676

Chapter 219: On ancestral rites

SS 336-340

munaya ūcuḥ:

BRP219.001.1 paralokagatānāṃ tu svakarmasthānavāsinām |
BRP219.001.2 teṣāṃ śrāddhaṃ kathaṃ jñeyaṃ putraiś cānyaiś ca bandhubhiḥ || 1 ||

vyāsa uvāca:

BRP219.002.1 namaskṛtya jagannāthaṃ vārāhaṃ lokabhāvanam |
BRP219.002.2 śṛṇudhvaṃ sampravakṣyāmi śrāddhakalpaṃ yathoditam || 2 ||
BRP219.003.1 purā kokājale magnān pitṝn uddhṛtavān vibhuḥ |
BRP219.003.2 śrāddhaṃ kṛtvā tadā devo yathā tatra dvijottamāḥ || 3 ||

munaya ūcuḥ:

BRP219.004.1 kimarthaṃ te tu kokāyāṃ nimagnāḥ pitaro 'mbhasi |
BRP219.004.2 kathaṃ tenoddhṛtās te vai vārāheṇa dvijottama || 4 ||
BRP219.005.1 tasmin kokāmukhe tīrthe bhuktimuktiphalaprade |
BRP219.005.2 śrotum icchāmahe brūhi paraṃ kautūhalaṃ hi naḥ || 5 ||

vyāsa uvāca:

BRP219.006.1 tretādvāparayoḥ sandhau pitaro divyamānuṣāḥ |
BRP219.006.2 purā merugireḥ pṛṣṭhe viśvair devaiḥ saha sthitāḥ || 6 ||
BRP219.007.1 teṣāṃ samupaviṣṭānāṃ pitṝṇāṃ somasambhavā |
BRP219.007.2 kanyā kāntimatī divyā purataḥ prāñjaliḥ sthitā |
BRP219.007.3 tām ūcuḥ pitaro divyā ye tatrāsan samāgatāḥ || 7 ||

pitara ūcuḥ:

BRP219.008.1 kāsi bhadre prabhuḥ ko vā bhavatyā vaktum arhasi || 8 ||

vyāsa uvāca:

