704
BRP222.011.1 pāśupālyaṃ vaṇijyāṃ ca kṛṣiṃ ca munisattamāḥ |
BRP222.011.2 vaiśyāya jīvikāṃ brahmā dadau lokapitāmahaḥ || 11 ||
BRP222.012.1 tasyāpy adhyayanaṃ yajño dānaṃ dharmaś ca śasyate |
BRP222.012.2 nityanaimittikādīnām anuṣṭhānaṃ ca karmaṇām || 12 ||
BRP222.013.1 dvijātisaṃśrayaṃ karma tadarthaṃ tena poṣaṇam |
BRP222.013.2 krayavikrayajair vāpi dhanaiḥ kārubhavais tu vā || 13 ||
BRP222.014.1 dānaṃ dadyāc ca śūdro 'pi pākayajñair yajeta ca |
BRP222.014.2 pitryādikaṃ ca vai sarvaṃ śūdraḥ kurvīta tena vai || 14 ||
BRP222.015.1 bhṛtyādibharaṇārthāya sarveṣāṃ ca parigrahāḥ |
BRP222.015.2 ṛtukālābhigamanaṃ svadāreṣu dvijottamāḥ || 15 ||
BRP222.016.1 dayā samastabhūteṣu titikṣā nābhimānitā |
BRP222.016.2 satyaṃ śaucam anāyāso maṅgalaṃ priyavāditā || 16 ||
BRP222.017.1 maitrī caivāspṛhā tadvad akārpaṇyaṃ dvijottamāḥ |
BRP222.017.2 anasūyā ca sāmānyā varṇānāṃ kathitā guṇāḥ || 17 ||
BRP222.018.1 āśramāṇāṃ ca sarveṣām ete sāmānyalakṣaṇāḥ |
BRP222.018.2 guṇās tathopadharmāś ca viprādīnām ime dvijāḥ || 18 ||
BRP222.019.1 kṣātraṃ karma dvijasyoktaṃ vaiśyakarma tathāpadi |
BRP222.019.2 rājanyasya ca vaiśyoktaṃ śūdrakarmāṇi caitayoḥ || 19 ||
BRP222.020.1 sasāmarthye sati tyājyam ubhābhyām api ca dvijāḥ |
BRP222.020.2 tad evāpadi kartavyaṃ na kuryāt karmasaṅkaram || 20 ||
BRP222.021.1 ity ete kathitā viprā varṇadharmā mayādya vai |
BRP222.021.2 dharmam āśramiṇāṃ samyag bruvato 'pi nibodhata || 21 ||
BRP222.022.1 bālaḥ kṛtopanayano vedāharaṇatatparaḥ |
BRP222.022.2 guror gehe vasan viprā brahmacārī samāhitaḥ || 22 ||
BRP222.023.1 śaucācāraratas tatra kāryaṃ śuśrūṣaṇaṃ guroḥ |
BRP222.023.2 vratāni caratā grāhyo vedaś ca kṛtabuddhinā || 23 ||
BRP222.024.1 ubhe sandhye raviṃ viprās tathaivāgniṃ samāhitaḥ |
BRP222.024.2 upatiṣṭhet tathā kuryād guror apy abhivādanam || 24 ||
BRP222.025.1 sthite tiṣṭhed vrajed yāti nīcair āsīta cāsite |
BRP222.025.2 śiṣyo gurau dvijaśreṣṭhāḥ pratikūlaṃ ca santyajet || 25 ||
BRP222.026.1 tenaivoktaṃ paṭhed vedaṃ nānyacittaḥ purasthitaḥ |
BRP222.026.2 anujñātaṃ ca bhikṣānnam aśnīyād guruṇā tataḥ || 26 ||
BRP222.027.1 avagāhed apaḥ pūrvam ācāryeṇāvagāhitāḥ |
BRP222.027.2 samijjalādikaṃ cāsya kalyakalyam upānayet || 27 ||
BRP222.028.1 gṛhītagrāhyavedaś ca tato 'nujñām avāpya vai |
BRP222.028.2 gārhasthyam āvaset prājño niṣpannaguruniṣkṛtiḥ || 28 ||
BRP222.029.1 vidhināvāptadāras tu dhanaṃ prāpya svakarmaṇā |
BRP222.029.2 gṛhasthakāryam akhilaṃ kuryād viprāḥ svaśaktitaḥ || 29 ||
BRP222.030.1 nirvāpeṇa pitṝn arcya yajñair devāṃs tathātithīn |
BRP222.030.2 annair munīṃś ca svādhyāyair apatyena prajāpatim || 30 ||
BRP222.031.1 balikarmaṇā bhūtāni vāksatyenākhilaṃ jagat |
BRP222.031.2 prāpnoti lokān puruṣo nijakarmasamārjitān || 31 ||