88
BRP022.008.1 bhrūṇahā purahantā ca goghnaś ca munisattamāḥ |
BRP022.008.2 yānti te rauravaṃ ghoraṃ yaś cocchvāsanirodhakaḥ || 8 ||
BRP022.009.1 surāpo brahmahā hartā suvarṇasya ca śūkare |
BRP022.009.2 prayāti narake yaś ca taiḥ saṃsargam upaiti vai || 9 ||
BRP022.010.1 rājanyavaiśyahā caiva tathaiva gurutalpagaḥ |
BRP022.010.2 taptakumbhe svasṛgāmī hanti rājabhaṭaṃ ca yaḥ || 10 ||
BRP022.011.1 mādhvīvikrayakṛn vadhyapālaḥ kesaravikrayī |
BRP022.011.2 taptalohe patanty ete yaś ca bhaktaṃ parityajet || 11 ||
BRP022.012.1 sutāṃ snuṣāṃ cāpi gatvā mahājvāle nipātyate |
BRP022.012.2 avamantā gurūṇāṃ yo yaś cākroṣṭā narādhamaḥ || 12 ||
BRP022.013.1 vedadūṣayitā yaś ca vedavikrayakaś ca yaḥ |
BRP022.013.2 agamyagāmī yaś ca syāt te yānti śabalaṃ dvijāḥ || 13 ||
BRP022.014.1 cauro vimohe patati maryādādūṣakas tathā |
BRP022.014.2 devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ || 14 ||
BRP022.015.1 sa yāti kṛmibhakṣye vai kṛmīśe tu duriṣṭikṛt |
BRP022.015.2 pitṛdevātithīn yas tu paryaśnāti narādhamaḥ || 15 ||
BRP022.016.1 lālābhakṣye sa yāty ugre śarakartā ca vedhake |
BRP022.016.2 karoti karṇino yaś ca yaś ca khaḍgādikṛn naraḥ || 16 ||
BRP022.017.1 prayānty ete viśasane narake bhṛśadāruṇe |
BRP022.017.2 asatpratigrahītā ca narake yāty adhomukhe || 17 ||
BRP022.018.1 ayājyayājakas tatra tathā nakṣatrasūcakaḥ |
BRP022.018.2 kṛmipūye naraś caiko yāti miṣṭānnabhuk sadā || 18 ||
BRP022.019.1 lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca |
BRP022.019.2 vikretā brāhmaṇo yāti tam eva narakaṃ dvijāḥ || 19 ||
BRP022.020.1 mārjārakukkuṭacchāgaśvavarāhavihaṅgamān |
BRP022.020.2 poṣayan narakaṃ yāti tam eva dvijasattamāḥ || 20 ||
BRP022.021.1 raṅgopajīvī kaivartaḥ kuṇḍāśī garadas tathā |
BRP022.021.2 sūcī māhiṣikaś caiva parvagāmī ca yo dvijaḥ || 21 ||
BRP022.022.1 agāradāhī mitraghnaḥ śakunigrāmayājakaḥ |
BRP022.022.2 rudhirāndhe patanty ete somaṃ vikrīṇate ca ye || 22 ||
BRP022.023.1 madhuhā grāmahantā ca yāti vaitaraṇīṃ naraḥ |
BRP022.023.2 retaḥpānādikartāro maryādābhedinaś ca ye || 23 ||
BRP022.024.1 te kṛcchre yānty aśaucāś ca kuhakājīvinaś ca ye |
BRP022.024.2 asipattravanaṃ yāti vanacchedī vṛthaiva yaḥ || 24 ||
BRP022.025.1 aurabhrikā mṛgavyādhā vahnijvāle patanti vai |
BRP022.025.2 yānti tatraiva te viprā yaś cāpākeṣu vahnidaḥ || 25 ||