BRP219.009.1 sā provāca pitṝn devān kalā cāndramasīti ha |
BRP219.009.2 prabhutve bhavatām eva varayāmi yadīcchatha || 9 ||
BRP219.010.1 ūrjā nāmāsti prathamaṃ svadhā ca tadanantaram |
BRP219.010.2 bhavadbhiś cādyaiva kṛtaṃ nāma koketi bhāvitam || 10 ||
BRP219.011.1 te hi tasyā vacaḥ śrutvā pitaro divyamānuṣāḥ |
BRP219.011.2 tasyā mukhaṃ nirīkṣanto na tṛptim adhijagmire || 11 ||
BRP219.012.1 viśvedevāś ca tāñ jñātvā kanyāmukhanirīkṣakān |
BRP219.012.2 yogacyutān nirīkṣyaiva vihāya tridivaṃ gatāḥ || 12 ||
BRP219.013.1 bhagavān api śītāṃśur ūrjāṃ nāpaśyad ātmajām |
BRP219.013.2 samākulamanā dadhyau kva gateti mahāyaśāḥ || 13 ||
BRP219.014.1 sa viveda tadā somaḥ prāptāṃ pitṝṃś ca kāmataḥ |
BRP219.014.2 taiś cāvalokitāṃ hārdāt svīkṛtāṃ ca tapobalāt || 14 ||
BRP219.015.1 tataḥ krodhaparītātmā pitṝñ śaśadharo dvijāḥ |
BRP219.015.2 śaśāpa nipatiṣyadhvaṃ yogabhraṣṭā vicetasaḥ || 15 ||
BRP219.016.1 yasmād adattāṃ matkanyāṃ kāmayadhvaṃ subāliśāḥ |
BRP219.016.2 yasmād dhṛtavatī ceyaṃ patīn pitṛmatī satī || 16 ||
677
BRP219.017.1 svatantrā dharmam utsṛjya tasmād bhavatu nimnagā |
BRP219.017.2 koketi prathitā loke śiśirādrisamāśritā || 17 ||
BRP219.018.1 itthaṃ śaptāś candramasā pitaro divyamānuṣāḥ |
BRP219.018.2 yogabhraṣṭā nipatitā himavatpādabhūtale || 18 ||
BRP219.019.1 ūrjā tatraiva patitā girirājasya vistṛte |
BRP219.019.2 prasthe tīrthaṃ samāsādya saptasāmudram uttamam || 19 ||
BRP219.020.1 kokā nāma tato vegān nadī tīrthaśatākulā |
BRP219.020.2 plāvayantī gireḥ śṛṅgaṃ sarpaṇāt tu sarit smṛtā || 20 ||
BRP219.021.1 atha te pitaro viprā yogahīnā mahānadīm |
BRP219.021.2 dadṛśuḥ śītasalilāṃ na vidus tāṃ sulocanām || 21 ||
BRP219.022.1 tatas tu girirāḍ dṛṣṭvā pitṝṃs tāṃs tu kṣudhārditān |
BRP219.022.2 badarīm ādideśātha dhenuṃ caikāṃ madhusravām || 22 ||
BRP219.023.1 kṣīraṃ madhu ca tad divyaṃ kokāmbho badarīphalam |
BRP219.023.2 idaṃ girivareṇaiṣāṃ poṣaṇāya nirūpitam || 23 ||
BRP219.024.1 tayā vṛttyā tu vasatāṃ pitṝṇāṃ munisattamāḥ |
BRP219.024.2 daśa varṣasahasrāṇi yayur ekam aho yathā || 24 ||
BRP219.025.1 evaṃ loke vipitari tathaiva vigatasvadhe |
BRP219.025.2 daityā babhūvur balino yātudhānāś ca rākṣasāḥ || 25 ||
BRP219.026.1 te tān pitṛgaṇān daityā yātudhānāś ca vegitāḥ |
BRP219.026.2 viśvair devair virahitān sarvataḥ samupādravan || 26 ||
BRP219.027.1 daiteyān yātudhānāṃś ca dṛṣṭvaivāpatato dvijāḥ |
BRP219.027.2 kokātaṭasthām uttuṅgāṃ śilāṃ te jagṛhū ruṣā || 27 ||
BRP219.028.1 gṛhītāyāṃ śilāyāṃ tu kokā vegavatī pitṝn |
BRP219.028.2 chādayām āsa toyena plāvayantī himācalam || 28 ||
BRP219.029.1 pitṝn antarhitān dṛṣṭvā daiteyā rākṣasās tathā |
BRP219.029.2 vibhītakaṃ samāruhya nirāhārās tirohitāḥ || 29 ||
BRP219.030.1 salilena viṣīdantaḥ pitaraḥ kṣudbhramāturāḥ |
BRP219.030.2 viṣīdamānam ātmānaṃ samīkṣya salilāśayāḥ |
BRP219.030.3 jagur janārdanaṃ devaṃ pitaraḥ śaraṇaṃ harim || 30 ||

pitara ūcuḥ:

