715
BRP225.036.1 aparaḥ sarvabhūtāni dayāvān anupaśyati |
BRP225.036.2 maitrī dṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ || 36 ||
BRP225.037.1 nodvejayati bhūtāni na ca hanti dayāparaḥ |
BRP225.037.2 hastapādaiś ca niyatair viśvāsyaḥ sarvajantuṣu || 37 ||
BRP225.038.1 na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca |
BRP225.038.2 udvejayati bhūtāni śubhakarmā dayāparaḥ || 38 ||
BRP225.039.1 evaṃ śīlasamācāraḥ svarge samupajāyate |
BRP225.039.2 tatrāsau bhavane divye mudā vasati devavat || 39 ||
BRP225.040.1 sa cet svargakṣayān martyo manuṣyeṣūpajāyate |
BRP225.040.2 alpāyāso nirātaṅkaḥ sa jātaḥ sukham edhate || 40 ||
BRP225.041.1 sukhabhāgī nirāyāso nirudvegaḥ sadā naraḥ |
BRP225.041.2 eṣa devi satāṃ mārgo bādhā yatra na vidyate || 41 ||

umovāca:

BRP225.042.1 ime manuṣyā dṛśyante ūhāpohaviśāradāḥ |
BRP225.042.2 jñānavijñānasampannāḥ prajñāvanto 'rthakovidāḥ || 42 ||
BRP225.043.1 duṣprajñāś cāpare deva jñānavijñānavarjitāḥ |
BRP225.043.2 kena karmavipākena prajñāvān puruṣo bhavet || 43 ||
BRP225.044.1 alpaprajño virūpākṣa kathaṃ bhavati mānavaḥ |
BRP225.044.2 evaṃ tvaṃ saṃśayaṃ chindhi sarvadharmabhṛtāṃ vara || 44 ||
BRP225.045.1 jātyandhāś cāpare deva rogārtāś cāpare tathā |
BRP225.045.2 narāḥ klībāś ca dṛśyante kāraṇaṃ brūhi tatra vai || 45 ||

maheśvara uvāca:

BRP225.046.1 brāhmaṇān vedaviduṣaḥ siddhān dharmavidas tathā |
BRP225.046.2 paripṛcchanty aharahaḥ kuśalākuśalaṃ sadā || 46 ||
BRP225.047.1 varjayanto 'śubhaṃ karma sevamānāḥ śubhaṃ tathā |
BRP225.047.2 labhante svargatiṃ nityam iha loke yathāsukham || 47 ||
BRP225.048.1 sa cen manuṣyatāṃ yāti medhāvī tatra jāyate |
BRP225.048.2 śrutaṃ yajñānugaṃ yasya kalyāṇam upajāyate || 48 ||
BRP225.049.1 paradāreṣu ye cāpi cakṣur duṣṭaṃ prayuñjate |
BRP225.049.2 tena duṣṭasvabhāvena jātyandhās te bhavanti hi || 49 ||
BRP225.050.1 manasāpi praduṣṭena nagnāṃ paśyanti ye striyam |
BRP225.050.2 rogārtās te bhavantīha narā duṣkṛtakāriṇaḥ || 50 ||
BRP225.051.1 ye tu mūḍhā durācārā viyonau maithune ratāḥ |
BRP225.051.2 puruṣeṣu suduṣprajñāḥ klībatvam upayānti te || 51 ||
BRP225.052.1 paśūṃś ca ye vai badhnanti ye caiva gurutalpagāḥ |
BRP225.052.2 prakīrṇamaithunā ye ca klībā jāyanti vai narāḥ || 52 ||

umovāca:

BRP225.053.1 avadyaṃ kiṃ tu vai karma niravadyaṃ tathaiva ca |
BRP225.053.2 śreyaḥ kurvann avāpnoti mānavo devasattama || 53 ||

maheśvara uvāca:

BRP225.054.1 śreyāṃsaṃ mārgam anvicchan sadā yaḥ pṛcchati dvijān |
BRP225.054.2 dharmānveṣī guṇākāṅkṣī sa svargaṃ samupāśnute || 54 ||