyaṃ mahātmāna ātmano hitakāriṇaḥ |
BRP216.069.2 yena divyasukhārthāya bhavadbhiḥ sukṛtaṃ kṛtam || 69 ||
BRP216.070.1 idaṃ vimānam āruhya divyastrībhogabhūṣitāḥ |
BRP216.070.2 svargaṃ gacchadhvam atulaṃ sarvakāmasamanvitam || 70 ||
BRP216.071.1 tatra bhuktvā mahābhogān ante puṇyaparikṣayāt |
BRP216.071.2 yat kiñcid alpam aśubhaṃ phalaṃ tad iha bhokṣyatha || 71 ||
BRP216.072.1 ye tu taṃ dharmarājānaṃ narāḥ puṇyānubhāvataḥ |
BRP216.072.2 paśyanti saumyamanasaṃ pitṛbhūtam ivātmanaḥ || 72 ||
667
BRP216.073.1 tasmād dharmaḥ sevitavyaḥ sadā muktiphalapradaḥ |
BRP216.073.2 dharmād arthas tathā kāmo mokṣaś ca parikīrtyate || 73 ||
BRP216.074.1 dharmo mātā pitā bhrātā dharmo nāthaḥ suhṛt tathā |
BRP216.074.2 dharmaḥ svāmī sakhā goptā tathā dhātā ca poṣakaḥ || 74 ||
BRP216.075.1 dharmād artho 'rthataḥ kāmaḥ kāmād bhogaḥ sukhāni ca |
BRP216.075.2 dharmād aiśvaryam ekāgryaṃ dharmāt svargagatiḥ parā || 75 ||
BRP216.076.1 dharmas tu sevito viprās trāyate mahato bhayāt |
BRP216.076.2 devatvaṃ ca dvijatvaṃ ca dharmāt prāpnoty asaṃśayam || 76 ||
BRP216.077.1 yadā ca kṣīyate pāpaṃ narāṇāṃ pūrvasañcitam |
BRP216.077.2 tadaiṣāṃ bhajate buddhir dharmaṃ cātra dvijottamāḥ || 77 ||
BRP216.078.1 janmāntarasahasreṣu mānuṣyaṃ prāpya durlabham |
BRP216.078.2 yo hi nācarate dharmaṃ bhavet sa khalu vañcitaḥ || 78 ||
BRP216.079.1 kutsitā ye daridrāś ca virūpā vyādhitās tathā |
BRP216.079.2 parapreṣyāś ca mūrkhāś ca jñeyā dharmavivarjitāḥ || 79 ||
BRP216.080.1 ye hi dīrghāyuṣaḥ śūrāḥ paṇḍitā bhogino 'rthinaḥ |
BRP216.080.2 arogā rūpavantaś ca tais tu dharmaḥ purā kṛtaḥ || 80 ||
BRP216.081.1 evaṃ dharmaratā viprā gacchanti gatim uttamām |
BRP216.081.2 adharmaṃ sevamānās tu tiryagyoniṃ vrajanti te || 81 ||
BRP216.082.1 ye narā narakadhvaṃsivāsudevam anuvratāḥ |
BRP216.082.2 te svapne 'pi na paśyanti yamaṃ vā narakāṇi vā || 82 ||
BRP216.083.1 anādinidhanaṃ devaṃ daityadānavadāraṇam |
BRP216.083.2 ye namanti narā nityaṃ nahi paśyanti te yamam || 83 ||
BRP216.084.1 karmaṇā manasā vācā ye 'cyutaṃ śaraṇaṃ gatāḥ |
BRP216.084.2 na samartho yamas teṣāṃ te muktiphalabhāginaḥ || 84 ||
BRP216.085.1 ye janā jagatāṃ nāthaṃ nityaṃ nārāyaṇaṃ dvijāḥ |
BRP216.085.2 namanti nahi te viṣṇoḥ sthānād anyatra gāminaḥ || 85 ||
BRP216.086.1 na te dūtān na tan mārgaṃ na yamaṃ na ca tāṃ purīm |
BRP216.086.2 praṇamya viṣṇuṃ paśyanti narakāṇi kathañcana || 86 ||
BRP216.087.1 kṛtvāpi bahuśaḥ pāpaṃ narā mohasamanvitāḥ |
BRP216.087.2 na yānti narakaṃ natvā sarvapāpaharaṃ harim || 87 ||
BRP216.088.1 śāṭhyenāpi narā nityaṃ ye smaranti janārdanam |
BRP216.088.2 te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam || 88 ||
BRP216.089.1 atyantakrodhasakto 'pi kadācit kīrtayed dharim |
BRP216.089.2 so 'pi doṣakṣayān muktiṃ labhec cedipatir yathā || 89 ||