BRP219.031.1 jayasva govinda jagannivāsa |
BRP219.031.2 jayo 'stu naḥ keśava te prasādāt |
BRP219.031.3 janārdanāsmān salilāntarasthān |
BRP219.031.4 uddhartum arhasy anaghapratāpa || 31 ||
BRP219.032.1 niśācarair dāruṇadarśanaiḥ prabho |
BRP219.032.2 vareṇya vaikuṇṭha varāha viṣṇo |
BRP219.032.3 nārāyaṇāśeṣamaheśvareśa |
BRP219.032.4 prayāhi bhītāñ jaya padmanābha || 32 ||
BRP219.033.1 upendra yogin madhukaiṭabhaghna |
BRP219.033.2 viṣṇo anantācyuta vāsudeva |
BRP219.033.3 śrīśārṅgacakrāmbujaśaṅkhapāṇe |
BRP219.033.4 rakṣasva deveśvara rākṣasebhyaḥ || 33 ||
678
BRP219.034.1 tvaṃ pitā jagataḥ śambho nānyaḥ śaktaḥ prabādhitum |
BRP219.034.2 niśācaragaṇaṃ bhīmam atas tvāṃ śaraṇaṃ gatāḥ || 34 ||
BRP219.035.1 tvannāmasaṅkīrtanato niśācarā |
BRP219.035.2 dravanti bhūtāny apayānti cārayaḥ |
BRP219.035.3 nāśaṃ tathā samprati yānti viṣṇo |
BRP219.035.4 dharmādi satyaṃ bhavatīha mukhyam || 35 ||

vyāsa uvāca:

BRP219.036.1 itthaṃ stutaḥ sa pitṛbhir dharaṇīdharas tu |
BRP219.036.2 tuṣṭas tadāviṣkṛtadivyamūrtiḥ |
BRP219.036.3 kokāmukhe pitṛgaṇaṃ salile nimagnaṃ |
BRP219.036.4 devo dadarśa śirasātha śilāṃ vahantam || 36 ||
BRP219.037.1 taṃ dṛṣṭvā salile magnaṃ kroḍarūpī janārdanaḥ |
BRP219.037.2 bhītaṃ pitṛgaṇaṃ viṣṇur uddhartuṃ matir ādadhe || 37 ||
BRP219.038.1 daṃṣṭrāgreṇa samāhatya śilāṃ cikṣepa śūkaraḥ |
BRP219.038.2 pitṝn ādāya ca vibhur ujjahāra śilātalāt || 38 ||
BRP219.039.1 varāhadaṃṣṭrāsaṃlagnāḥ pitaraḥ kanakojjvalāḥ |
BRP219.039.2 kokāmukhe gatabhayāḥ kṛtā devena viṣṇunā || 39 ||
BRP219.040.1 uddhṛtya ca pitṝn devo viṣṇutīrthe tu śūkaraḥ |
BRP219.040.2 dadau samāhitas tebhyo viṣṇur lohārgale jalam || 40 ||
BRP219.041.1 tataḥ svaromasambhūtān kuśān ādāya keśavaḥ |
BRP219.041.2 svedodbhavāṃs tilāṃś caiva cakre colmukam uttamam || 41 ||
BRP219.042.1 jyotiḥ sūryaprabhaṃ kṛtvā pātraṃ tīrthaṃ ca kāmikam |
BRP219.042.2 sthitaḥ koṭivaṭasyādho vāri gaṅgādharaṃ śuci || 42 ||
BRP219.043.1 tuṅgakūṭāt samādāya yajñīyān oṣadhīrasān |
BRP219.043.2 madhukṣīrarasān gandhān puṣpadhūpānulepanān || 43 ||
BRP219.044.1 ādāya dhenuṃ saraso ratnāny ādāya cārṇavāt |
BRP219.044.2 daṃṣṭrayollikhya dharaṇīm abhyukṣya salilena ca || 44 ||
BRP219.045.1 gharmodbhavenopalipya kuśair ullikhya tāṃ punaḥ |
BRP219.045.2 pariṇīyolmukenainām abhyukṣya ca punaḥ punaḥ || 45 ||
BRP219.046.1 kuśān ādāya prāgagrāṃl lomakūpāntarasthitān |
BRP219.046.2 ṛṣīn āhūya papraccha kariṣye pitṛtarpaṇam || 46 ||
BRP219.047.1 tair apy ukte kuruṣveti viśvān devāṃs tato vibhuḥ |
BRP219.047.2 āhūya mantratas teṣāṃ viṣṭarāṇi dadau prabhuḥ || 47 ||
BRP219.048.1 āhūya mantratas teṣāṃ vedoktavidhinā hariḥ |
BRP219.048.2 akṣatair daivatārakṣāṃ cakre cakragadādharaḥ || 48 ||
BRP219.049.1 akṣatās tu yavauṣadhyaḥ sarvadevāṃśasambhavāḥ |
BRP219.049.2 rakṣanti sarvatra diśo rakṣārthaṃ nirmitā hi te || 49 ||
679
BRP219.050.1 devadānavadaityeṣu yakṣarakṣaḥsu caiva hi |
BRP219.050.2 nahi kaścit kṣayaṃ teṣāṃ kartuṃ śaktaś carācare || 50 ||
BRP219.051.1 na kenacit kṛtaṃ yasmāt tasmāt te hy akṣatāḥ kṛtāḥ |
BRP219.051.2 devānāṃ te hi rakṣārthaṃ niyuktā viṣṇunā purā || 51 ||
BRP219.052.1 kuśagandhayavaiḥ puṣpair arghyaṃ kṛtvā ca śūkaraḥ |
BRP219.052.2 viśvebhyo devebhya iti tatas tān paryapṛcchata || 52 ||
BRP219.053.1 pitṝn āvāhayiṣyāmi ye divyā ye ca mānuṣāḥ |
BRP219.053.2 āvāhayasveti ca tair uktas tv āvāhayec chuciḥ || 53 ||
BRP219.054.1 śliṣṭamūlāgradarbhāṃs tu satilān veda vedavit |
BRP219.054.2 jānāv āropya hastaṃ tu dadau savyena cāsanam || 54 ||
BRP219.055.1 tathaiva jānusaṃsthena kareṇaikena tān pitṝn |
BRP219.055.2 vārāhaḥ pitṛviprāṇām āyāntu na itīrayan || 55 ||
BRP219.056.1 apahatety uvācaiva rakṣaṇaṃ cāpasavyataḥ |
BRP219.056.2 kṛtvā cāvāhanaṃ cakre pitṝṇāṃ nāmagotrataḥ || 56 ||
BRP219.057.1 tat pitaro manojarān āgacchata itīrayan |
BRP219.057.2 saṃvatsarair ity udīrya tato 'rghyaṃ teṣu vinyaset || 57 ||
BRP219.058.1 yās tiṣṭhanty amṛtā vāco yan maiti ca pituḥ pituḥ |
BRP219.058.2 yan me pitāmahāity evaṃ dadāv arghyaṃ pitāmaha || 58 ||
BRP219.059.1 yan me prapitāmahāiti dadau ca prapitāmahe |
BRP219.059.2 kuśagandhatilonmiśraṃ sapuṣpam apasavyataḥ || 59 ||
BRP219.060.1 tadvan mātāmahebhyas tu vidhiṃ cakre janārdanaḥ |
BRP219.060.2 tān arcya bhūyo gandhādyair dhūpaṃ dattvā tu bhaktitaḥ || 60 ||
BRP219.061.1 ādityā vasavo rudrā ity uccārya jagatprabhuḥ |
BRP219.061.2 tataś cānnaṃ samādāya sarpistilakuśākulam || 61 ||
BRP219.062.1 vidhāya pātre tac caiva paryapṛcchat tato munīn |
BRP219.062.2 agnau kariṣya iti taiḥ kuruṣveti ca coditaḥ || 62 ||
BRP219.063.1 āhutitritayaṃ dadyāt somāyāgner yamāya ca |
BRP219.063.2 ye māmakāiti ca japed yajuḥsaptakam acyutam || 63 ||
BRP219.064.1 hutāvaśiṣṭaṃ ca dadau nāmagotrasamanvitam |
BRP219.064.2 trir āhutikam ekaikaṃ pitaraṃ tu prati dvijāḥ || 64 ||
BRP219.065.1 ato 'vaśiṣṭam annādyaṃ piṇḍapātre tu nikṣipet |
BRP219.065.2 tato 'nnaṃ sarasaṃ svādu dadau pāyasapūrvakam || 65 ||
BRP219.066.1 pratyagram ekadā svinnam aparyuṣitam uttamam |
BRP219.066.2 alpaśākaṃ bahuphalaṃ ṣaḍrasam amṛtopamam || 66 ||
680
BRP219.067.1 yad brāhmaṇeṣu pradadau piṇḍapātre pitṝṃs tathā |
BRP219.067.2 vedapūrvaṃ pitṛsvannam ājyaplutaṃ madhūkṣitam || 67 ||
BRP219.068.1 mantritaṃ pṛthivīty evaṃ madhuvātātṛcaṃ jagau |
BRP219.068.2 bhuñjāneṣu tu vipreṣu japan vai mantrapañcakam || 68 ||
BRP219.069.1 yat te prakāram ārabhya nādhikaṃ te tato jagau |
BRP219.069.2 trimadhu trisuparṇaṃ ca bṛhadāraṇyakaṃ tathā || 69 ||
BRP219.070.1 jajāpa vaiṣāṃ jāpyaṃ tu sūktaṃ sauraṃ sapauruṣam |
BRP219.070.2 bhuktavatsu ca vipreṣu pṛṣṭvā tṛptā stha ity uta || 70 ||
BRP219.071.1 tṛptāḥ smeti sakṛt toyaṃ dadau maunavimocanam |
BRP219.071.2 piṇḍapātraṃ samādāya cchāyāyai pradadau tataḥ || 71 ||
BRP219.072.1 sā tad annaṃ dvidhā kṛtvā tridhaikaikam athākarot |
BRP219.072.2 vārāho bhūm athollikhya samācchādya kuśair api || 72 ||
BRP219.073.1 dakṣiṇāgrān kuśān kṛtvā teṣām upari cāsanam |
BRP219.073.2 satileṣu samūleṣu kuśeṣv eva tu saṃśrayaḥ || 73 ||
BRP219.074.1 gandhapuṣpādikaṃ kṛtvā tataḥ piṇḍaṃ tu bhaktitaḥ |
BRP219.074.2 pṛthivī dadhīr ity uktvā tataḥ piṇḍaṃ pradattavān || 74 ||
BRP219.075.1 pitāmahāḥ prapitāmahās tatheti cāntarikṣataḥ |
BRP219.075.2 mātāmahānām apy evaṃ dadau piṇḍān sa śūkaraḥ || 75 ||
BRP219.076.1 piṇḍanirvāpaṇocchiṣṭam annaṃ lepabhujeṣv adāt |
BRP219.076.2 etad vaḥ pitar ity uktvā dadau vāsāṃsi bhaktitaḥ || 76 ||
BRP219.077.1 dvyaṅgulajāni śuklāni dhautāny abhinavāni ca |
BRP219.077.2 gandhapuṣpādikaṃ dattvā kṛtvā caiṣāṃ pradakṣiṇām || 77 ||
BRP219.078.1 ācamyācāmayed viprān paitrān ādau tataḥ surān |
BRP219.078.2 tatas tv abhyukṣya tāṃ bhūmiṃ dattvāpaḥ sumanokṣatān || 78 ||
BRP219.079.1 satilāmbu pitṛṣv ādau dattvā deveṣu sākṣatam |
BRP219.079.2 akṣayyaṃ nas tv iti pitṝn prīyatām iti devatāḥ || 79 ||
BRP219.080.1 prīṇayitvā parāvṛtya trir japec cāghamarṣaṇam |
BRP219.080.2 tato nivṛtya tu japed yan me nāma itīrayan || 80 ||
BRP219.081.1 gṛhān naḥ pitaro datta dhanadhānyaprapūritān |
BRP219.081.2 arghyapātrāṇi piṇḍānām antare sa pavitrakān || 81 ||
BRP219.082.1 nikṣipyorjaṃ vahantīti kokātoyam atho 'japat |
BRP219.082.2 himakṣīraṃ madhutilān pitṝṇāṃ tarpaṇaṃ dadau || 82 ||
BRP219.083.1 svastīty ukte paitṛkais tu sorāhne pnāvatarpayan |
BRP219.083.2 rajataṃ dakṣiṇāṃ dattvā viprān devo gadādharaḥ || 83 ||
BRP219.084.1 saṃvibhāgaṃ manuṣyebhyo dadau svad iti cābruvan |
BRP219.084.2 kaścit sampannam ity uktvā pratyuktas tair dvijottamāḥ || 84 ||
681
BRP219.085.1 abhiramyatām ity uvāca procus te 'bhiratāḥ sma vai |
BRP219.085.2 śiṣṭam annaṃ ca papraccha tair iṣṭaiḥ saha coditaḥ || 85 ||
BRP219.086.1 pāṇāv ādāya tān viprān kuryād anugatas tadā |
BRP219.086.2 vāje vāje iti paṭhan bahir vedi vinirgataḥ || 86 ||
BRP219.087.1 koṭitīrthajalenāsāv apasavyaṃ samutkṣipan |
BRP219.087.2 alagnān vipulān vālān prārthayām āsa cāśiṣam || 87 ||
BRP219.088.1 dātāro no 'bhivardhantāṃ tais tatheti samīritaḥ |
BRP219.088.2 pradakṣiṇam upāvṛtya kṛtvā pādābhivādanam || 88 ||
BRP219.089.1 āsanāni dadau caiṣāṃ chādayām āsa śūkaraḥ |
BRP219.089.2 viśrāmyatāṃ praviśyātha piṇḍaṃ jagrāha madhyamam || 89 ||
BRP219.090.1 chāyāmayī mahī patnī tasyai piṇḍam adāt prabhuḥ |
BRP219.090.2 ādhatta pitaro garbham ity uktvā sāpi rūpiṇī || 90 ||
BRP219.091.1 piṇḍaṃ gṛhītvā viprāṇāṃ cakre pādābhivandanam |
BRP219.091.2 visarjanaṃ pitṝṇāṃ sa kartukāmaś ca śūkaraḥ || 91 ||
BRP219.092.1 kokā ca pitaraś caiva procuḥ svārthakaraṃ vacaḥ |
BRP219.092.2 śaptāś ca bhagavan pūrvaṃ divasthā himabhānunā || 92 ||
BRP219.093.1 yogabhraṣṭā bhaviṣyadhvaṃ sarva eva divaś cyutāḥ |
BRP219.093.2 tad evaṃ bhavatā trātāḥ praviśanto rasātalam || 93 ||
BRP219.094.1 yogabhraṣṭāṃś ca viśveśās tatyajur yogarakṣiṇaḥ |
BRP219.094.2 tat te bhūyo 'bhirakṣantu viśve devā hi naḥ sadā || 94 ||
BRP219.095.1 svargaṃ yāsyāmaś ca vibho prasādāt tava śūkara |
BRP219.095.2 somo 'dhidevo 'smākaṃ ca bhavatv acyuta yogadhṛk || 95 ||
BRP219.096.1 yogādhāras tathā somas trāyate na kadācana |
BRP219.096.2 divi bhūmau sadā vāso bhavatv asmāsu yogataḥ || 96 ||
BRP219.097.1 antarikṣe ca keṣāñcin māsaṃ puṣṭis tathāstu naḥ |
BRP219.097.2 ūrjā ceyaṃ hi naḥ patnī svadhānāmnā tu viśrutā || 97 ||
BRP219.098.1 bhavatv eṣaiva yogāḍhyā yogamātā ca khecarī |
BRP219.098.2 ity evam uktaḥ pitṛbhir vārāho bhūtabhāvanaḥ || 98 ||
BRP219.099.1 provācātha pitṝn viṣṇus tāṃ ca kokāṃ mahānadīm |
BRP219.099.2 yad uktaṃ tu bhavadbhir me sarvam etad bhaviṣyati || 99 ||
BRP219.100.1 yamo 'dhidevo bhavatāṃ somaḥ svādhyāya īritaḥ |
BRP219.100.2 adhiyajñas tathaivāgnir bhavatāṃ kalpanā tv iyam || 100 ||
BRP219.101.1 agnir vāyuś ca sūryaś ca sthānaṃ hi bhavatām iti |
BRP219.101.2 brahmā viṣṇuś ca rudraś ca bhavatām adhipūruṣāḥ || 101 ||
BRP219.102.1 ādityā vasavo rudrā bhavatāṃ mūrtayas tv imāḥ |
BRP219.102.2 yogino yogadehāś ca yogadhārāś ca suvratāḥ || 102 ||
BRP219.103.1 kāmato vicariṣyadhvaṃ phaladāḥ sarvajantuṣu |
BRP219.103.2 svargasthān narakasthāṃś ca bhūmisthāṃś ca carācarān || 103 ||
BRP219.104.1 nijayogabalenaiva āpyāyayiṣyadhvam uttamāḥ |
BRP219.104.2 iyam ūrjā śaśisutā kīlālamadhuvigrahā || 104 ||
682
BRP219.105.1 bhaviṣyati mahābhāgā dakṣasya duhitā svadhā |
BRP219.105.2 tatreyaṃ bhavatāṃ patnī bhaviṣyati varānanā || 105 ||
BRP219.106.1 kokānadīti vikhyātā girirājasamāśritā |
BRP219.106.2 tīrthakoṭimahāpuṇyā madrūpaparipālitā || 106 ||
BRP219.107.1 asyām adya prabhṛti vai nivatsyāmy aghanāśakṛt |
BRP219.107.2 varāhadarśanaṃ puṇyaṃ pūjanaṃ bhuktimuktidam || 107 ||
BRP219.108.1 kokāsalilapānaṃ ca mahāpātakanāśanam |
BRP219.108.2 tīrtheṣv āplavanaṃ puṇyam upavāsaś ca svargadaḥ || 108 ||
BRP219.109.1 dānam akṣayyam uditaṃ janmamṛtyujarāpaham |
BRP219.109.2 māghe māsy asite pakṣe bhavadbhir uḍupakṣaye || 109 ||
BRP219.110.1 kokāmukham upāgamya sthātavyaṃ dinapañcakam |
BRP219.110.2 tasmin kāle tu yaḥ śrāddhaṃ pitṝṇāṃ nirvapiṣyati || 110 ||
BRP219.111.1 prāguktaphalabhāgī sa bhaviṣyati na saṃśayaḥ |
BRP219.111.2 ekādaśīṃ dvādaśīṃ ca stheyam atra mayā sadā || 111 ||
BRP219.112.1 yas tatropavased dhīmān sa prāguktaphalaṃ labhet |
BRP219.112.2 tad vrajadhvaṃ mahābhāgāḥ sthānam iṣṭaṃ yatheṣṭataḥ || 112 ||
BRP219.113.1 aham apy atra vatsyāmīty uktvā so 'ntaradhīyata |
BRP219.113.2 gate varāhe pitaraḥ kokām āmantrya te yayuḥ || 113 ||
BRP219.114.1 kokāpi tīrthasahitā saṃsthitā girirājani |
BRP219.114.2 chāyā mahīmayī kroḍī piṇḍaprāśanabṛṃhitā || 114 ||
BRP219.115.1 garbham ādāya saśraddhā vārāhasyaiva sundarī |
BRP219.115.2 tato 'syāḥ prābhavat putro bhaumas tu narakāsuraḥ |
BRP219.115.3 prāgjyotiṣaṃ ca nagaram asya dattaṃ ca viṣṇunā || 115 ||
BRP219.116.1 evaṃ mayoktaṃ varadasya viṣṇoḥ |
BRP219.116.2 kokāmukhe divyavarāharūpam |
BRP219.116.3 śrutvā naras tyaktamalo vipāpmā |
BRP219.116.4 daśāśvamedheṣṭiphalaṃ labheta || 116 ||